________________
Jain Education International
श्रेष्ठि- देवचन्द्र- लालभाई - जैन - पुस्तकोद्धारे ग्रन्थाङ्कः - ९१ शेरःशेखर-श्रुतस्थविरानेकाचार्यादिगुम्फितं यथायोगं वृत्तिच्छायाऽऽदिसमलङ्कृतं
सटीकवैराग्यशतकादिग्रन्थपञ्चकम्
बीराब्दाः २४६७ [ आद्यं संस्करणं ]
→→→*••*•·•*•
संशोधकः—प्रवचनप्रभावक - खरतरगच्छाम्भोजभानु-श्रीमन्मोहन मुनीश्वरविनेयविनेय-स्वर्गीयाऽनुयोगाचार्यश्रीमत्केशरमुनिजीगणिवरान्तिषदो बुद्धिसागरो गणिः ।
मुद्रणविधायिका-श्रेष्ठि देवचन्द - लालभाई - जैनपुस्तकोद्धार संस्था । प्रकाशक:- जीवणचन्द साकरचन्द झवेरी, तस्या अवैतनिको मन्त्री ।
विक्रमाब्दाः १९९७
शकाब्दाः १८६३ निष्क्रयं एकं रूप्यकम्
For Private & Personal Use Only
खीस्ताब्दाः १९४१ [ प्रतयः ५००
www.jainelibrary.org