________________
Jain Education In
न वा लहिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा ।
इक्को वि पावाई विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ॥ ७६ ॥ [ दश० चूलिका २ गाथा १० ] जहा य अंडप्पभवा बलागा, अंडं बलागप्प भवं जहा य । एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ७७ रागो वि दोसो वि य कम्म बीयं, कम्मं च मोहप्प भवं वयंति। कम्मं च जाइमरणस्स मूलं, दुक्खं च जाइमरणं वयंति७८ दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तन्हा । तन्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाइ ॥ ७९ ॥
न वा लभेत् निपुणं साहयं, गुणाधिकं वा गुणतः समं वा ।
कोsपि पापानि विवर्जयन्, विहरेत् कामेष्वसज्यमानः ॥ ७६ ॥
| यथा च अण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं यथा च । एवमेव मोहायतनं खलु तृष्णा, मोहं च तृष्णायतनं वदन्ति ॥ ७७ ॥ रागोऽपि द्वेषोऽपि च कर्मबीजं, कर्म च मोहप्रभवं वदन्ति । कर्म च जातिमरणस्य मूलं, दुःखं च जातिमरणं वदन्ति ॥ ७८ ॥
दुःखं हृतं यस्य न भवति मोहः, मोहो हतो यस्य न भवति तृष्णा ।
तृष्णा हता यस्य न भवति लोभः, लोभो हतो यस्य न किञ्चनापि ॥ ७९ ॥
For Private & Personal Use Only
*%%
lainelibrary.org