SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अप्पकंपं विहायाथ, दढं पज्जंकमासणं । नासऽग्गदत्तसन्नित्तो, किंचि दुम्मीलिअक्खणो ॥ ६५ ॥ संकप्पवाउराओ, दूरुस्सारियमाणसो । संसारच्छेयणुस्साहो, संवेगं झाउमरिहइ ॥ ६६ ॥ [ युग्मम् ] | संवेगअमलनीरेण, कलिमलपकेण पंकियं जीवं । पक्खालह थिरचित्तो, फलिहुन्छ जहुज्जलो होइ ॥ ६७ ॥ चंडासीविसघोरा, पिसुणा छिद्दं च ते गवेसंति । मा रज्जसु कस्सुवरिं, सिणेहबंधं च मा रयसु ॥ ६८ ॥ गुरुकम्मो सो जीवो, जो वेरग्गाओ नहओ फिरइ | अहवा सचुवहाणो, सुणहो किं करइ कप्पूरं ? ॥ ६९ ॥ आऊसयं खु अद्धं, निद्दामोहेण ते गयं मित्त ! | अद्धं जं उच्चरियं, तं पि तिहायं च संजायं ॥ ७० ॥ अप्रकम्पं विधायाथ, दृढं पर्यङ्कमासनं । नासाग्रदत्तसन्नेत्रः, किञ्चिदुन्मीलिताक्षणः ॥ ६५ ॥ सङ्कल्पवागुरातो, दूरोत्सारितमानसः । संसारच्छेदनोत्साहः, संवेगं ध्यातुमर्हति ॥ ६६ ॥ संवैगामलनीरेण, कलिमलपङ्केन पङ्कितं जीवं । प्रक्षालयत स्थिरचित्तः, स्फटिक इव यथोज्वलो भवति ॥ ६७ ॥ चण्डाशिविषघोराः, पिशुनाछिद्रं च ते ( तव ) गवेषयन्ति । मा रजस्व कस्योपरि, स्नेहबन्धं च मा रचयत ॥ ६८ ॥ गुरुकर्मा स जीवो, यो वैराग्यान्नष्टको मत । अथवा सत्योपधानः, शुनकः किं करोति कर्पूरम् १॥ ६९ ॥ आयुः शतं खलु अर्ध, निद्रामोहेन ते गतं मित्र ! | अर्ध यदुद्धरितं ( अवशिष्टं ), तदपि त्रिधाकं च सञ्जातम् ॥ ७० ॥ Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy