________________
वैराग्यरसायस
प्रकरणम्। सच्छायम्।
॥३८॥
जो परधणेण सहणो, जो परगंधेण मण्णइ सुगंधोऽहं । तं पुरिसं गयलज्जं, हसंति वेरग्गअमियधरा ॥ ६॥ जस्स य जस्स य जोगो, तस्स तस्स य हवेज हु विओगो । इय नाऊण विरत्ता !, विसयविसं दूरओमुयह ६१
अंचेइ कालो य तरंति राइओ, नयावि भोगा पुरिसाण निचा ।
उविच भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥१२॥ पुत्ता चयंति मित्ता, चयंति भजावि णं सुयं चयइ । इको न चयइ धम्मो, रम्मो सबन्नु उवइहो ॥ ६३ ॥ आहारासणनिद्दा-जयं च काऊण जिणवरमएणं । झाइज्जइ नियअप्पा, उवइट्ट जिणवारदेणं ॥१४॥
यः परधनेन सधनो, यः परगन्धेन मन्यते सुगन्धोऽहं । तं पुरुषं गतलज, हसन्ति वैराग्यामृतधराः॥६॥ यस्य च यस्य च योग-स्तस्य तस्य च भवेत्खलु वियोगः। इति ज्ञात्वा विरकाः!, विषयविषं दूरतो मुञ्चत ॥ ६१॥
अञ्च( गच्छ )ति कालश्च तर(या)न्ति राज्यो, न चापि भोगाः पुरुषाणां नित्याः ।
उपेत्य (प्राप्य ) भोगा पुरुषं त्यजन्ति, दुमं यथा क्षीणफलमिव पक्षी ॥ ६२॥ पुत्रास्त्यजन्ति मित्राणि, त्यजन्ति भार्याऽपि सुतं त्यजति । एको न त्यजति धर्मो, रम्यः सर्वज्ञोपदिष्टः ॥ ६३ ॥ आहारासननिद्रा-जयं च कृत्वा जिनवरमतेन । ध्यायते निज आत्मा, उपदिष्टं जिनवरेन्द्रेण ॥ ६४ ॥
॥३८॥
Jan Education
For Private & Personal use only
jainelibrary.org