SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ वैराग्यरसायन प्रकरणम्। सच्छायम्। बालत्तणम्मि किंचिवि, किंचिवि तरुणत्तणम्मि थेरत्ते । एमेव गयं जम्म, सुण्णारण्णे तडागुव ॥७१॥ सदोसमवि दित्तेणं, सुवन्नं वण्हिणा जहा । तवग्गिणा तप्पमाणो, तहा जीवो विसुज्झइ ।। ७२॥ ते सूराते पंडिया, [संविग्गा] जिण्ह ण माणमरद । जे महिलाण न वसि, पडिया ते [न]फिरिसह जेम घरदृ ७३ करवत्तकूडसामलि-वेयरणीकोलमुग्गरप्पमुहं । नरयस्स इमं दुक्खं, अबंधवो सहसि एगागी ॥ ७४ ॥ आहारमिच्छे मियमेसणिज्जं, साहायमिच्छे निउणट्ठवुद्धिं । निकेयमिच्छेन्ज विवेगजुग्गं, समाहिकामो समणो विरत्तो ॥७५ ॥ बालत्वे किश्चिदपि, किञ्चिदपि तरुणत्वे स्थविरत्वे । एवमेव गतं जन्म, शून्यारण्ये तटाक इव ॥ ७१ ॥ सदोषमपि दीप्तेन, सुवर्ण वह्निना यथा । तपोऽग्निना तप्यमान-स्तथा जीवो विशुध्यति ॥७२॥ ते शूरास्ते पण्डिताः, [संविग्नाः] येषां न मानमर(उत्कर्षः)। ये महिलानां न वशे, पतितास्ते [न]भ्रमिष्यन्ति यथा घरट्ट ७३ करपत्रकूटशाल्मलि-वैतरणीकोलमुद्गरप्रमुखं । नरकस्येदं दुःखं, अबान्धवो सहसे एकाकी ॥७४ ॥ आहारमिच्छेत् मितमेषणीयं, सहायमिच्छेत् निपुणार्थबुद्धिम् । निकेतमिच्छेद् विवेकयोग्यं, समाधिकामः श्रमणो विरक्तः ॥५॥ Jan Education Instmal For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy