SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ RESERECEMBER व्याख्या-तथा 'राजा' पृथिवीपति द्रमको' निःस्व, एष जीवः 'श्वपाक'श्चाण्डालः, तथैष एव 'वेदवित्' सामादिवेदानां वेत्ता-प्रधानब्राह्मण इत्यर्थः, असकृदेषशब्दग्रहणं पर्यायनिवृत्तावपि जीवद्रव्यस्याऽनुवृत्तिज्ञापनार्थं, एष एवैको नानारूपेष्वेवं परावर्तते न सर्वथाऽन्यो भवतीत्यर्थः, तथा 'स्वामी' स्वपोष्यापेक्षया नायको, 'दासो' यक्षरकः, 'पूज्यो' अभ्य. चनीय-उपाध्यायादिः, 'खलो' दुर्जनो, 'अधनो' निद्रव्यो, 'धनपति'रीश्वरः॥ ५९॥ नवि इत्थ कोइ नियमो, सकम्मविणिविट्ठसरिसकयचिट्ठो। अन्नान्नरूववेसो, नडो व परियत्तए जीवो॥६०॥ व्याख्या-किञ्च 'नाऽपि न सम्भाव्यतेत्र कश्चि नियमो'ऽवश्यम्भावो, यथा परे मन्यन्ते-"पुरुषः पुरुषत्वमश्नुते' पशवः पशुत्व" मित्यादिरूपः, प्रमाणबाधित्वात् , कर्मवैचित्र्येण भववैचित्र्योपपत्तेः, किं तर्हि ?, स्वकर्मविनिविष्टसदृशकृत-18 चेष्टः परावर्तते जीव इति सम्बन्धः, तत्र क्रियत इति कर्म-ज्ञानावरणीयादि, स्वस्याऽऽत्मनः कर्म स्व कर्म, तस्य विनिविष्टं विनिवेशः, प्रकृतिस्थित्यनुभागप्रदेशात्मकं रचनमित्यर्थः, तस्य सदृशी-तदनुरूपा कृता-निर्वतिता चेष्टा-देवादिपर्यायाध्यासरूपो व्यापारो येन स तथेति समासो, दृष्टान्तमाह 'अन्यान्यरूपों' नानाऽऽकारो 'वेषो' नेपथ्यवर्णकविच्छित्त्यादिलक्षणो यस्याऽसावन्यान्यरूपवेषः, कोऽसौ ?, नटः, स इव 'परावर्तते' परिभ्रमति 'जीव' आत्मेति, तदिदं संसारेऽनवस्थितत्वमालोच्य, तथा चोक्तं-श्रीआचाराङ्गे-"से असई उच्चागोए, असतिं नीयागोए, नो हिणे णो अतिरित्ते, णोऽपीहए, इति संखाय को गोयावादी? को माणावादी? कंसि वा एगे गिज्झे तम्हा पंडिए नो हरिसे णो कुज्झे एतद्दीका] "इति" Jan Education Instmal For Private &Personal use Only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy