SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ वैराग्य व्याख्या-अहो ! इति जीवसम्बोधने आश्चर्ये वा, संसारे पर्यटतां जन्तूनां तन्नाऽस्ति यदुःखरूपं न, तथाहि-जन्म- लागुणविनशतकम्। दुःखं, दुःखहेतुत्वादुःखं, तथा चोक्तं-"सूईहिं अग्गिवण्णाहिं, संभिण्णस्स निरंतरं । जारिसी वेयणा होइ, गम्भे अट्ठ-1 यीया गुणा तहा ॥१॥ अइविस्सरं रसंतो, जोणीजताउ कहवि निष्फडइ । माऊइ अप्पणो वि य, वेयणमउलं जणेमाणो व्याख्या। ॥९॥ ॥२॥ जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो ॥३॥” तथा 'जरा' वयोहानिदुःखं, तथा चोक्तं-"थरहरइ जंघजुयलं, झिज्जइ दिट्ठी पणरसइ सुई वि । भज्जइ अंगं वाए-ण होइसिं भो विअइपउरो ॥१॥ लोयंमि अणाइज्जो, हसणिज्जो होइ सोअणिज्जो उ । चिट्ठइ घरस्स कोणे, पडिओ मंचंमि कासंतो M॥२॥ बुडत्तणमि भज्जा, पुत्ता धूआ य बहुजणो वा वि । जिणदत्तसारगस्स व, पराभवं कुणइ अइदुसहं ॥ ३ ॥” तथा चोक्तं श्रीआचाराङ्गे- लोकविजयाध्ययने प्रथमोद्देशके] "जेहिं वा सद्धिं संवसति ते वि णं एगया नियगा तं पुधिं परिहवयंति, सो वा ते नियगे पच्छा परिवएज्जा, नालं ते तव ताणाए सरणाए वा, तुमं पि तेसिं नालं ताणाए वा सरणाए वा" * एतट्टीका-" वा शब्दः पक्षान्तरद्योतकः, आस्तां तावदपरे लोका, यैः पुत्रकलत्रादिभिः 'साई' सह, संवसति त एव भार्यापुत्रादयो, 'ण'मिति वाक्यालङ्कारे, 'एकदेति वृद्धावस्थायां "नियगा"आत्मीया, ये तेन समर्थावस्थायां पूर्वमेव पोषितास्ते तं 'परिवदन्ति' परि-समन्ताद्वदन्ति-यथाऽयं न घियते नाऽपि मञ्चकं ददाति, यदि वा 'परिवदन्ति' परिभ-18 वन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्याऽऽत्माऽ[शरीरम]पि तस्यामवस्थायामव-| गीतो भवतीति, आह च-"वलिसंततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता Jain Educati onal For Private & Personal use only AM .jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy