SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अष्टादशा धर्मशिक्षा-8 | ततश्च-भक्तिश्चैत्येषु सक्तिस्तपसि गुणिजने रक्तिरर्थे विरक्तिः, प्रीतिस्तत्वे प्रतीतिः शुभमुरुषु भवाभीतिरुद्धात्मनीतिः। प्रकरणम्दा शान्तिान्तिः स्वशान्ति, सुखहतिरबलावान्तिरभ्रान्तिराप्ते, ज्ञीप्सा दित्स विधित्साँ श्रुत-धन-विनयेष्वसुधीः पुस्तके च ॥३॥ [१]-व्यपोहति विपद्भरं हरति रोगमस्यत्यघं, करोति रतिमेधय-त्यतुलकीर्तितः] श्रीगुणान् । ॥१॥ तनोति सुरसम्पदं वितरति क्रमान्मुक्ततां, जिनेन्द्रबहुमानतः फलति चैत्यभक्तिने किम् ? ॥४॥ तद्गेहे प्रत्रुतस्तन्यभिलपति मुदा कामधेनुः प्रवेष्टुं, चिन्तारत्नं तदीयं श्रयति करमभिप्रेति तं कल्पशाखी। स्वः श्रीस्तत्सङ्गमाय स्पृहयति यतते कीर्तिकान्ता तमाप्तुं, तंक्षिप्रं मोक्षलक्ष्मीरभिसरति रतिर्यस्य चैत्यार्चनादौ॥५॥१॥ [[२]-चक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरैः, श्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणम् । सद्यो विघ्नहरं हृषीकदमनं माङ्गल्यमिष्टार्थकृद्, देवाकर्षणकारि दुष्टदलनं त्रैलोक्यलक्ष्मीप्रदम् ॥ ६॥ इत्यादिप्रथितप्रभावमवनी-विख्यातसङ्ख्याविदां, मुख्यैः ख्यापितमाशु शाश्वतसुख-श्रीकृप्तपाणिग्रहम् । आशंसादिविमुक्तमुक्तविधिना श्रद्धाविशुद्धाशयः, शक्तिव्यक्तिसुभक्तिरक्तिभिरभि-ध्येयं विधेयं तपः॥७॥२॥ युग्मम् । [३]-ज्ञानादित्रयवाञ्जनो गुणिजन-स्तत्सङ्गमात्सम्भवेत् , स्नेहस्तेषु स तत्त्वतो गुणिगुणै-कात्म्याद्गुणेष्वेव यत् । तस्मात्सर्वगसद्गुणानुमननं तस्माच्च सद्दर्शनं, यस्मात्सर्वशुभं गुणिव्यतिकरः कार्यः सदायैस्ततः॥८॥ * उद्घा-प्रशस्ता आत्मनीतिरुद्घात्मनीतिः, "उद्घो हस्तपुटे वह्नौ, श्लाघायां देहजानिले" इति हैमावतरणममरवृत्तौ । | नामानि भक्तिश्चैत्येषु सक्तिस्तपसि गुणिजने रक्तिश्चेत्यधिकाराः CONGRESCORSCORRENCCCCX ॥६४॥ Jain Educaton in tonal For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy