________________
असद्रूपाः समुल्लासा न वर्तन्ते, तथा यावन् 'मृत्युः' कालो, न समाश्लिष्यति न मरणं जायते तावद्ध में उद्यमं कुर्वित्यर्थस्तथा चोक्तं भर्तृहरिणा - " यावत्स्वस्थ मिदं कलेवरगृहं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नाऽऽयुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयलो महान्, प्रोद्दीप्ते भवने हि कूपखननं प्रत्युद्यमः कीदृशः १ ॥ १ ॥” ॥ ३४ ॥
जह गेहंमि पलित्ते, कूवं खणिउं न सक्कए कोइ । तह संपत्ते मरणे, धम्मो कह कीरए ? जीव ! ॥ ३५ ॥
व्याख्या- यथा गेहे 'प्रदीप्ते' अग्निप्रकोपे जाते सति कोऽपि कूपं खनितुं न शक्नोति' न समर्थो भवति, तथा 'मरणे' परलोकगमने, 'सम्प्राप्ते' आसन्ने जाते हे 'जीव !' आत्मन् ! धर्मः कथं क्रियेत ?, यदा धर्मस्य करणावसरोऽभूत्तदा न कृतः, सम्प्रति मृत्यूत्सङ्गगतः किं विधास्यसीति भावः ॥ ३५ ॥
रूवमसासयमेयं, विजुलयाचंचलं जए जीयं । संज्ञाणुरागसरिसं, खणरमणीयं च तारुण्णं ॥ ३६ ॥
व्याख्या - हे आत्मन् ! एतद्रूपं' शरीरसौन्दर्य अशाश्वतं शश्वद्भवतीति शाश्वतं न शाश्वतमशाश्वतमनित्यं, रोगादिभिः कारणैरस्य विनाशात्सनत्कुमारचक्रवर्त्त्यादेरिव तथा चोक्तं - "थोवेण वि सप्पुरिसा, सणकुमारुव केइ बुज्झति । | देहे खणपरिहाणी, जं किर देवेहिं से कहियं ॥ १ ॥” तथा जगति विद्युल्लतावत् 'चञ्चलं' चपलं, 'जीवितं' प्राणधारणं, यथा विद्युल्लता क्षणदृष्टनष्टा तथेदं जीवितमपि, 'च' पुनस्तारण्यं यौवनं सन्ध्यानुरागसदृशं क्षणं यावद् 'रमणीयं' सु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org