________________
जन्ममरणारघद्देऽनन्तकृत्वः 'परिभ्रान्तः' पर्यटित, उक्तं च-"तिरिया कसंकुसारा, निवायवहबंधमारणसयाई । नवि ठाइहयं पावंता, परत्थ जइ नियमिया हुंता ॥१॥" ॥ ६३ ॥
जावंति के वि दुक्खा, सारीरा माणसा व संसारे । पत्तो अणंतखुत्तो, जीवो संसारकंतारे ॥ ६४॥ व्याख्या-हे आत्मन् ! संसारकान्तारे यावन्ति कान्यपि 'शारीराणि' शरीरसम्बन्धीनि 'मानसानि' मनोभवानि वा दुःखानि, तानि सर्वाण्यप्ययं जीवोऽनन्तकृत्वः प्राप्तः ॥ ६४ ॥
तण्हा अणंतखुत्तो, संसारे तारिसी तुम आसी । जं पसमेउं सबो-दहीणमुदयं न तीरिजा ॥६५॥ व्याख्या-रे जीव ! संसारे तव तादृशी 'तृष्णा' तृषाऽनन्तवारानासीत् , नरके इति गम्यते, यां तृष्णां प्रशमितुं 'सर्वोदधीनां' सकलसमुद्राणां 'उदकं' जलं 'न शक्नुयात्' न समर्थ भवेत् ॥ ६५॥ आसी अणंतखुत्तो, संसारे ते छुहा वि तारिसिया । जं पसमेउं सवो, पुग्गलकाओ वि न तरिजा ॥६६॥
व्याख्या-रे जीव ! तव 'संसारे' नरकभवे, अनन्तकृत्वस्तादृशी 'क्षुधा' बुभुक्षा आसीद्, यां क्षुधां 'प्रशमितुं' निवर्तयितुं सर्वोऽपि पुद्गलकायो घृतादिरूपो न शक्नुयात् ॥ ६६ ।।
काऊणमणेगाई, जम्मणमरणपरियट्टणसयाई। दुक्खेण माणुसत्तं, जइ लहइ जहिच्छियं जीवो ॥ ६७॥ व्याख्या-हे जीव ! 'अनेकानि' अनन्तानि, जन्ममरणानां परावर्तनशतानि-कदाचिजन्म कदाचिन्मरणमित्येवंरू
COCALCORICALCUSALMEROSSASS
Jain Education Latonal
For Private & Personal use only
ANMainelibrary.org