________________
लयसत्का नात्यशुद्धा नातिप्राचीनाऽपि च । तृतीया तु विक्रमपुरस्थश्रीमज्जिनकृपाचन्द्रसूरिभाण्डागारसत्का, साहित्यसेवारसिक - विविधेतिहासान्वेषक - लेखक - श्रीमान् - अगरचन्दजी नाहटा महाशयसम्प्रेषित 'सटीक सप्तस्मरण' प्रत्यन्तर्गता शुद्धप्राया ।
अस्त्यस्याः प्रतिकृतेः प्रान्ते “संवत् १३२२ वर्षे, फाल्गुन सुदि ६, कृता वृत्तिरियं वाचनाचार्य श्रीधर्मतिलक-गणिभिः । | समाप्तमिति । शुभं भवतु ” इति लेखः । अनेन स्वाभाविकमेव भवति वृत्तेरस्या रचनलेखनकालयोरेकत्वानुमानमदीर्घदर्शिनाम्, परं न तत्सङ्गतं यतो लिखिता वर्त्तते तस्यामेव प्रतौ दादा - श्रीजिनदत्तसूरिविनिर्मितस्य गणधरदेवस्तुत्यादिस्मरणत्रिकस्य वृत्तिर्जयसाग रोपाध्यायसन्दृब्धा । | जयसागरोपाध्यायास्तु वैक्रमीय पाश्चात्यपञ्चदशशतकादारभ्य पोडशशतकप्रारम्भ* यावद्विद्यमानसत्ताका इत्यन्यान्याभ्यस्तत्कृतिभ्यो निश्चीयतेऽतस्तत्पाश्चात्य एव काले लिखितैषा प्रतिरिति स्फुटमेव । प्राङ्निर्दिष्टलेखस्तु वृत्तेरस्या रचनाकालसूचनायैव लेखकेन लिखितस्सम्भाव्यते ।
पञ्चमं त्वत्र विविधच्छन्दोऽलङ्कारसारादिकाव्यभूषाभूषितं चत्वारिंशत्पद्यात्मकं 'धर्मशिक्षाप्रकरणं' विन्यस्तम् । प्रणेतारस्त्वस्यापि त एव वन्द्यचणाः कविचक्रशका नवाङ्गवृत्तिविधायक श्रीमदभयदेवसूरिपट्टपूर्वाचार्यमणः श्रीमन्तो जिनवल्लभसूरिमिश्राः । विषयोऽप्यस्य प्रत्यधिकारं पद्यद्वयनिबद्धश्चैत्यभक्तितपस्सक्त्याद्यष्टादशाधिकारेष्वौपदेशिक एव । विदुषां चेतश्चमत्कारकरी रचनाऽस्य प्रकरणस्य, नाना छन्दोऽलङ्कार शब्दलालित्यार्थप्रथनपाण्डित्यादिगुणैः पूर्णत्वात् ।
Jain Education International.
**
" श्रीजय सागरगणिना, तेन मया वाचकेन शुचिवाच्यम् । पृथ्वीचन्द्रचरित्रं, विरचितमुचितप्रविस्तारम् ॥ ६ ॥ श्रीप्रह्लादन पुरनगरे, त्रिबिन्दु तिथि ( १५०३ ) वत्सरे कृतो ग्रन्थः । माहूश्रावकवसतौ, समाधिसन्तोषयोगेन ॥ ७ ॥
इति पृथ्वीचन्द्रचरित्रे ।
For Private & Personal Use Only
www.jainelibrary.org