________________
पियमायसयणरहिओ, दुरंतवाहिहिं पीडिओ बहुसो। मणुयभवे निस्सारे, विलविओ किं न तं सरसि? ॥८६॥ ___ व्याख्या-रे जीव ! 'निस्सारे' असारे मनुष्यभवे त्वं मातृपितृस्वजनै 'रहितो' वियुक्तः, प्राकृतत्वाद्विपर्ययो, 'दुरन्तव्याधिभिः'दुःखेनान्तोऽवसानं येषां ते दुरन्ता, एवंविधा ये व्याधयस्तैः पीडितः सन् 'बहुशो'बहुभिः प्रकारै विल(पितो)तो' विलापं कृतवान् , तं विलापं किं न 'स्मरसि' विचारयसि ?, अन्यत्रापि मनुष्यभवदुःखाधिकारे उक्तं-"नत्थि घरे मह दवं, विलसइ लोओ पयट्टइ च्छणुत्ति । डिंभाइ रुअंति घरे, हद्धी किं देमि ? घरणीए ॥१॥दिति न मह ढोअं पि हु, अत्तसमिद्धीइ गविया सयणा । सेसा वि हु धणिणो परि-हवंति न हु दिति अवगासं ॥२॥ अज घरे नत्थि घयं, तिल्लं लोणं च इंधणं वत्थं । जाया उ अन्ज तउणी, कल्ले किह होही ? कुटुंबं ॥ ३॥ वट्टइ घरे कुमारी, बालो तणओ विढप्पइ न अत्थं । रोगबहुलं कुटुंब, ओसहमुल्लाइयं नत्थि ॥४॥ उड्डोआ मह घरणी, समागया पाहूणा बहु अज । जिण्णं घरं च हट्ट, झरइ जलं गलइ सबं पि ॥५॥ कलहकरी मह भजा, असंवुडो परिअणो पहू विसमो । देसो अधारणिज्जो, एसो वच्चामि अन्नत्थ ॥ ६॥ जलहिं पविसेमि महि, भमेमि धाउं धमेमि अहवा वि । विज मंतं साहे-मि देवयं वा वि अच्चेमि ॥ ७ ॥ जीवइ अज वि सत्तू, मओ अ इट्ठो पहू अ मह रुट्ठो । दाणिग्गहणं मग्गं-ति विहविणो कत्थ वच्चामि ? ॥८॥ इच्चाइ महाचिंता, जरगहिया णिच्चमेव य दरिदा। किं अणुहवंति सुक्खं ?, कोसंबीनयरिविप्पुव ॥९॥" तत्कथानकमिदंकौशाम्ब्यां सोमिलो द्विज आजन्मदरिद्रो भार्यापुत्रपुत्रिकादिकुटुम्बबहुलोऽन्यदा धनार्जनाय देशान्तरे गतः सन् वाणि
anna
For Private
Personal use only