________________
वैराग्यशतकम् ।
गुणविनयीयाव्याख्या।
*66646-GESCHW ISE
किं बहुणा? जिणधम्मे, जइयत्वं जह भवोदहिं घोरं । लहु तरिउमणंतसुहं, लहइ जिओ सासयं ठाणं ॥१०४॥ __ व्याख्या-किं, 'बहुना' बहूक्तेन ?, हे जीव! तथा 'जिनधर्मे जिनप्रणीते धर्मे, 'यतितव्यं' प्रयत्नः कार्यो, यथा 'जीव' स्वात्मा 'लघु' शीघ्रं 'घोरं' रौद्रमनाद्यनन्तत्वाद् भव एव 'उदधिः' समुद्रस्तं तीवा 'अनन्तसुखं' अनवसानसौख्यं शाश्वतस्थानं मोक्षलक्षणं लभते, तदवस्थायां च शरीरादिदुःखकारणाभावात् केवलं सुखभाग्भवत्यात्मा, यदुक्तं श्रीआचाराने लोकसारनाम्नि पञ्चमाध्ययने [ षष्ठोदेशके ]-"से न दीहे न हस्से न वट्टेन तंसे न चउरंसे न परिमंडले, न किण्हे न नीले न लोहिए न हालिद्दे न सुकिल्ले, न सुरभिगंधे न दुरभिगंधे, न तित्ते न कडुए न कसाए न अंबिले न महुरे, न कक्खडे न मउए न गुरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे, न काऊ न रहे न संगे न इत्थी न पुरिसे न अन्नहा, परिणे सन्ने, उवमा न विजए, अरूवी सत्ता, अपयस्स पयं नत्थि, से न सद्दे न रूवे न गंधे न रसे न फासे इति" [एतटीका-] (*"स-परमपदाध्यासी लोकान्तकोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दीर्घो न इस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमण्डलो, वर्णमाश्रित्य न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो, गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो, रसमाश्रित्य न तिक्तो न कटुको न कषायो नाम्लो न मधुरः, स्पर्शमाश्रित्य न कर्कशो न मृदुन लघुन गुरुन शीतो नोष्णो न स्निग्धो न रूक्षो) “न काऊ" इत्यनेन लेश्या गृहीता, यदिवा न कायवान् , (*यथा वेदान्तवादिनां-'एक एव मुक्तात्मा, तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति, आदित्यरश्मय इवांशु* शोधनार्थं संगृहीतेषु चतुर्वप्यादर्शषु त्रुटितोऽस्त्यन्त्र वृत्तिपाठः, अतोऽयं काउंसस्थः पाठस्तत उद्धृत इति ।
RASRECARRIERRE
॥३२॥
Jan Education Instmal
For Private &Personal use Only
www.jainelibrary.org