SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सटीकवैराग्यशतकादि ग्रन्थपश्चकस्योपक्रमः विनिर्मिताऽस्य वृत्तिः सङ्घपट्टक-पञ्चलिङ्गीवृत्त्यादिविविधग्रन्थनिर्मातृतार्किकचूडामणिश्रीजिनपतिसूरिशिष्यश्रीजिनेश्वरसूरिविनेयवरेण श्रीधर्मतिलकमुनिना नंवकरशिखीन्दु( १३२९)मिते वैक्रमाब्दे। संशोधिता च वृत्तिकृत्सतीयैरेव जिनेश्वरसूरीय श्रावकधर्मप्रकरणवृत्ति'विधायकैः श्रीलक्ष्मीतिलकोपाध्यायैरिति निगदितं "तैः श्रीलक्ष्मीतिलको-पाध्यायः परोपकृतिदक्षैः। विद्वद्भिवृत्तिरियं, समशोधितरां प्रयत्नेन ॥४॥" अनेन प्रशस्तिगतपद्येन वृत्तिकृता स्वयमेव । संशोधनेऽस्यावाप्तं प्रतित्रयं, तत्राद्या श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धारसंस्थाव्यवस्थापकैः कारापिता मुद्रणयोग्या प्रतिः, या हि वि० संवत् १५८७ वर्षे लिखितायाः कस्याश्चित्प्रत्या आधारेण कारापिताऽऽसीत् , कापडीयेत्युपास-प्रोफेसर-हीरालालरसिकदासविहितया मूलमात्रस्य संस्कृतच्छाययाऽन्विता नात्यशुद्धा । द्वितीया सूर्यपुरस्थजैनानन्दपुस्तका सुगुरु जिनेसरसूरि नियमि जिणचंदु सुसंजमि । अभयदेउ सवंगु नाणि जिणवल्लहु आगमि । जिणदत्तसूरि ठिउ पट्टि तहि जिण उज्जोइउ जिणवयणु । सावइहिं परिक्खिवि परिवरिउ मुल्लि जीव रयणु ॥४॥" __इति कविपाइतपट्टावल्याम् संवत् ११७० वर्षे धारानगरीलिखितायाम् । "तच्छिष्यो जिनवल्लभः प्रभुरभूद्विश्वम्भराभामिनी-भावद्भालललामकोमलयशःस्तोमः शमारामभूः" इति जयन्तविजयकाव्यप्रान्ते । "आकाभयदेवसूरिसुगुरोः सिद्धान्ततत्त्वामृतं, येनाशायि न सङ्गतो जिनगृहे वासो यतीनामिति । तं त्यक्त्वा गृहमेधिगेहवसतिर्निर्दूषणा शिश्रिये, सूरिः श्रीजिनवल्लभोऽभवदसौ विख्यातकीर्तिस्ततः॥१॥" इति पूर्णभद्रीयशालिभद्रचरित्रान्ते। Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy