SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ गुणविनयीयाव्याख्या। वैराग्य- IIपश्चान्नष्टमिति दृष्टनष्टं 'सर्व' समस्तं "अनित्यं' अशाश्वतं पश्यत' अवलोकयत, पूर्व यच्छरीरमेवंविधमासीत्तदेव सम्प्रति शतकम् । 18| कालेनैवंविधं विहितमिति का तत्र शरीरे आस्थेति भावः ॥ १५ ॥ ॥४॥ घणकम्मपासबद्धो, भवनयरचउप्पहेसु विविहाओ । पावइ विडंबणाओ, जीवो को एत्थ सरणं से ? ॥१६॥ व्याख्या-हे प्राणिन् ! अयं 'जीवः' प्राणी 'घनानि' प्रचुराणि, यानि कर्माणि तान्येव 'पाशा' बन्धनग्रन्थयस्तैः 'बद्धः' संयतः सन् 'भव'श्चातुर्गतिकसंसार एव नगरचतुष्पथानि, तेषु 'विविधा' अनेकप्रकाराः शरीरमनोदुःखदायिन्यो 'विटविडम्बना' विगोपनानि वधबन्धादिरूपाणि प्राप्नोति, अतः "एत्थ” एतस्मिन् , संसारे "से" तस्य प्राणिनः कः शरणं ?, यदवष्टम्भाद्विगोपनानि स न प्राप्नुयादिति ॥ १६॥ घोरंमि गम्भवासे, कलमलजंबालअसुइवीभच्छे । वसिओ अणंतखुत्तो, जीवो कम्माणुभावेण ॥ १७॥ व्याख्या-'घोरे' रौद्रे 'गर्भवासे' जनन्युदरैकदेशे अयं जीवः 'कर्मणां' शुभाशुभरूपाणां 'अनुभावेन' प्रभावेण 'अनन्तकृत्वः' अनन्तवारान् , 'उषितः' स्थितः, किम्भूते गर्भवासे ?, 'कलमलो' जठरद्रव्यसमूहः, स एव 'जम्बालः' कर्दमस्तेन 'अशुचि'रुद्धजनीय-उद्वेगकारी, 'विभत्सो' भयजनकस्तस्मिन् ॥ १७ ॥ चुलसीई किर लोए, जोणीणं पमुहसयसहस्साई। इकिमि अ जीवो, अणंतखुत्तो समुप्पन्नो ॥१८॥ ॥४॥ Jan Education Instmal For Private &Personal use Only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy