________________
मायया राजते वेश्या, शीलेन कुलबालिका । न्यायेन मेदिनीनाथः, सदाचारतया यतिः ॥ ६९॥ (अनुष्टुब्बृत्तम् ) यावयाधिविबाधया विधुरतामङ्गं न संसेवते, यावच्चेन्द्रियपाटवं न हरति क्रूरा जराराक्षसी। तावन्निष्कलनिश्चलामलपदं कर्मक्षयायाधुना, ध्येयं ध्यानविचक्षणैः स्फुटतरं हृत्पद्मसद्मोदरे ॥ ७० ॥ (शार्दूल. अज्ञानावृतचेतसो मम महाव्यामूढतां मोहतां, कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्त्तवत् । युक्तं तद्विहितं त्वयेदमपि ते युक्तं भवेद्धि व्रतं, मां पुण्याप्तगुरुप्रसादमधुना सन्त्यज्य निर्गच्छ रे! ॥७१॥ (शार्दूल०) तन्नो नागपतेर्भुजङ्गवनिताभोगोपचारैः परै-स्तन्नो श्रीसविलाससङ्गमशतैः सारैर्मुरारेः किल । तन्नो वज्रधरस्य देववनिताक्रीडारसैनिभरै-यत्सौख्यं बत वीतकाममनसां तत्त्वार्थतो योगिनाम् ॥ ७२॥ (शार्दूल०) मध्यक्षामतया योषि-त्तपःक्षामतया यतिः । मुखक्षामतया चाश्वो, राजते न तु भूषणैः ॥ ७३ ॥ (अनुष्टुब्बृत्तम् ) तन्व्या श्रोत्ररसायनेन वचसा सप्रेमसम्भाषितः, सर्पत्कोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा । सद्योगान्न तिलाग्रमात्रमपि यः ससोभितुं शक्यते, रागद्वेषविवर्जितो विजयते कोऽप्येष योगीश्वरः॥७४॥ (शार्दूल.) आताघायतलोचनातुरमिदं न्यक्कारवानिन्दितं, बद्धभृकुटिभालभीममधरप्रस्पन्ददुर्दर्शनम् । व्यालोलालकसङ्कुलं कृशतनोः कोपेऽपि कान्तं मुखं, पश्यन्ति स्मरविह्वलीकृतहृदो ही!! कामिनां मूढता ॥७५॥ (शा०) कौशल्यं प्रविलीयते विकलता सर्वाङ्गमाश्लिष्यते, ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति । धर्मोऽपि प्रपलायते कलयति स्थेमानमंहः परं, यस्माच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते ? ॥ ७६ ॥ (शार्दूल०)
OSALESIACOCHOCO
Jan Education Instmal
For Private &Personal use Only
www.jainelibrary.org