________________
पैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्घता, मानुष्ये सदृशे तथाऽऽर्यखलयोर्दूरं विभेदो गुणैः ॥९८॥ (शार्दूल.)
त्वदृष्टिपातनिहताः खलु तेऽन्य एव, धैर्यव्रतं सुतनु ! ये परिमार्जयन्ति । अन्ये त्वमी शुचिविवेकपवित्रचित्ता-स्तत्किं विडम्बयसि ? मन्मथविभ्रमैः स्वम् ॥ ९९ ॥ (वसन्ततिलका) सम्पत्स्यते? मम कदाचन तद्दिनं किं, सद्ध्यानरूढमनसः सततं भवेयुः।
आनन्दबिन्दुविशदानि सुधामयानि, यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः॥१०॥ (वसन्ततिलका) ललितं सत्यसंयुक्तं, सुव्यक्तं सततं मितम् । ये वदन्ति सदा तेषां, स्वयं सिद्धैव भारती॥१०१॥ (अनुष्टुववृत्तम् ) सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः, श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः। श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः, पद्मानन्दशतं व्यधत्त सुधियामानन्दसम्पत्तये ॥ १०२॥ (शार्दूल०) सम्पूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये, श्रीखण्डद्रवलेपने न च न च द्राक्षारसास्वादने । आनन्दः स सखे ! न च क्वचिदसौ किं भूरिभिर्भाषितैः?, पद्मानन्दशते श्रुते किल मया यः स्वादितःस्वेच्छया ॥१०॥
इति श्रीजिनवल्लभसूर्युपासकश्रेष्टिवरधनदेवाङ्गज-कविवर-श्रीपद्मानन्दप्रणीतं
वैराग्यरसनिभृतं वैराग्यशतमित्यपराभिधानं पद्मानन्दशतं समाप्तम् । नाम्ना मोहनलालेति, विख्यातं जगतीतले । सुविहितक्रियासक्तं, जैनशासनमण्डनम् ॥१॥ गणिषु सन्धिरेषो हि, प्रशिष्यस्यापि शिष्यकः । भक्त्या स्मरति यं नित्यं, भद्रं ददातु सोऽन्वहम् ॥ २॥
RSSIRRO
Jain Educa
tornal
For Private & Personal use only
H
iainelibrary.org