________________
सटीकवैराग्य- शतकादि
ग्रन्थपञ्चकस्योपक्रमः
अस्य त्वेकैव प्रतिकृतिः पिचुमन्दपुरी( लीम्बडी )स्थ( आणंदजी-कल्याणजीत्याख्यया प्रसिद्ध )श्रीसङ्घसत्कचित्कोशीया झवेरी- जीवणचन्द साकरचन्दद्वारा सम्प्राप्ता । ला एवं पञ्चानामपि ग्रन्थानां क्रमशः प्रतिचतुष्टयैकद्वयत्रयैकाधारेण कृतेऽप्यायासे संशोधनकर्मणि छाास्थ्यसुलभा दृष्टि-मुद्रण दोषजा
प्रमादजा वा याः काश्चन स्खलना जाता भवेयुस्ताः सम्मानीया निसर्गतोऽनुग्रहपरान्तःकरणैः सहृदयरित्यभ्यर्थयते । संवत् १९९८, वै० शु० १३, श्रीमहावीरचैलनिश्रिते ) प्रवचनप्रभावक-श्रीमन्मोहनमुनीश्वरप्रशिष्यरत्नस्वर्गीयानुयोगाचार्यमण्डोवर-खरतरगच्छोपाश्रये
श्रीमत्केशरमुनिजीगणिवरान्तिषदः मुम्वापुर्याम्
बुद्धिसागरो गणिः संवर्दष्ट वाङ्केन्दु (१९९८)-मिते विक्रमहायने । शुक्रे त्रयोदशीघने, माधवस्य सिते दले ॥१॥ मुम्बय्याख्यमहापुर्या, श्रीवीरचैत्यनिश्रिते । उपाश्रये सुरम्ये तु, श्रीखरतरसंज्ञिते ॥२॥ श्रीमोहनमुनीशानां, प्रशिष्यशिष्यकेण हि । यशः-केशरपादाज-द्विरेफेणाल्पबुद्धिना ॥३॥ जिनर्द्धिरत्नसूरीणां, छत्रच्छायासु तिष्ठता । उपक्रमोऽयं सन्दब्धो, गणिना बुद्धिसिन्धुना ॥४॥
(चतुर्भिः कलापकम् )
-
Jan Education
For Private & Personal use only
8
Enelibrary.org