________________
वैराग्यरसायन
प्रकरणम्। सच्छायम्।
बालत्तणम्मि किंचिवि, किंचिवि तरुणत्तणम्मि थेरत्ते । एमेव गयं जम्म, सुण्णारण्णे तडागुव ॥७१॥ सदोसमवि दित्तेणं, सुवन्नं वण्हिणा जहा । तवग्गिणा तप्पमाणो, तहा जीवो विसुज्झइ ।। ७२॥ ते सूराते पंडिया, [संविग्गा] जिण्ह ण माणमरद । जे महिलाण न वसि, पडिया ते [न]फिरिसह जेम घरदृ ७३ करवत्तकूडसामलि-वेयरणीकोलमुग्गरप्पमुहं । नरयस्स इमं दुक्खं, अबंधवो सहसि एगागी ॥ ७४ ॥
आहारमिच्छे मियमेसणिज्जं, साहायमिच्छे निउणट्ठवुद्धिं । निकेयमिच्छेन्ज विवेगजुग्गं, समाहिकामो समणो विरत्तो ॥७५ ॥
बालत्वे किश्चिदपि, किञ्चिदपि तरुणत्वे स्थविरत्वे । एवमेव गतं जन्म, शून्यारण्ये तटाक इव ॥ ७१ ॥ सदोषमपि दीप्तेन, सुवर्ण वह्निना यथा । तपोऽग्निना तप्यमान-स्तथा जीवो विशुध्यति ॥७२॥ ते शूरास्ते पण्डिताः, [संविग्नाः] येषां न मानमर(उत्कर्षः)। ये महिलानां न वशे, पतितास्ते [न]भ्रमिष्यन्ति यथा घरट्ट ७३ करपत्रकूटशाल्मलि-वैतरणीकोलमुद्गरप्रमुखं । नरकस्येदं दुःखं, अबान्धवो सहसे एकाकी ॥७४ ॥
आहारमिच्छेत् मितमेषणीयं, सहायमिच्छेत् निपुणार्थबुद्धिम् । निकेतमिच्छेद् विवेकयोग्यं, समाधिकामः श्रमणो विरक्तः ॥५॥
Jan Education Instmal
For Private & Personal use only
www.jainelibrary.org