SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ वैरा० १२ Jain Education [१७] - प्राहुर्दाहकमेव पावकमिव प्रायोऽविनीतं जनं प्राप्नोत्येष कदाचनापि न खलु स्वेष्टार्थसिद्धिं क्वचित् । तस्मादी हितदान कल्पविटपि-न्युल्लासिनिःश्रेयस श्री सम्बन्धविधानधानि विनये यलं विदध्याद्बुधः ॥ ३६ ॥ मूलं धर्मद्रुमस्य छुपतिनरपति-श्रीलताकल्पकन्दः, सौदर्याह्वानविद्या निखिलसुखनिधि - र्वश्यतायोगचूर्णः । सिद्धाज्ञामन्त्रयन्त्रा-धिगममणिमहा- रोहणाद्रिः समस्तं, [सा]र्थं प्रत्यर्थितन्त्रं त्रिजगति विनयः किं न किं साधु धत्ते ? ॥ ३७॥ [१८] - संसारार्णवनौर्विपद्वनदवः कोपानिपाथोनिधि - मिथ्यावासविसारिवारिद मरुन्मोहान्धकारांशुमान् । तीव्याधिताशिता सिरखिलान्तस्तापसर्पत्सुधा - सारः पुस्तकलेखनं भुवि नृणां सज्ज्ञानदानप्रपा ॥ ३८ ॥ मिथ्यात्वोदंवदौर्वे व्यसनशतमहा-श्वापदे शोकशङ्का -ऽऽतङ्काद्या एव ग[व]र्ते मृतिजननजरा - पारविस्तारिवारि । आधिव्याधिप्रबन्धोद्धुरतिमिमकरे घोरसंसारसिन्धी, पुंसां पोतायमानं दह[दद ]ति कृतधियः पुस्तकज्ञानदानम् ॥ ३९ ॥ शिक्षा भव्यनृणां *गणाय मयका -ऽनर्थप्रदैनस्तरं दग्धुं वह्निरभाणिं येयमनया वर्त्तेत यो मत्सरः । नम्यं चक्रभृतां नित्वमपि स-लव्धार्थपादः परं, रन्ताऽसौ शिवसुन्दरीस्तनतटे रुन्द्रे नरः सादरम् ॥४०॥ चक्रम् ॥ समाप्तं धर्मशिक्षाप्रकरणम् कृतिर्जिनवल्लभगणिन इति ॥ इति श्रेष्ठि- देवचन्द - लालभाई - जैन- पुस्तकोद्धारे ग्रन्थाङ्कः ९१ * आद्यपद्यवदत्राप्येतेष्वङ्किताक्षरेषु 'गणिजिनवल्लभवचनमदः' इत्यनेन वाक्येन चक्रबन्धे प्रकटितं स्वाभिधानं ग्रन्थकृद्भिः । अत्रैव पृथमुद्वितौ स्तश्चित्रावप्येतच्चक्रवन्धयोः । onal For Private & Personal Use Only ainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy