SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रतिपादकवत् स्वव्याघातकप्रतिज्ञाप्रतिपादनपरा न सहृदां वार्तनीयाः। तथाऽयमात्मा सामान्यरूपेण द्रव्यत्वादिना एकः, नद्रव्यक्षेत्रकालस्वभावादिना सर्वेतरव्यावृत्तेन रूपेणानेकः । यदि चैकरूप एव सर्वथा स्यात् ? तदैकः सुखी अन्यो दुःखी एकः स्वपिति अन्यो जागर्ति इत्यादिभेदो न प्रतिभासेत । अथ नानारूप एव सर्वथा स्यात् । तदाऽयमा(त्माऽयमा त्मेत्येकरूपोऽवभासो न स्यात् । तदनयैव गत्या सर्वेऽपि पदार्था व्याख्येयाः। तदुक्तम्__“आदीपमाव्योमसमस्वभावं, स्याद्वादमुद्राऽनतिभेदिवस्तु । तन्नित्यमेवैकमनित्यमन्य-दिति त्वदाज्ञाद्विषतां प्रलापा॥५॥" [अन्ययोगव्यवच्छेदद्वात्रिंशिका] एवं च प्रतिभासमुद्गरप्रतिहतं स्याद्वादे विरोधोद्भावनं नोत्थातुमपि शक्नोतीत्यर्थः। अतएव 'अवयणिज' अवचनीयं, [विरोधाभावादशक्यदोषोद्भावनमित्यर्थः॥८॥ इदानीं भगवतोनिप्रभावाविर्भावद्वारेण स्तुतिमाह पसरइ तियलोए ताव मोहंऽधयारं, भमइ जयमसन्नं ताव मिच्छत्तछन्नं । (प्रसरति त्रैलोक्ये तावन्मोहान्धकार, भ्रमति जगदसंज्ञं तावन्मिथ्यात्वच्छन्नम् ।) फुरइ फुडफलंताणतणाणंसुपूरो, पयडमजियसंतीझाणसुरो न जाव ॥९॥-मालिनी (स्फुरति स्फुटफलदनन्तज्ञानाशुपूरः, प्रकटमजितशान्तिध्यानसूरो न यावत् ॥ ९॥) Jain Educaton n al For Private & Personal use only Dainelibrarya
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy