________________
वैराग्य
शतकम्।
गुणविन यीयाव्याख्या।
॥२६॥
ज्यादिव्यापाररहितं सदान-भोगं योगिनमेकमद्राक्षीत् , स च तं द्विजं चिन्तातुरं पृच्छति-का चिन्ता ?, तेनोक्तं-दारियं चिन्ताकारि, योगी स्माह- त्वामीश्वरं करोमि, यदहं कथयामि तत्त्वया कार्य, ततो द्वावपि पर्वतनिकुळे गतौ, योगी प्राह-एष स्वर्णरसः शीतवातातपादिसहमानैः-शुष्ककन्दमूलफलाशिभिः शमीपत्रपुटैर्मील्यते, द्वाभ्यामपि ततस्तथैव गृहीतो रसः, भृतं तुम्ब, विनिर्गतौ वनात् , योगी स्माह-भो ! अप्रमत्तेन तुम्बकं धार्य, दुःखेन षण्मासैर्मीलितोऽस्ति रसोऽयं, इत्येवं पुनः पुनः कथने रुष्टो विप्रो, ढोलितं तुम्ब, सागपत्रेरितस्ततः क्षिप्तो रसो गतः सर्वः, ततोऽयोग्योऽयमिति परित्यक्तः पृथिव्यां भ्रान्त्वा मृत इति ॥८६॥ पवणुव गयणमग्गे, अलक्खिओ भमइ भववणे जीवो । ठाणहाणंमि समु-ज्झिऊण धणसयणसंघाए ॥८७॥ __ व्याख्या-हे आत्मन् ? अयं 'जीवः' प्राणी स्थाने स्थाने धनस्वजनसंघातान् "समुज्झिऊण"त्ति समुज्झ्य-त्यक्त्वा भववने 'अलक्षितो' अज्ञातस्वरूपः सन् 'भ्रमति' पर्यटति, कस्मिन् क इव ?, 'गगनमार्गे' नभोवमनि पवन इव, यथा गगने 'पवनो' वातो 'अलक्षितो' अदृश्यरूपः सन् भ्रमति, तथाऽयं जीवोऽपि ॥ ८७॥
विधिजंता असयं, जम्मजरामरणतिक्खकुंतेहिं । दुहमणुहवंति घोरं, संसारे संसरंत जिया ॥८८॥ व्याख्या-हे आत्मन् ! अमी जीवाः संसारे चातुर्गतिकरूपे 'संसरन्त' इतस्ततः पर्यटन्तः सन्तो 'असकृद्' वारंवारं . तुम्बस्तम्बादय इति निपात्यन्ते, तुम्बम कात्रु ।
Jan Education intematonal
For Private & Personal use only
www.jainelibrary.org