SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ वैराग्य गुणविनयीया व्याख्या। मा जाणसि जीव ! तुमं, पुत्तकलत्ताइँ मज्झ सुहहेऊ । निउणं बंधणमेयं, संसारे संसरंताणं ॥ २१॥ | शतकम्। ___ व्याख्या-हे 'जीव !' आत्मन् !, त्वं'मा जानीहि' माऽवबुध्यस्व, यथा मम पुत्रकलत्रादिः सुखहेतुर्भविष्यति, तर्हि | |किं जाने ? इत्याह-'संसारे' भवे 'संसरतां' नारकतिर्यग्भवादिरूपेण पर्यटतां जीवानामेतत् पुत्रकलत्रादिकं निपुणं' गाढं बन्धनं, एतद्वन्धनबद्धा एव जन्तवः संसारे तिष्ठन्तीत्येवं जानीहीति भावः॥२१॥ जणणी जायइ जाया, जाया माया पिया य पुत्तो य । अणवत्था संसारे, कम्मवसा सबजीवाणं ॥ २२॥ व्याख्या-हे प्राणिन् ! संसारे 'कर्मवशात्' कर्मपरतन्त्रतया, 'सर्वजीवानां' सकलप्राणिनां, 'अनवस्था' अनैयत्यं, ताहामेवाऽऽह-या 'जननी' माता, सैव भवान्तरे 'जाया' पत्नी 'जायते' उत्पद्यते, या जाया सा माता जायते, तथा कर्मवदशात् पिता च पुत्रो भवति , च शब्दात्पुत्रश्च पिता भवति, अतोऽनवस्थैव, यदा जननी जनन्येव जाया जायैव भवान्त रेऽपि भवेत्तदाऽवस्था-नैयत्यं भवेत् , तथा नास्ति, अतोऽनवस्था, तथा चोक्तं श्रीमद्भगवत्यां-"अयं णं भंते ! जीवे सबजीवाणं मातित्ताए पियत्ताए भाइत्ताए भगिणित्ताए भजत्ताए पुत्तत्ताए धुतत्ताए सुहृत्ताए उववण्णपुवे ?, हंता गोयमा ! असतिं अदुवा अणंतखुत्तो । सबजीवा वि णं भंते ! इमस्स जीवस्स मातित्ताए जाव उववण्णपुवा ?, हंता गोयमा! जाव अणंतखुत्तो । अयं णं भंते ! जीवे सबजीवाणं अरित्ताए वरियताए घातयत्ताए वहगत्ताए पडिणीयत्ताए पच्चोमित्त १ असकृत्-अनेकशः । २ अथवा । ३ अनन्तकृत्वः-अनन्तवारान् । ४ सामान्यतः शत्रुभावेन । ५ वैरिकः-शत्रुभावानुबन्धयुक्तस्तत्तया। ६ मारकतया । ७ व्यथकतया-ताडकतयेत्यर्थः। ८ प्रत्यनीकतया-कार्योपघातकतया। ९ अमित्रसहायतया । [इति वृत्तौ श्रीमद्भय देवसूरिमिधाः]। - Jain Educatio n al For Private &Personal use Only 150 mainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy