SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ वैराग्यशतकम्। | गुणविन यीयाव्याख्या। SCRECOMMUNICALCOMMCDS यो जानीते यथाऽहं न मरिष्यामि' “सोह" स एव, 'काङ्क्षति' प्रार्थयते, 'श्वे' आगमिनि दिने 'स्याद्, भविष्यतीदमिति गम्यते, ततोऽद्यैव धर्म कुरुष्वेति भावः॥४१॥ दंडकलियं कारता, वचंति हु राइओ अ दिवसा य । आउससंविल्लिंता, गया य न पुणो नियत्तंति ॥ ४२॥ ___ व्याख्या-हे आत्मन् ! "दण्डकलियं" दण्डरीतिं 'कुर्वन्तो विदधत 'आयु'जीवितं 'संवेष्टयन्तः' सन्निहितोपक्रमकारणलघुकुर्वन्तो, 'हु'निश्चये, रात्रयश्च दिवसाश्च ब्रजन्ति, अयं भावो- यथा कोलिकदण्डः सूत्रमुढेष्टते निखिलमपि तथा आयुरुद्वेष्टयन्तो रात्रिवासराः प्रयान्तीत्यर्थः, परं ते रात्रिदिवसा गताश्च न पुनर्निवर्तन्ते' प्रत्यागच्छन्ति ॥ ४२ ॥ जहेह सीहो व मियं गहाय, मच्चू नरं णेइ हु अंतकाले। ण तस्स माया व पिया व भाया, कालंमि तंर्मिऽसहरा भवंति ॥ ४३ ॥ व्याख्या-यथेत्यौपम्ये, 'इहे ति लोके 'सिंहो' मृगपति ति पुरणे, 'मृगं' कुरङ्गं गृहीत्वा प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं 'मृत्युः कृतान्तो 'नरं' पुरुष नयति, 'हुरवधारणे, ततो नयत्येव 'अन्तकाले' जीवितव्यावसानसमये न 'तस्य' मृत्युना नीयमानस्य माता वा पिता वा "भाय"त्ति वा शब्दस्येह गम्यमानत्वादाता वा 'काले तस्मिन् जीवितान्त| रूपे 'अंश' प्रक्रमाजीवितभागं 'धारयन्ति' मृत्युना नीयमानं नरं रक्षन्तीत्यंशधरा भवन्तीत्युक्तं हि-"न पिता भ्रातरः पुत्रा, न भार्या न च बान्धवाः । न शक्ता मरणात्रातुं, मन्नाः संसारसागरे ॥१॥” इति ॥ ४३ ॥ SUCCESSACRECRU ॥१३॥ Jan Education intentanal For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy