SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ वैराग्यशतकम् । TUR पक्खिवेजा, ताओ णं तत्थ पउरगोयराओ पउरपाणियातो जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे त गुणविनपरिवसेजा, अत्थि णं गोयमा ! तस्स अयावयस्स केती परमाणुपोग्गलमेत्ते वि पएसे जेणं तासिं अयाणं उच्चारेण वा पास यीयावणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा चम्मेहिं वा रोमेहिं वा|| व्याख्या। सिंगेहिं वा खुरेहिं वा पहेहिं वा अणकंतपुवे भवति ?, भगवं ! णो तिणढे समढे, होज्जा वि णं गोतमा! तस्स अयावयस्स केई परमाणुपोग्गलमेत्ते वि पएसे जे णं तासिं अयाणं उच्चारेण वा जाव नहेहिं वा अणकंतपुबे, णो चेव णं एयंसि7 ए महालयंसि लोगंसि, लोगस्स य सासयं भावं संसारस्स य अणादिभावं जीवस्स य णिच्चभावं कम्मबहुत्तं जम्मणमरणबाहुलं च पडुच्च णत्थि केई परमाणुपोग्गलमेत्ते वि पदेसे जत्थ णं अयं जीवे ण जाते वा ण मते वा वि, से तेणद्वेणं तं चेव जाव ण मते वा वि" (इति ) द्वादशशते सप्तमोद्देशके, तथा तत्कुलमुग्रादि न, यत्र जात्यादिषु सर्वे जीवा 'अनन्तशो' अनन्तवारान् 'न जाता' नोत्पन्ना, 'न मृता' न परासुत्वं प्राप्ता इति, एतावता व्यवहारराशिमुपगतानां येषां जीवानामनन्तः कालो वृत्तो विद्यते तेषां सर्वेष्वपि जात्यादिषु अनन्तश उत्पत्तिातैव भविष्यतीति सम्भाव्यते, पुनरेतदभिप्रायं बहुश्रुता एव विदन्तीति ॥ २३ ॥ तं किंपि नत्थि ठाणं, लोए वालऽग्गकोडिमित्तं पि । जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥ २४ ॥ व्याख्या-हे प्राणिन् ! लोके तत्किमपि 'बालाग्रकोटिमानं' केशाग्रप्रान्तमात्रमपि 'स्थानं' क्षेत्रं नास्ति, बह्वास्तां, यत्र | १ प्रचुरचरणभूमयः प्रचुरपानीयाश्च, अनेन च तासां प्रचुरमूत्रपुरीषसंभवो बुभुक्षापिपासाविरहेण सुस्थतया चिरंजीवित्वं चोक्तम् । [ इति वृत्तौ ] । Jan Education na IDH For Private &Personal use Only M inelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy