SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्घता, मानुष्ये सदृशे तथाऽऽर्यखलयोर्दूरं विभेदो गुणैः ॥९८॥ (शार्दूल.) त्वदृष्टिपातनिहताः खलु तेऽन्य एव, धैर्यव्रतं सुतनु ! ये परिमार्जयन्ति । अन्ये त्वमी शुचिविवेकपवित्रचित्ता-स्तत्किं विडम्बयसि ? मन्मथविभ्रमैः स्वम् ॥ ९९ ॥ (वसन्ततिलका) सम्पत्स्यते? मम कदाचन तद्दिनं किं, सद्ध्यानरूढमनसः सततं भवेयुः। आनन्दबिन्दुविशदानि सुधामयानि, यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः॥१०॥ (वसन्ततिलका) ललितं सत्यसंयुक्तं, सुव्यक्तं सततं मितम् । ये वदन्ति सदा तेषां, स्वयं सिद्धैव भारती॥१०१॥ (अनुष्टुववृत्तम् ) सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः, श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः। श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः, पद्मानन्दशतं व्यधत्त सुधियामानन्दसम्पत्तये ॥ १०२॥ (शार्दूल०) सम्पूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये, श्रीखण्डद्रवलेपने न च न च द्राक्षारसास्वादने । आनन्दः स सखे ! न च क्वचिदसौ किं भूरिभिर्भाषितैः?, पद्मानन्दशते श्रुते किल मया यः स्वादितःस्वेच्छया ॥१०॥ इति श्रीजिनवल्लभसूर्युपासकश्रेष्टिवरधनदेवाङ्गज-कविवर-श्रीपद्मानन्दप्रणीतं वैराग्यरसनिभृतं वैराग्यशतमित्यपराभिधानं पद्मानन्दशतं समाप्तम् । नाम्ना मोहनलालेति, विख्यातं जगतीतले । सुविहितक्रियासक्तं, जैनशासनमण्डनम् ॥१॥ गणिषु सन्धिरेषो हि, प्रशिष्यस्यापि शिष्यकः । भक्त्या स्मरति यं नित्यं, भद्रं ददातु सोऽन्वहम् ॥ २॥ RSSIRRO Jain Educa tornal For Private & Personal use only H iainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy