________________
वैराग्यशतकम्।
| गुणविन
यीयाव्याख्या।
SCRECOMMUNICALCOMMCDS
यो जानीते यथाऽहं न मरिष्यामि' “सोह" स एव, 'काङ्क्षति' प्रार्थयते, 'श्वे' आगमिनि दिने 'स्याद्, भविष्यतीदमिति गम्यते, ततोऽद्यैव धर्म कुरुष्वेति भावः॥४१॥
दंडकलियं कारता, वचंति हु राइओ अ दिवसा य । आउससंविल्लिंता, गया य न पुणो नियत्तंति ॥ ४२॥ ___ व्याख्या-हे आत्मन् ! "दण्डकलियं" दण्डरीतिं 'कुर्वन्तो विदधत 'आयु'जीवितं 'संवेष्टयन्तः' सन्निहितोपक्रमकारणलघुकुर्वन्तो, 'हु'निश्चये, रात्रयश्च दिवसाश्च ब्रजन्ति, अयं भावो- यथा कोलिकदण्डः सूत्रमुढेष्टते निखिलमपि तथा आयुरुद्वेष्टयन्तो रात्रिवासराः प्रयान्तीत्यर्थः, परं ते रात्रिदिवसा गताश्च न पुनर्निवर्तन्ते' प्रत्यागच्छन्ति ॥ ४२ ॥
जहेह सीहो व मियं गहाय, मच्चू नरं णेइ हु अंतकाले।
ण तस्स माया व पिया व भाया, कालंमि तंर्मिऽसहरा भवंति ॥ ४३ ॥ व्याख्या-यथेत्यौपम्ये, 'इहे ति लोके 'सिंहो' मृगपति ति पुरणे, 'मृगं' कुरङ्गं गृहीत्वा प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं 'मृत्युः कृतान्तो 'नरं' पुरुष नयति, 'हुरवधारणे, ततो नयत्येव 'अन्तकाले' जीवितव्यावसानसमये न 'तस्य' मृत्युना नीयमानस्य माता वा पिता वा "भाय"त्ति वा शब्दस्येह गम्यमानत्वादाता वा 'काले तस्मिन् जीवितान्त| रूपे 'अंश' प्रक्रमाजीवितभागं 'धारयन्ति' मृत्युना नीयमानं नरं रक्षन्तीत्यंशधरा भवन्तीत्युक्तं हि-"न पिता भ्रातरः पुत्रा, न भार्या न च बान्धवाः । न शक्ता मरणात्रातुं, मन्नाः संसारसागरे ॥१॥” इति ॥ ४३ ॥
SUCCESSACRECRU
॥१३॥
Jan Education intentanal
For Private & Personal use only
www.jainelibrary.org