________________
नमोऽस्तु श्रमणाय भगवते महावीराय समारभ्यतेऽयं सटीकवैराग्यशतकादिग्रन्थपञ्चकस्योपक्रमः ।
PRESSUUSAASSERSTOG
शान्ताय दान्ताय जितेन्द्रियाय, धीराय वीराय मुनीश्वराय ।
सच्छास्त्रबोधादिगुणाकराय, भक्त्या नमः श्रीमुनिमोहनाय ॥१॥ ___ अयि श्रद्धाभरभारितान्तःकरणाः सज्जनाः ! गृह्णन्त्ववलोकयन्तु चैतत् “सटीकवैराग्यशतकादिग्रन्थपञ्चकम्" । अत्र हि सर्वतोऽर्वाम् वैराग्यशतकाख्यं सटीकं ग्रन्थरत्नं मुद्रितमस्ति, यदनुपमा संसारासारतां प्रख्यापयदत्युत्तमवैराग्यरसपोषकत्वेन शताधिकगाथाप्रमितत्वेन च 'वैराग्यशतक'मित्यन्वर्थाभिधानं खीयं बिभर्ति । निसर्गतः प्रादुर्भवत्यारेकेयं धीधनानां हृदये, यदुत-क इमेऽस्य ग्रन्थरत्नस्य मूलप्रणेतारः ?, के च इमे वृत्तिकारा ?, इति, तत्र तावन् 'मूलप्रणेतारस्तु पूज्यप्रवराः के ?' इत्यत्रोत्तरप्रदाने नास्ति ममेतिवृत्तानभिज्ञस्य सामयम् , तदुपलम्भकसाधनानुपलम्भात् । ज्ञापयिष्यन्तीतिवृत्तज्ञा महानुभावास्तद्वृत्तमित्याशासे।
वृत्तिकाराश्चास्य प्रसिद्धा एव बन्धचरणा विनयगुणैकनिलयाः श्रीमन्तो गुणविनयवाचनाचार्यवर्याः ।
SCRECTOR-09-CCCCCCCIENCPROCK
वै०प्र०11
Jain Education
a
l
For Private & Personal Use Only
inelibrary.org