SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ पियमायसयणरहिओ, दुरंतवाहिहिं पीडिओ बहुसो। मणुयभवे निस्सारे, विलविओ किं न तं सरसि? ॥८६॥ ___ व्याख्या-रे जीव ! 'निस्सारे' असारे मनुष्यभवे त्वं मातृपितृस्वजनै 'रहितो' वियुक्तः, प्राकृतत्वाद्विपर्ययो, 'दुरन्तव्याधिभिः'दुःखेनान्तोऽवसानं येषां ते दुरन्ता, एवंविधा ये व्याधयस्तैः पीडितः सन् 'बहुशो'बहुभिः प्रकारै विल(पितो)तो' विलापं कृतवान् , तं विलापं किं न 'स्मरसि' विचारयसि ?, अन्यत्रापि मनुष्यभवदुःखाधिकारे उक्तं-"नत्थि घरे मह दवं, विलसइ लोओ पयट्टइ च्छणुत्ति । डिंभाइ रुअंति घरे, हद्धी किं देमि ? घरणीए ॥१॥दिति न मह ढोअं पि हु, अत्तसमिद्धीइ गविया सयणा । सेसा वि हु धणिणो परि-हवंति न हु दिति अवगासं ॥२॥ अज घरे नत्थि घयं, तिल्लं लोणं च इंधणं वत्थं । जाया उ अन्ज तउणी, कल्ले किह होही ? कुटुंबं ॥ ३॥ वट्टइ घरे कुमारी, बालो तणओ विढप्पइ न अत्थं । रोगबहुलं कुटुंब, ओसहमुल्लाइयं नत्थि ॥४॥ उड्डोआ मह घरणी, समागया पाहूणा बहु अज । जिण्णं घरं च हट्ट, झरइ जलं गलइ सबं पि ॥५॥ कलहकरी मह भजा, असंवुडो परिअणो पहू विसमो । देसो अधारणिज्जो, एसो वच्चामि अन्नत्थ ॥ ६॥ जलहिं पविसेमि महि, भमेमि धाउं धमेमि अहवा वि । विज मंतं साहे-मि देवयं वा वि अच्चेमि ॥ ७ ॥ जीवइ अज वि सत्तू, मओ अ इट्ठो पहू अ मह रुट्ठो । दाणिग्गहणं मग्गं-ति विहविणो कत्थ वच्चामि ? ॥८॥ इच्चाइ महाचिंता, जरगहिया णिच्चमेव य दरिदा। किं अणुहवंति सुक्खं ?, कोसंबीनयरिविप्पुव ॥९॥" तत्कथानकमिदंकौशाम्ब्यां सोमिलो द्विज आजन्मदरिद्रो भार्यापुत्रपुत्रिकादिकुटुम्बबहुलोऽन्यदा धनार्जनाय देशान्तरे गतः सन् वाणि anna For Private Personal use only
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy