________________
याज्यायै वचनक्रम रचयतः पादौ परिभ्रान्तये, नेत्रे रोषकषायितानि वदनान्यालोकितुं स्वामिनाम् । धातश्चेन्न दयालुता तव हृदि स्थानं बबन्ध क्षणं, तत्किं हन्त !! परिश्रमोऽपि निकटीभूयं न सम्पन्नवान् ? ॥८५॥ (शा०)
रक्षाकृते धनलवस्य विमूढचेता, लोकः परं किमपि सन्तनुते प्रयत्नम्।
तल्लक्षकोटिभिरनाप्यमपीदमायुः, कालो निकृन्तति न तन्ननु शङ्कतेऽपि ॥८६॥ (वसन्ततिलका) बन्धो! क्रोध! विधेहि किञ्चिदपरं स्वस्याधिवासास्पदं, भ्रातर्मान ! भवानपि प्रचलतु त्वं देवि माये ! ब्रज। हंहो लोभसखे! यथाऽभिलषितं गच्छ द्रुतं वश्यतां, नीतः शान्तरसस्य सम्प्रति लसद्वाचा गुरूणामहम् ॥८७॥ (शा०)
मनो न वैराग्यतरङ्गितं चे-द्वथा तदा दानतपःप्रयासः । लावण्यमङ्गे यदि नाङ्गनानां, मुधा तदा विभ्रमवलिगतानि ॥८८॥
(रामा) विश्वाः कलाः परिचिता यदि तास्ततः किं ?, तप्तं तपो यदि तदुग्रतरं ततः किम् ? ।
कीर्तिः कलङ्कविकला यदि सा ततः कि-मन्तर्विवेककलिका यदि नोल्ललास ॥ ८९॥ (वसन्ततिलका) स्फूर्जल्लोभकरालवत्रकुहरो हुङ्कारगुजारवः, कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् । स्वैरं यत्र स बम्भ्रमीति सततं मोहाह्वयः केसरी, तां संसारमहाष्टवीं प्रतिवसन्को नाम जन्तुः सुखी? ॥९०॥ (शा०)
REACHERS
बैरा०९
१ चतुर्दशभेदभिन्नाया उपजातेरेकादशोऽयं भेदः, यत्र तृतीयं चरणमिन्द्रवज्रायाः शेषं चरणत्रिकं चोपेन्द्रवज्राया भवति ।
Jain Education
mal
For Private &Personal use Only