SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जन्ममरणारघद्देऽनन्तकृत्वः 'परिभ्रान्तः' पर्यटित, उक्तं च-"तिरिया कसंकुसारा, निवायवहबंधमारणसयाई । नवि ठाइहयं पावंता, परत्थ जइ नियमिया हुंता ॥१॥" ॥ ६३ ॥ जावंति के वि दुक्खा, सारीरा माणसा व संसारे । पत्तो अणंतखुत्तो, जीवो संसारकंतारे ॥ ६४॥ व्याख्या-हे आत्मन् ! संसारकान्तारे यावन्ति कान्यपि 'शारीराणि' शरीरसम्बन्धीनि 'मानसानि' मनोभवानि वा दुःखानि, तानि सर्वाण्यप्ययं जीवोऽनन्तकृत्वः प्राप्तः ॥ ६४ ॥ तण्हा अणंतखुत्तो, संसारे तारिसी तुम आसी । जं पसमेउं सबो-दहीणमुदयं न तीरिजा ॥६५॥ व्याख्या-रे जीव ! संसारे तव तादृशी 'तृष्णा' तृषाऽनन्तवारानासीत् , नरके इति गम्यते, यां तृष्णां प्रशमितुं 'सर्वोदधीनां' सकलसमुद्राणां 'उदकं' जलं 'न शक्नुयात्' न समर्थ भवेत् ॥ ६५॥ आसी अणंतखुत्तो, संसारे ते छुहा वि तारिसिया । जं पसमेउं सवो, पुग्गलकाओ वि न तरिजा ॥६६॥ व्याख्या-रे जीव ! तव 'संसारे' नरकभवे, अनन्तकृत्वस्तादृशी 'क्षुधा' बुभुक्षा आसीद्, यां क्षुधां 'प्रशमितुं' निवर्तयितुं सर्वोऽपि पुद्गलकायो घृतादिरूपो न शक्नुयात् ॥ ६६ ।। काऊणमणेगाई, जम्मणमरणपरियट्टणसयाई। दुक्खेण माणुसत्तं, जइ लहइ जहिच्छियं जीवो ॥ ६७॥ व्याख्या-हे जीव ! 'अनेकानि' अनन्तानि, जन्ममरणानां परावर्तनशतानि-कदाचिजन्म कदाचिन्मरणमित्येवंरू COCALCORICALCUSALMEROSSASS Jain Education Latonal For Private & Personal use only ANMainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy