SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ लघ्वजि० सविवरणम् ॥ १३ ॥ Jain Education तेषां युगप्रवरसूरिजिनेश्वराणां, शिष्यः स धर्मतिलको मुनिरादधाति । व्याख्यामिमाम जितशान्तिजिनस्तवस्य, स्वार्थं परोपकृतये च कृताभिसन्धिः ॥ २ ॥ - युग्मम् । विचक्षणैर्ग्रन्थसुवर्णमुद्रिका, विचित्रविच्छित्तिभृ ( वृता विनिर्मिता । यदीयनेत्रोत्तमरत्नयोगतः, श्रियं लभन्ते क्षितिमण्डले पराम् ॥ ३ ॥ तैः श्रीलक्ष्मीतिलको-पाध्यायैः परोपकृतिदक्षैः । विद्वद्भिर्वृत्तिरियं समशोधितरां प्रयलेन ॥ ४ ॥ युग्मम् । नयन के रशिखीन्दु (१३२२), विक्रमवर्षे तपस्यसितषष्ठ्याम् । वृत्ति: समर्थिताऽस्या, मानं च सविंशतिस्त्रिशती ॥ ५ ॥ संवत् १५८७ वर्षे | ग्रंथाग्रं ॥ ३२० ॥ संवत् १३२२ वर्षे फाल्गुनसुदि ६ कृता वृत्तिरियं वाचनाचार्यश्रीधर्मतिलकगणिभिः । समाप्तमिति । शुभं भवतु । १ " स्यात्तपस्यः फाल्गुनिकः" इत्यमरः । २ विक्रमपुरस्थ श्रीमज्जिन कृपा चन्द्र सूरिसत्कचित्कोपस्थायाः प्रतिकृतेः प्रान्तवयं पुष्पिकालेखः । For Private & Personal Use Only वृत्तिकृत्प्रशस्तिः ॥ ६३ ॥ ainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy