________________
६
पद्मानन्दशतम्
| कामिजनस्य मन्द| बुद्धित्वादिकम्
RECENSESCALCREK
क? कफात मुखं नार्याः, व? पीयूषनिधिः शशी । आमनन्ति तयोरैक्यं, कामिनो मन्दबुद्धयः॥७७॥ (अनुष्टुब्वृत्तम् )
पाशे कुरङ्गनिवहो [न] न (2) पतत्यविद्वान् , दाहात्मतामकलयञ्छलभः प्रदीपे ।
जानन्नहं पुनरमून् करिकर्णलोलान् , भोगाँस्त्यजामिन तथापि क एष मोहः ॥ ७८॥ (वसन्ततिलका) ज्ञानमेव परं मित्रं, काम एव परः परः । अहिं सैव परो धर्मो, योषिदेव परा जरा ॥७९॥ (अनुष्टुब्वृत्तम् ) धिक्कन्दर्प! जगत्रयीविजयिनो दोःस्थामविस्फूर्जितं, विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् । दृष्टा यौवनमित्रमत्रपभवान्सपंजराराक्षसी-वक्रान्तःपतितं विमुञ्चति न यः कोदण्डकेलिक्रमम् ॥ ८॥ (शार्दूल०), तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यवल्लीरुह-स्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशभ्रवः पल्लवाः । यस्या मान्ति न तुच्छ के हृदि ततः स्थानं बहिः कुर्वते, कस्ताश्चञ्चलचक्षुषः कुशलधीः संसेवितुं वाञ्छति ॥८॥ (शा०) रे रे मोह ! हताश! तावकमिदं धिपौरुषोज्जम्भितं, विनब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् । सम्प्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं, शौण्डीयं तव विद्यते यदधुना दोष्णोस्तदा दर्शय ॥८२॥ (शार्दूल.) रे कन्दर्प! किमाततज्यमधुना धत्से? धनुस्त्वं मुधा, किं भ्रूलास्यकलासु पश्मलदृशः प्रागल्भ्यमभ्यस्यथ ? । वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः, खेलत्येष विवेकचण्डकिरणः करत्वादृशामुत्सवः ॥ ८३॥ (शार्दूल.)
अन्यं प्रियालापपथं नयन्ते, किञ्चित्कटाक्षैरपरं स्पृशन्ति । अन्यं हृदा कञ्चन मन्त्रयन्ते, धिग्योषितां चञ्चलचित्तवृत्तिम् ॥ ८४॥
(इन्द्रवजा)
LOGROLOGGESCREENA
॥४८॥
Jain Educatan International
For Private &Personal use Only
www.jainelibrary.org