________________
S
AMRESHISRUSHERE
प्रेडद्धज्राग्रभिन्नोत्कटकरटिघटाकुम्भकीलालकुल्या, वेगव्यस्तककुयुद्भटभटपटलीलूनचक्राम्बुजानि । क्रुद्धोद्धावत्कबन्धव्यतिकरविफलायस्तशस्त्राण्यभीक्ष्णं, भूयांसः प्रापुरत्र क्षयमिति करणैः कार्यमाणा रणानि ॥२३॥१०॥ [११]-मानः सन्मानविघ्नः स्फुटमविनयकृत्-क्रोधयोधः प्रबोध-ध्वंसी वैरानुबन्धी प्रणयविमथनी सव्यपाया च माया।
लोभः सङ्कोभहेतु-र्व्यसनशतमहा-धामकामोऽपि वामो,व्यामोहायेति जित्वा-ऽन्तरमरिविसरं स्वस्व शान्तिं कुरुध्वम् ॥२४॥ कान्ता कान्ताऽपि तापं विरहदहन हन्त!! चित्ते विधत्ते, क्रीडा ब्रीडा मुनीनां मनसि मनसिजो-दामलीलाऽपि हीला।
गात्रं पात्रं विचित्र-प्रकृतिकृतसमा-योगरोगबजानां, सोऽहं मोहं निहन्तुं तदपि कथमपि प्रेमरक्तो न शक्तः ॥२५॥११॥ [१२]-अर्थे निःसीम्नि पाथःप्लवजवजयिनि प्रेम्णि कान्ताकटाक्ष-प्रक्षेपस्थेन्नि धाम्नि क्षयपवनचले स्थाम्नि विद्युद्विलोले।
जीवातौ वातवेगा-हतकमलदल-प्रान्तलग्नोदबिन्दु-व्यालोले देहभाजा-मिह भवविपिने सौख्यवाञ्छा वृथैव ॥२६॥ उद्धावक्रोधगृधे-ऽधिकपरुषरवो-त्तालतृष्णाशृगाली-शालिन्युद्यन्मनोभू-ललितकिलकिला-रावरागोग्रभूते ।
ईयाऽमोदिदंष्ट्रो-कटकलहमुख-द्वेषवेतालरौद्रे, हा!! संसारश्मशाने भृशभयजनने न्यूषुषां* वास्तु भद्रम् ॥२७॥ [१३]-चक्षुर्दिक्षु क्षिपन्ती क्षपयति झगिति प्रेक्षकाक्षीणि साक्षा-ल्लीलालोलालसाङ्गी जगति वितनुते-ऽनङ्गसङ्गाङ्गभङ्गान् ।
खेदस्वेदप्रभेदान् प्रथयति दवथु-स्तम्भसंरम्भग न् , बाला व्यालावलीव भ्रमयति भुवनं चेतसा चिन्तिताऽपि ॥८॥
* "रुपोक्ताबु" इत्यमरवाक्यात् 'नि' उपसर्गपूर्व 'उ' अव्ययेन सह 'वस' धातो रूपनिप्पत्तिः ।
Jan Education International
For Private &Personal use Only
www.jainelibrary.org