________________
गुणविनयीयाव्याख्या।
वैराग्य
नापिच गुणस्य 'लेशो' लवो दृश्यते, 'तथापि च एवं जानन्तोऽपि 'ही' इति विस्मये विषादे वा, 'मोहेन' अज्ञानेशतकम्। नाऽन्धाः सन्तो जीवास्तदेव मिथ्यात्वं 'निषेवन्ते' आश्रयन्ति ॥ ९८॥ ॥३१॥ घिद्धी ताण नराणं, विन्नाणे तह गुणेसु कुसलत्तं । सुहसचधम्मरयणे, सुपरिक्खं जे न जाणंति ॥ ९९॥
| व्याख्या-तेषां नराणां 'विज्ञान' शिल्पे 'कुशलत्वं' नैपुण्यं धिग धिक, किं तेषां शिल्पकौशलेन ?, तथा 'गुणेषु' शौयौं-| हदार्यधैर्यादिषु कुशलत्वं धिग् धिक्, कथं तेषां धिक्त्वमित्याह-ये पुरुषाः 'शुभं' शुभकारि, तथा 'सत्य' सत्यरूपं, एवंविधं 5
यद्धर्मरत्नं, तस्मिन् 'सुपरीक्षा' सत्परीक्षणं, 'न जानन्ति' नाऽवबुध्यन्ते, यथाऽयं धर्मः श्रेयान् उतायं धर्म इति परीक्षा-16 | विकलास्तेषामन्यत्र कुशलत्वमपि धिग्, यदुक्तं-"बावत्तरिकलाकुसला, पंडियपुरिसा अपंडिया चेव । सबकलाणं पवरं, जे धम्मकलं न याणंति ॥१॥" ॥ ९९॥
जिणधम्मो य जीवाणं, अपुरो कप्पपायवो। सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो॥ १०॥ __व्याख्या-रे जीव ! 'जीवानां' प्राणिनां अयं जिनधर्मश्च'अपूर्वो' अभिनवः 'कल्पपादपः' कल्पवृक्षः, कथमपूर्वत्वं ?,। इत्याह-यतः, किम्भूतः ?, स्वर्गापवर्गसौख्यानां फलानां 'दायको' दाता, अन्यो हि कल्पवृक्ष एवंविधफलानां दाता न | भवति, अयं चैषामप्यतोऽन्यस्मात्कल्पपादपादयमपूर्व इति ॥ १०॥
धम्मो बंधु सुमित्तो य, धम्मो य परमो गुरू । मुक्खमग्गपयवाणं, धम्मो परमसंदणो ॥१०१॥
Jan Education
For Private & Personal use only
w.jainelibrary.org