SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ताए उववण्णपुवे ?, हंता गोयमा ! जाव अणंतखुत्तो । सबजीवा वि णं भंते!, एवं चेव । अयं णं भंते ! जीवे सबजीवाणं रायत्ताए जुवरायत्ताए जाव सत्थवाहत्ताए उबवण्णपुवे?, हंता गोयमा ! असई जाव अणंतखुत्तो । सबजीवा वि णं एवं चेव । अयं णं भंते ! जीवे सबजीवाणं दासत्ताए पेसत्ताए भयगत्ताए भातिल्लंगत्ताए भोगपुरिसत्ताए सीसत्ताए वेसत्ताए उववण्णपुवे ?, हंता गोयमा ! जाव अणंतखुत्तो । एवं सबजीवा वि अणंतखुत्तो” (इति) द्वादशशतके सप्तमोद्देशके ॥२२॥ न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुया जत्थ, सबे जीवा अणंतसो ॥२३॥ व्याख्या-संसारे सा 'जातिः' क्षत्रियादिन, तथा सा 'योनि'जीवोत्पत्तिस्थानं न, तथा तत् 'स्थानं' आकाशक्षेत्रं न, तथा चोक्तं श्रीभगवत्यां-"एयंसि णं भंते ! महालगंसि लोगंसि अत्थि भंते ! केती परमाणुपोग्गलमत्ते वि पएसे, जत्थ णं अयं जीवे ण जाते न मते वा वि ?, गोयमा ! णो तिणढे समढे, से केणटेणं भंते ! एवं वुच्चति ?, एयंसि णं ए महालयंसि लोगंसि णस्थि केई परमाणुपोग्गलमेत्ते वि पएसे जत्थ णं अयं जीवे ण जाते ण मते वा वि?, गोयमा ! से जहा नामए केइ पुरिसे अयासयरस एग महं अयावयं करेजा, से णं तत्थ जहन्नेणं एक्को वा दो वा तिष्णि वा उक्कोसेणं अयासंहस्सं गृहदासीपुत्रतया । २ प्रेष्यतया-आदेश्यतया । ३ भृतकतया-दुष्कालादौ पोपिततया । कृष्यादिलाभस्य भाग ग्राहकतया । ५ अन्यैरुपार्जितार्थानका भोगकारिनरतया । ६ शिक्षणीयतया । ७ द्वेप्यतयेति । ८ षष्टयाश्चतुर्थ्यर्थत्वात् , अजाशताय । ९ अजाब-अजावाटकम् । १. यदिहाऽजाशतप्रायोग्ये वाटके उत्कृष्टेणाऽजासहस्रप्रक्षेपणमभिहितं तत्तासामतिसङ्कीर्णतयाऽवस्थानण्यापनार्थम् । [इति वृत्तौ श्रीमद्भयदेवसूरिपूज्याः] । Jan Education R ental For Private &Personal use Only ininelibrary.
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy