SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सटीकवैराग्यशतकादि SAGAAN SHARA भविष्यन्त्यन्येऽप्यनेके ग्रन्था एतद्वृत्तिकृत्कृताः, परं न मे श्रवणगोचरमागताः। ग्रन्थपश्चकवृत्तिश्चैषा मन्दधियामप्यत्युपकारिणी, यतो नास्त्यत्र शब्दकाठिन्यं पद्यपाण्डिसं वा, वर्तते च भाषालालित्यं वाचकानामन्दानन्द-18 स्योपक्रमः सन्दोहजनक प्रासङ्गिको गद्यपद्योभयात्मकः कथासमूहश्चापूर्ववैराग्यरसोत्पादकः । प्रामुद्रितो यद्यप्ययं सटीको अन्थो नव्य(जाम )नगरवास्तव्यसुश्राद्ध-हंसराजात्मजेन पण्डित-हीरालालेन, परश्चाशुद्धिबहुलत्वाहुष्प्राप्यत्वाच्च सम्प्रति श्रेष्ठि-देवचन्दलालभाई-जैनपुस्तकोद्धारसंस्थाव्यवस्थापकावैतनिकमत्री झवेरी-जीवणचन्दसाकरचन्दद्वारा पुनर्मुद्रणमश्रुते । संशोधने चास्य पुस्तकचतुष्टयं समासादितम् । १-तत्राद्यं मोहमयीस्थानन्तनाथ जिनालयसत्कचित्कोशीय, लेखनकालादिसूचनरहितमतीवाशुद्धम् । २-द्वितीयमपि तत्रत्यमेव "संवत् १६६३ वर्षे कार्तिकवदि षष्ठी भृगु लिखितं" इति लेखकलेखान्वितं, नात्यशुद्धम् । श्रीजिनदत्तगुरूणां, कल्पतरूणामनन्तकामानाम् । पूत्यै चरणाम्भोज, हृदयाम्भोजे निवेश्यालिम् ॥ २॥ श्रीजिनकुशलमहीनां, कुलमास्ते यस्य सर्वदाऽधीनम् । श्रीधरणेन्द्र निध्याय, भाग्यैः पद्मावतीजानिम् ॥३॥ पाठकशिरोमणीनां, गुरुवन्नक्षीणबुद्धिविभवानाम् । श्रीजयसोमगुरूणां, प्रसादमासाद्य सद्यशसाम् ॥४॥ त्रैलोक्यदीपिकाया, व्याख्यां वा विनोदविण्याताम् । वितनोमि संग्रहिण्याः, श्रीम'हुणविनय गणिरेषः ॥५॥" पञ्चभिः कुलकम् । ॥ ३ ॥ Jan Educator For Private & Personal use only A riainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy