________________
शके ] " गंडी' अदुवा कोढी', रायंसी अवमारियं । कोणियं झिमियं चेव, कुणियं खुज्जियं तहा ॥१॥ उदरिं च पास. मूयं च, सूणियं च गिलासणिं । वेवइयं पीढंसप्पिं च, सिलिवयं मधुमेहणं ॥२॥ सोलस एए रोगा, अक्खाया अणुपुवसो । अह णं फुसंति आयंका, फासा य असमंजसा ॥३॥" तथा मरणानि च दुःखं, अनेकभवमरणापेक्षया बहुवचनं, यदुक्तं-"आउं संविल्लतो, सिढिलंतो बंधणाई सवाई। देहदिई मुयंतो, झायइ कलुणं बहुं जीवो ॥१॥ इकं पि नत्थि
"वातपित्तश्लेष्मसन्निपातजं चतुर्दा गण्डं, तदस्यास्तीति गण्डी-गण्डमालावानित्यादि । अथवेत्येतत्प्रति रोगमभिसम्बध्यते। २ तथा 'कुष्टी' कुष्ठमष्टादशभेदं, तदस्यास्तीति कुष्टी । ३ राजांसो-राजयक्ष्मा, सोऽस्यास्तीति राजांसी-क्षयीत्यर्थः। ४ अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतुर्दा, तद्वानपगतसदसद्वि|वेको भ्रममूछादिकामवस्थामनुभवति प्राणीति । ५ अक्षिरोगः-एकाक्षिकत्वादि। ६ जाड्यता-सर्वशरीरावयवानामवशित्वमिति । ७ गर्भाधानदोषाद् हस्बैक|पादो न्यूनैकपाणिवी कुणिः। ८ कुछ पृष्टादावस्यास्तीति कुजी, मातापितृशोणितशुक्रदोषेण गर्भस्य दोषोद्भवाः कुलवामनकादयो दोषा भवन्तीति । ९ वा| तपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः, शेषास्वचिरोस्थिताः साध्या इति । १० "पास मूयं च"त्ति पश्य-अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषादेव जातं तदुत्तरकालं च । ११ शूनत्वं-ध्वयधुर्वातपित्तश्लेष्मसन्निपातरक्ताभिधातजोऽयं षोढेति । १२ "गिलासणि"ति भस्म| को व्याधिः, स च वातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायत इति । १३ वातसमुत्थः शरीरावयवानां कम्प इति । १४ जन्तुर्गभंदोषात् पीठसर्पित्वेनोत्पपद्यते, जातो वा कर्मदोषाद् भवति । १५श्लीपद-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधःप्रपन्नावद्धणो(वंक्षो)रुजङ्घास्ववतिष्ठमानाः |
कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छलीपदामित्याचक्षते-"पुराणोदक मिष्टाः, सर्वत्र्तषु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानित | विशेषतः ॥१॥ पादयोई स्तयोश्चापि, श्लीपदं जायते तृणाम् । काष्ठनाशास्वपि च, केचिच्छिन्दन्ति तद्विदः ॥ २॥"। १६ मधुमेहो-बस्तिरोगः, स विद्यते हायस्थासौ मधुमेही, मधुतुल्यप्रस्राववा नित्यर्थः" । [इति टीकायां शीलादाचार्य मिथाः] ।
Jan Educaton
n
al
For Private &Personal use Only
MIMiainelibrary.org