SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 62-56456 वैराग्यशतकम्। गुणविनयीयाव्याख्या। ॥१४॥ जीवेण भवभवे मि-हियाइ देहाइ जाइ संसारे । ताणं न सागरेहिं, कीरइ संखा अणंतेहिं ॥४७॥ व्याख्या-हे आत्मन् ! यच्छरीरार्थ त्वमेवंविधानि पापानि कुरुषे परं ये देहाः संसारे जीवेन 'भवे भवे' जन्मनि जन्मनि । 'मुक्का'स्त्यक्तास्तेषां देहानां 'अनन्त'रनन्तसंख्यैः 'सागरैः' समुद्रैः संख्या न क्रियते, अनन्तसंख्यसागरबिन्दुभ्योऽपि पूर्वपूर्वभवजीवमुक्तशरीराणामनन्तत्वाद्, यद्वाऽनन्तैः 'सागरैः' सागरोपमसमयैः, शेषं पूर्ववत्तथा चोक्तं-"जीवेण जाणि उ विस-जियाणि जाइसएसु देहाई। थेवेहिं तओ सयलं, पि तिहुयणं हुज्ज पडिहत्थं ॥१॥"॥४७॥ नयणोदयं पि तासिं, सागरसलिलाओ बहुयरं होइ । गलियं रुयमाणीणं, माऊणं अन्नमन्नाणं ॥४८॥ | व्याख्या-हे आत्मन् ! तासां रुदन्तीनां 'मातृणां' जननीनां, 'अन्यान्यास' अपरापर जन्मभाविनीनां [गलितं' पतितं 'नयनोदकं' अश्रुजलमपि 'सागरसलिलात्' समुद्रपानीया द्वहुतरं' अधिकतरं, भवति, ताभी रुदतीभिरश्रुजलमेतावद् ग[]लितं पातितं, यत्संख्या समुद्राम्भसाऽपि कर्तुं न शक्यत इत्यर्थः ॥४८॥ जं नरए नेरइया, दुहाई पावंति घोरऽगंताई । तत्तो अणंतगुणियं, निगोयमझे दुहं होइ ॥ ४९ ॥ व्याख्या-हे आत्मन् ! यन्नैरयिका' नारका नरके 'घोराणि' रौद्राणि च तान्य नन्तानि' अप्राप्तापरभागानि घोरानन्तानि, 'दुःखानि' असातवेद्यानि, प्राप्नुवन्ति, तथा चोक्तं-"तह फालिया वि उक्कत्ति-आ वि तलिआ विच्छिन्नभिन्ना वि। ॥१४॥ Jain Education anal For Private &Personal use Only Mainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy