Book Title: Panch Pratikraman Sutra
Author(s): Siddhachal Kalyan Bhuvan tatha Surat, 
Publisher: Siddhachal Kalyan Bhuvan tatha SUrat Nava Upasarana Aradhak
Catalog link: https://jainqq.org/explore/600211/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीमज्जिनदत्तमरिमाचीनपुस्तकोद्धारफंड-ग्रंथांकः 35 मूलमें अन्वयके अंक तथा विशेष अर्थकी टिप्पणी युक्त शब्दार्थ मात्र हिंदी अर्थ सहित साधु-साध्वी yogya -pompor-4403 पंच-प्रतिक्रमण-सत्र +हेर्+-+अत्र कोटिगण वज्रशाखा चंद्रकुल बृहत्खरतरगच्छगगनांगण मूर्यसमान पत्तन चैत्यवासी यतिपति विजेता मूरिपुरंदर मुविहित सिद्धांत । मागोनुसारी श्रीजिनेश्वरमूरीश्वर नवांगमूत्र टीकाकार श्रीमद् अभयदेवमूरीश्वर श्रीजिनवल्लभसूरीश्वर श्रीजिनदत्तमरीश्वर परंपरानुगत ! क्रियोद्धारक श्रीमोहनमुनीश्वर महातपस्वी श्रीजिनयशस्मूरीश्वर आज्ञानुवति अनुयोगाचार्य पंन्यासजी महाराज श्रीकेशरमुनिजी गणिके ! सदुपदेशसे श्रीसुरत बंदर निवासि झवेरी श्रेष्ठि कल्याणचंद्र सुपुत्र प्रेमचंद्र पत्नी श्राविका रतनबाई आदिकी द्रव्य सहायसे छपवाके प्रकाशित किया. श्री सिद्धाचल कल्याण भुवन तथा सुरत नवा उपासरावाली श्राविका रतनबेन-गोपीपुरा सुरत. / धी "जैन विजयानंद" प्री प्रेस,-कणपीठ बजार सुरतमें शा. मोहनलाल मगनलाल बदामीने मुद्रित किया. वीर संवत् 2459 विक्रम संवत् 1989 मूल्य ru.1-0-0 Join Education international For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ GAGGER-2G 205 GDOGG2G DOE isa pustakako छपानेमें जिन महाशयोंने उदार चित्तसे मदद करी है ननके शुभ नाम नीचे मुजबहै । ... ... एएएएए.- 501 झवेरी कल्याणचंदभाइके सुपुत्र प्रेमचंदभाइकी घरवाली श्राविका रतन बेन . सुरत. 101 जेसलमेरवाले शेठजी चांदमलजी पटवाकी घरवाली श्राविका फूलकुंवर बाई कलकत्ता. 100 रायबहादुर बाबू सुखराजजी राय नाथनगर (भागलपुर-चंपापुरी) शेठजी किसनलालजी संपतलालजी लुणावत पाली. शेठजी फतेमलजी सिहाल पाली. 50 जौहरी इंद्रचंदजी जरगडकी बहू श्राविका शिखरुबाई तथा श्रावक हमीरमलजी गुलेछा जयपुर. 25 शेठजी उदयचंदजी हालाखंडी पाली. 12 शेठजी लालुभाइ हेमचंदभाइ मुखडीया सुरत. ___पुस्तक 1 की कीमत रु. 1) 3 की 2 ॥ ) 7 की 5) 10 की 7) 15 की 20) 20 की 12) 25 की 14) ज्ञानमें पुस्तक । श्रीजिनदत्तसूरिजी ज्ञानभंडार, Thi0 पायधूनी, श्रीमहावीर स्वामीका मंदिर mu0 मुंबई.2 मिलनेका पता-श्रीजिनदत्तसूरिजी, ज्ञानभंडार. Thi0 गोपीपुरा-शीतलवाडी-mu0 surata siTI. ) e.... fqdn `lqmndn mqlstHqq` Join Education international For Personal & Private Use Only www.innebryong Page #3 -------------------------------------------------------------------------- ________________ 655555 साधु-साध्वी पंच प्रतिक्रमण सूत्रादि अनुक्रमणिका. .00 मूत्रांक मूत्र नाम पत्रांक मूत्रांक मूत्र नाम पत्रांक मृत्रांक मूत्र नाम पत्रांक मूत्रांक मूत्र नाम पत्रांक 1 नवकार मंत्र 12 नमुथ्थुणं थुइ (अमावस पूनमकी) 2330 सयणासण गाथा (साधु थापनाजीके तेरे बोल 13 जावंति चेइमाई राइ पदिक्कमण विधि 23 अतिचारकी) 29 2 खमासमणा 214 जावंत के वि साहू 20 चतुर्दशो स्तुति 2631 मुहपत्तिके 20 बोल 3 इच्छकार मुहराइ 2/15 नमोऽर्हत 21 नवपद स्तुति 2330 अंगके 25 बोल 4 अभ्भुटिया |16 उवसग्गहर स्तोत्र 2433 वांदणे 5 करेमि भंते ! (श्रावककी) 17 जय वीयराय ! |23 श्रीवोर गर्भापहार स्तुति 25/34 राइअं आलोकं 6 इरियावहिया 18 जय तिहाण 11 24 अरिहंत चेइयाणं 2035 संथारा उट्टणकी 7 तस्स उत्तरि 11 जय महायस! 22/25 पुख्खरवरदीवढे । 2730 ठाणे कमणे 8 अन्नत्थऊससिएणं देवसी प्रतिक्रमण विधि 23/26 सिद्धाणं बुद्धाणं 2837 सात लाख 9 लोगस्स थुइ (अरिहंतादिकी) 23/27 वेयावच्चगराणं 29 38 अढारे पापस्थानक 10 जयौ सामिय! थुइ (नवपदजीकी) 23/28 आचार्यादि वंदन 29 31 ज्ञानदर्शन चारित्र पाटी0 11 किंचि थुइ (अष्टमीकी) 23/21 पडिक्कमणे ठाऊं 2040 savvassa vi phaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphapha 1000000000 55555555 00 Jan Educat i onal For Personal Private Use Only Ininelibrary.org Page #4 -------------------------------------------------------------------------- ________________ +555phaphaphaphaphaphaphaphaphaphaphaphaphaphaphapha. मूत्रांक मूत्र नाम पत्रांक मूत्रांक मूत्र नाम पत्रांक मूत्रांक मूत्र नाम पत्रांक सूत्रांक मूत्र नाम पत्रांक करेमि भंते ! (साधुकी) 37 सिद्धाचल स्तुति 58/65 पाणस्स लेवाडेणके आगार6778 कालो गोअर गाथा f41 चत्तारि मंगलं 3753 स्तवन सिद्धाचलजीका 58/66 आंबिल पञ्चख्खाण 68/71 महावीर स्तुति इच्छामि पडिक्कमिउं जो me037 सिद्धाचल स्तुति 52/67 चोविहार उपवास 69/80 वीर कल्याण स्तुति . 42 पगाम सिजाए 3854 स्तवन सिद्धाचलजोका 60/68 तिविहार उपवास 69/81 वीर कल्याण स्तुति 43 आयरिय उवज्झाए 4/55 स्तवन सिद्धाचलजीका 60/61 भवचरिम पञ्चख्खाण 69/82 वीर स्तुति (संस्कृत) 44 सकलतीर्थ नमस्कार 41/56 पुंडरिक गणधर चैत्यवंदन 6270 गंठसी आदि अभिग्रह 70/83 पज्जुसण स्तुति 45 इच्छामो अणुसहि 53/57 स्तवन (पुंडरिकजीका) 62/71 पञ्चरुखाण आगार saMkhyA70/84 सिद्धचक्र स्तुति 46 परसमयतिमिरतरणि 538 सिद्धाचल स्तति 63/72 पञ्चरुखाणपारनेकीभावना7185 अष्टमी स्तुति 78 47 यदंघ्रि स्तुति 54/51 नवकारसी पञ्चख्खाण 73 तिविहार उपवास पारनेकी । देववंदनके पीछेकी देव48 सीमंधर चैत्यवंदन |60 नवकारसी मूठसी 64 भावना 71 सिक प्रतिक्रमण विधि 75 49 सीमंधर स्तवन |61 देशावकाशिक paccasakhA064/74 पाणहार दिवस रिम 7286 श्रुतदेवी स्तुति 150 सीमंधर स्तुति 56/62 पोरिसी साढपोरिसी 64/75 दिवसचरिम चोविहार 72/87 क्षेत्रदेवी स्तुति 51 सिद्धाचल चैत्यवंदन 57/63 पुरिम अवट्ठ मूठसी 65/76 दिवसचरिम दुविहार 7088 भवनदेवी स्तुति 52 स्तवन सिद्धाचलजीका 57/64 निवि एकासणावियासणा30177 थंडिल्ला pari lehaga 70189 kamaladala0 stuti phaphaphaphaphaphaphaphaphaphaphaphaphaphaphafaka 80 Jain E a tional For Personal 8. Pre Use Only wwwnitary.org Page #5 -------------------------------------------------------------------------- ________________ hhhhhhh 444454645454545454545454545454545454147545 OM मूत्रांक मूत्र काम पत्रांक मूत्रांक सूत्र नाम पत्रांक मूत्रांक मूत्र नाम पत्रांक मूत्रांक मूत्र नाम पत्रांक 90 भवनदेवी स्तुति 85102 संथारा पोरिसी 14/114 नवपद शांतिनाथ cai0 115126 पंचमीस्तुति(भाषाकी)122 11 क्षेत्रदेवता स्तुति 8.103 पाक्षिकादि प्रतिक्रमण 115 पार्श्वनाथ चैत्यवंदन 114227 पार्श्वनाथ चैत्यवंदन 123 92 नमोऽस्तु वर्द्धमानाय 81 _ विधि 11/116 पार्श्वनाथ सावन 110/128 चिंतामणि पार्श्वनाथ 93 संसारदावा स्तुति 82104 छींकादि दोषनिवारण 117 इग्यारस चैत्यवंदन 11 स्तवन (संस्कृत) 103 94 चिंतामणि पार्थ जिन विधि 102/118 इग्यारस थड 110/121 पाश्चेजिन स्तुति 103 स्तवन 84|105 अजित शांति स्तव 102/119 सीमंधर थुइ (पाकृत) 11. यह दूसरी वेलाके पत्र 15 लघु अजित शांति स्तव 85106 पाक्षिकादि तिथि मंतव्य'15,20 पंचमी थुइ (संस्कृत) 110 अंक 121 से है 96 वरकणय 170जिनवंदन 91 107 श्रीवीर चैत्यवंदन 116/121 अष्टमीकी थुइ (स्ण्स्कृत्)|20 पंचमीका बडा स्तवन 121 +97 स्तंभन पार्श्वनाथ चैत्यवंदन91108 श्रोवीर स्तवन 116/122 इग्यारसकी थुइ (saM0) 126 श्री गोडि पार्श्वनाथ 98 सिरिथंभणयट्ठिय गाथा 93/101 शांतिजिन चैत्यवंदन 117/123 चीजको कहनेका । स्तवन 122 91 श्री जिनदत्त मूरिजी श्रीजिन|110 सीमंधर जिन चैत्य- | सीमंधर स्तवन 121 मौन एकादशीका के कुशल मूरिजीका काउस्सग्ग13/ वंदन (संस्कृत) 117/124 वीर चैत्यवंदन 120 स्तवन 123 100 चउक्कसाय चैत्यवंदन 13/12पंचज्ञान(तथा)अष्टमीका 125 वीर जिन कल्याण वीर मुणो मोरी वीनती 101 अर्हतो भगवंत014 चैत्यवंदन 118 stuni 120 stavana 123 .phaphaphaphaphaphapha4 For Personal Private Use Only Page #6 -------------------------------------------------------------------------- ________________ Wan 5455555555555555555 मूत्रांक. मूत्र नाम पत्रांक 130 पाक्षिकादि अतिचार 125 131 पख्खी मूत्र 133 132 पाक्षिकादि खामणे 168 133 धम्मो मंगल दशका निवेदनलिक अध्ययन तीन 171 पाठक गण! संशोधनकी 134 ढंढणरिपि सज्झाय 177 | सावधानि रखते हुएभी इस पुस्त 135 स्वार्थ सज्झाय 177 कमें भूलसे जो कोइ अशुद्धता OM136 सज्झाय निक्षेप विधि 177/ रह गइ हो उसको सुधारके par3हें, 137 चैत्री काउस्सग्ग 178| क्योंकि भूल होना छद्मस्थका 138 सज्झाय उत्क्षेप विधि 178| स्वभाव है, इत्यलं 139 लोच करने कगनेका विधि 179 श्रीवीर जिन स्तुति तथा श्री जिनदत्त मरिजी नमस्कार 18 / श्रीवीर स्तवन नारे वीर ! नहीं मान रे, नहीं मानुं नहीं मानु रे। नहीं मानुं तारूं अकल्याण, प्रभु गर्भकल्याण प्रमाण शनारे वीर ! नहीं मानुं रे किम मार्नु किम मार्नु रे, प्रभु अकल्याणक भूत । जे गर्भापहार तात!, नारे012| आषाढि मुदि छठी दिने रे, आव्या देवानंदा कूख रे। ते दिन गर्भाधाने कल्याण श्रेय, ए पंचाशक साख, नारे॥ आसोज वदि तेरस दिने रे, गर्भधारण त्रिशला कूरख रे। इंद्रे श्रेय कल्याण माता e, मान्युं कल्पमूत्र मूल साख, नारे वीर! / 4 / जन्म दीक्षा केवल मोक्ष थयु रे, कल्याण श्रेय छ ए जाण रे। अकल्याण गंध मने नहीं रे. जिनचंद्र वीर वखाण, नारे viir0॥ Jain Educa t ional For Personal Private Use Only wronm.ininelibrary.org Page #7 -------------------------------------------------------------------------- ________________ __namo नमः खरतरगच्छनभोमणिश्रीमोहनमुनीश्वरजिनयशःसूरिपदपंकजेयः मूलमें अन्वयके अंक तथा विशेष अर्थकी टिप्पणि युक्त शब्दार्थमात्र हिंदी अर्थ सहित साधु साध्वी श्रावक श्राविका योग्य 55555555555555 पंच-प्रतिक्रमण-सूत्र मूत्र ? नमस्कारहो, 1 arihNtoNkuN। नमस्कारहो, सिद्धोंकुं । नमस्कारहो, 3 आचार्योकुण्। नमस्कारहो, उपाध्यायोण्कुण्। नमस्कारहो, लोकमें रहे,सर्व, नवकार namo, arihNtaannN|nmo,सिद्धान्न्ण्। नमो, आय्रियान्न्ण्। नमो, उवज्झायाणं । नमो, लोए,सव्व. मंत्र साधुओण्कुण्। यह, पांच, नमस्कार । सर्व, पापाकुं, नाश करनेवाला है । मंगलामें, फेर. सर्व । पहेला, होता hai, mNgl। साहून्न्ण्। एसो,पंच, न्मुक्कारो। सव्व, पाव, प्प्न्नास्न्नो। मंगलाणं, च, स्व्वेसिण्। पढम, havai, mNglN। थापना- शुद्ध स्वरूपके धारक 1 ज्ञान 2 दर्शन 3 चारित्र सहित 4 सद्दहणा शुद्धि 5 प्ररूपणा शुद्धि 6 दर्शन शुद्धि सहित 7 जीके 1.3 ॥ पंचाचार पाले 8 पलावे 9 अनुमोदे 10 मनोगुप्ति 11 वचनगुप्ति 12 कायगुप्ति 13 आदरे । बोल 1 रागादि शत्रुओंको हणनेकाले । 2 बंधे 8 कर्मोको भस्म (नाश) करनेवाले । 3 पंचाचार पालने-पलाने वाले । 4 पासमें रहे शिष्यादिको पढानेवाले । jI5 ज्ञानादि रत्नत्रयीके साधनेवाले । 55555555555555555555555 // 2 // Jain Education n ational For Personal Private Use Only Page #8 -------------------------------------------------------------------------- ________________ (मैं)इच्छताहूं , हे क्षमाश्रमण !, वांदनेकुं, शक्ति मुजब, अन्यकाप निषेधके, मस्तकसे, वांदताहूं । . खमास- इच्छामि, खमासमणो!,'वंदिवं,जावणिजाए, निसीहिआए,मत्थएण, वंदामि । मणा (हेगुरुजी!) इच्छाकरके, सुखसे रात्रि, मुखसे दिन, सुखसे तपस्या,(और)शरीरमें, बाधा-रोग-रहित, सुखसे संयम यात्राकुं, निभाते इच्छकार _ इच्छकार, सुहराइ, *सुहदेवसि,सुख तप, शरीर, निराबाध, सुख संजम जात्रा, निर्वहोर मुहराइ होजी ?, स्वामी ! सातामें होजी । इच्छाकरके, आज्ञादीजिये, हेभगवन् !,अभ्युत्थित(तयार)हुआहु~, 2अंदरकिये,रात्रीसंबंधी, अभ्भु-छोजी ?,स्वामि! साता छेजी ?|'इच्छाकारेन्न्,sNdish, भगवन् !, अआभुटिओमि अभितर, राइअं, खमानेकेलिये,आज्ञाप्रमाणहै,खमाताहु~,रात्रिसंबंधीर,जो, कुछ, अप्रीतिवाला,घणीअप्रीतिवाला,भोजनमें,पाणीमें,विनयमें,वेयावच्चमें', बोलनेमें, सूत्र 4 / खामेडं, 'इच्छं, खामेमि, राइअं, जं.किंचि,अपत्तिअं, परपत्तिअं, भत्ते,पाणे,विणए,वेयावच्चे,आलावे, वारंवारबोलनेमें, 5ऊंचेआसनमें,समानआसनमें, बीचमेबोलनेसे, उपरबोलनेसे, जो, कोइ, मेरा,विनयपरिहीन हुआहो, मूक्ष्म(छोटा), संलावे, उच्चासणे, समासणे, अंतरभासाए,उवरिभासाए, जं,किंचि,मज्झ, विणयपरिहीणं, सुहुमं, 1 क्षमावाले-तपस्वी । * दिनको 12 बजनेके पहले 'राई' और पीछे 'देवसी' कहना । 2 रात्रिके। 3 अपराधोकुं । देवसी आदि शेषचारों पडिक्कमणोंमें अनुक्रमसे 'देवसिय-पख्खि-चउमासिअ-संवच्छरिअ' ख्ना। 4 सेवाभ्क्तिम्। 5 आपसे ऊंचे आसनपर या गुरुके समान आसनपर बैत्त्नेसे। 6 आपकी बातके । 7 आप बातकर चुकेबाद । 8 avinaya । 5455555555555555555555 // 2 // Jain Educat tenational For Personal & Private Use Only Mrunm.ininelibrary.org Page #9 -------------------------------------------------------------------------- ________________ चाहे,बादर(मोटा), चाहे, आप, जानतेहो, मैं, नहीं, जानताहूं, उसका, मिथ्या हो,मेरे, दुस्स्कृत्। वा, बायरं, वा, 'तुआभे, जाणह,अहं,न, जाणामि,तस्स,मिच्छा,मि, दुक्क्द्द्ण्। करताहं, हेभगवन् !, सामायिककुं, पापसहित, योगकुं, त्याग्ताहूं। जहांतक, नियमकुं, से (वहांतक), दोप्रकारके1, तीनप्रकारसे, मनसे, करेमि करेमि, भंते!,सामाइयं, सावज्जं,जोगं, प्च्च्ख्खामि। जाव,नियम,पज्जुवासामि, दुविहं, तिविहेणं,मणेणं, पहेले भूत वचनसे, कायासे, नहीं, करूं, नहीं, कराऊं, उससे2, हेभगवन् !, पीछाहटताहूं, निंदताहूं, गर्हताहूं, आत्माकुं, वोसिरा(हटा)ताहूं । लगापाप वायाए,काएणं, न,करेमि,न,कारवेमि, तस्स, भंते!, प्द्दिक्क्मामि,निण्दामि,ग्रिहामि,अप्पान्न्ण्,वोसिरामि॥ वो पीछे # आपकी इच्छासे, आज्ञा दो, हे भगवन् !, चलतेलगेपापकुं, पीछाहटाताहूं, आज्ञा प्रमाणहै,इच्छताहूं, पीछा हटना, चलते हुए लगी, के सज्झाय आदि करे इरिया इच्छाकारेण संदिसह भगवन्! इरियावहियं,पडिकमामि,इच्छं,इच्छामि, पडिक्कमिनं इरियावहियाए वहिया । विराधनासे, जावते आवते, प्राणीयोंकुंदबाके, बीजकुंदबाके, लीला घासदबाके, ओस, कीडिके घर, लीलफूल, पाणी, माटी, विराहणाए, गमणागमणे,पाणक्कमणे, बीयकमणे, हरियक्कमणे, ओसा, उत्तिंग, पणग, दग, मट्टी, लियोंके, जालोंकुं,दबाके या मसलके,जो, मैंने, जीवोंकुं, विराधे हो , एक इंद्रियवाले, दो इंद्रियांवाले,तोन इंद्रियांवाले,चार इंद्रियांवाले, मक्कडा, संताणा, संकमणे, जे, मे,"जीवा, विराहिया."एगिदिया, बेइंदिया, तेइंदिया, चौरिंदिया, करने-कराने रूप सावद्यकुं |2फ्ले किये-कराये पापसे |3उस् पहेलेके पापकुं आत्मसाखे |4गुरुसाखे vishessniNdtaahuuN|5 उस पाप प्रिन्नाम्से। 6 वेइद्रिय आदि। दुःखी kiyeho। 45555555555555555555 5555555555555 55555555 Jain Education intona For Personal Private Use Only Page #10 -------------------------------------------------------------------------- ________________ tassa uttari 7 annattha Usasi एर्ण 8 595955 पांच इंद्रियांवाले, लातों आदि सेमारे हो, धूलादिसे ढांकेहो, घसेहो 1, भेले करे हो, संघट्टा किया (अडा) हो, परितापित किये हो 2, खेदित किये ( थकाये) हो, पंदिया, अभिया, बत्तिया, लेसिया, संघाइया, संघट्टिया परियाविया, किलामिया, हैरान किपेडो, एक स्थान से, दूसरे स्थान में रखेहो, जीवितसे, छुडाये (मारे ) हो, उसका, मिथ्या (निष्फल ) हो, मेरे, दुष्कृत ( प प ) | उदविया, ठाणाओ, ठाणं, संकामिया, जीवियाओ, ववरोविया, तस्स, "मिच्छा, "मि, दुक्कडं । उसकी, शुद्धि करनेके लिये, प्रायश्चित (आलोयणा) करनेके लिये, विशेष शुद्धि करनेके लिये, शल्यरहित करने के लिये, पाप (अशुभ), कमकुं, तस्स, उत्तरिकरणेणं, पायच्छित्तकरणेणं, विसोहीकरणेणं, विसल्लीकरणेणं, पावाणं, कम्माणं, नाश करनेके लिये, करता हूं, काउस्सग्ग । nigghAyaNa'ThThAe, ठामि काउस्सगं । अन्यत्र, ऊंचे श्वाससे, नीचे श्वाससे, खांसीसे, छींकसे, बगासीसे, डकारसे, वायुसरणेसे, भमल (चक्कर) से, पीतकी, 'अन्नत्थ, 'ऊससिएणं, नीससिएणं, खासिएणं, छीएणं जंभाइएणं, उड्डुएणं, वायनिसग्गेणं, भमलीए, पित्त, मूर्छासे, सूक्ष्म (थोडा), अंगके, चलनेसे, सूक्ष्म (थोडा), श्लेष्मके, चलनेसे, सूक्ष्म दृष्टि (आंख) के चलने से. मुच्छाए, सुहुमेहिं, अंग, संचालेहिं, सुहुमेहिं, खेल, संचालेहिं, सुहुमेहिं, दिट्ठि, संचालेहिं, एवमाइएहिं, इत्यादि, 1 आपसमें या भूमि उपर । 2 तकलीफ दी हो । 3 बेहोशी ( बाटा बूट ) होना । 4 हाथ -पग आदि । 5 बलखा-kapha । Jain Educatinational For Personal & Private Use Only // 4 // Page #11 -------------------------------------------------------------------------- ________________ अरिहंत, . भगवंतोंक, , तबतक, कायाकुं 1, स्थिराज, मे,काउस्सग्गो." आगारोंसे, अभंग, अविराधित, . होवो, मेरा, काउस्सग्ग, . जबतक, अरिहंत, भगवंतोंकुं, नमस्कार करके, नहीं आगारोहिं, अभग्गों,अविराहिओ,हुज्ज, मे,काउस्सग्गो, जाव,अरिहंताणं,भगवंताणं, नमुक्कारेणं, न, कपालं, तबतक, कायाकुं 1, स्थिर करके, मौन रहके, ध्यान धरके, अपनी, बोसिराताहूं। पारेमि, ताव, कायं, 'ठाणेणं, मोणेणं, झाणेणं,अप्पाणं, वोसिरामि। लोककुं, प्रकाशित करनेवाले । धर्मतीर्थके करनेवाले,राग-द्वेष जीतनेवाले । अरिहंतोंका,कीर्तन क्रूण्गा|चोवीसों भी, केवल ज्ञानी । / लोगस्स लोगस्त, उज्जोअग्रे। धम्मतित्थयरे, जिन्ने॥ अरिहंते, kittissN। चउवीसंपि, केव्ली॥2॥ ऋषभदेवकुं, अजितनाथकुं, और, वाण्द्ताहूं। संभव नाथकुं, अभिनंदनकुं, फेर,सुमतिनाथकुं,और । पद्मप्रभुकुं, मुपार्थ्। जिनकं, और, उसभ, मजियं, 'ca, 'vNde। संभव,मभिणंदणं, च, 'सुमई, c॥'pumpphN,supaasN| जिणं, च, च्ण्द्र्प्र्भुकुण्,वाद्ध्ताहूं। 2 / सुविधिनाथक,या. पुष्पदंतकुं 2, शीतलनाथ, श्रेयांसनाथ, वासुपूज्यकुं, और्। विमलनाथकुं, अनंतनाथकुं,फेर,जिनेश्वर, चंदप्पहं, वंदे ॥2॥'suvihi, c,pupphdNtN| सीयल, सिज्जंस, वासुपुज्ज,च । विमल, ma'NaMtaM, च, जिणं, धर्मनाथकुं.शांतिनाथकुं, और्,बाण्द्ताहूं। 3 / कुंथुनाथकुं, अर्नाथ्कुण्,फेर्,म्ल्लिनाथ्कुण्। वांदताहूं ,मुनि मुत्रतस्वामीकुं,नमिनाथ जिनकं,और । वांदताहूं, धम्म, 'संति, 'च, व्ण्दामि॥3॥'कुण्थु, अरं, च, म्ल्लिण्। वंदे, मुणिसुव्वयं, नमि जिणं, c॥ वंदामि, , अशुभ क्रियाओं ये । 2 सुविधिनायक ही दूसरा नाम hai। 5454545454545454545 phaphaphaphaphaphapha) // 2 // 11)pha Jan Education For Personal Private Use Only Page #12 -------------------------------------------------------------------------- ________________ jayau सामिय 10 फफफफ 55555555555 अरिष्टनेमिकं, पार्श्वनाथकं, तथा, बर्द्धमान स्वामीकुं, फेर ।4। इसतरह, मैंने, स्तवेहुए । क्षय हुए है, कर्म, मैल निणोंके । (तथा) नाशहुए है, जरा, 'रिनेमिं, पासं, तह वडमाणं च ॥ 4 ॥ एवं, मए, अभिथुआ । विहुय, रय, मला । पहीण, जर, मरण जिन्नोण्के। चोविसोंभी, जिनवरदेव । तोर्थके करनेवाले मेरे उपर, प्रसन्नहो । 5 / कीर्त्तना किये हुए वादे हुए, पूजेहुए। जो, थे, लोकमें, मरणा ॥ चउवी संपि, जिणवरा । तिथ्थयरा, मे, पसीयंतु ॥ 5 ॥ कित्तिय, वंदिय, पहिया । जे. e. लोगस्स, उत्तम, सिद्ध्हैं। (वे मुझे) आरोग्य, बोधिकेरे, लाभकुं । समाधिके, वरकुं, उत्तम, दो । 6 / चंद्रोसे, विशेष निर्मल । सूथोंसे, उत्तमा, सिद्धा ॥ आरुग्ग, बोहि, लाभं । समाहि, वर, मुत्तमं दिंतु ॥ 6 ॥ ' चं देसु, निम्म्ल्य्रा। आइचेसु, अधिक, प्रकाश करनेवाले । 4 उत्तम समुद्रसमान, गंभीर । सिद्धभगवान्, सिद्धि (मोक्ष), मुझे, दो । 7 / अहियं, पयासयरा ॥ सागर वर, गंभिरा । सिद्धा, सिद्धिं मम, दिसंतु ॥ 7 ॥ जयवंतेवर्तो, स्वामी !, जयवंतेवत हेस्वामी !, ऋषभदेव, शत्रुंजय उपर रहे, उज्जयंत उपर रहे, हे प्रभु, नेमिजिन!, जयवंतेवत, हेवीरप्रभो !, जय,'सामिय!, 'जयौ, सामिय!, 'रिसह, "सतंज, 'उजिंत, पहु, नेमिजिण!, "जयौ 'वीर ! साचोरके, मंडन, भरूचमें रहे, हेमुनिसुव्रतस्वामी !, 'मुहरिमें रहे, हे पार्श्वप्रभो !, दुःख, पापका नाश करनेवाले, दूसरे, पांचमहाविदेहमें रहे, 'सच्चाउरि, मंडण, "भरुअच्छहिं, मुणिसुव्वय!, मुहरि, पास !, दुह, दुरिय, खंडण, "अवर, विदेहिं 1. बुढापा 2 चतुर्विध संघ स्थापन 3 समकित 4 समुद्रों में उत्तम स्वयंभुरमण' नामका छेला समुद्र । 5 टीटोइ गाममे । For Personal & Private Use Only nam www.ainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ तीर्थकर, (तथा) चारों, दिशिमें विदिशिमें, जो,कोइभी, अतोत, अनागत, संप्रति कालके, वांदताहूं, जिनेश्वर हो, सबकुं, भी । / तिथ्थयरा,"चिहु~,दिसि,विदिसि,जं,के वि, 'ती, आणागय, संपइय, "वंदुं, "जिण, सव्वे, वि ॥ 2 ॥ कर्मभूमिमें, कर्मभूमिमें, प्रथम, संघयणवाले, उत्कृष्ट(संख्या), सित्तर,एकसो(170), जिनवरोंकी, विचरतेहुए, मिलतीहै, कम्मभूमिहिं,कम्मभूमिहि,पढम,संघयणि, उक्कोसय, सत्तरि, "सय, जिणवराण, विहरंत, लाभै, 5 नवक्रोड (और), केव्लीयोण्की(स्ण्ख्या)| करोड, हजार, नव, साधु, मिलतेहैं । संपतिकालमें, जिनवर 2, voshaiN। मुनि(साधु), दो, नवकोडिहिं. केव्लीन्न्। कोडि, 'सहस्स,"नव, साहु,ग्म्मि। संपइ,जिणवर, वीस्। "मुणि, बिहु~, # करोडहैं, उत्तमज्ञानी(केवली) / श्रमण 3, करोडहै, हजार, दो, स्तवे जाते हैं, (वेसब) नित्य, प्रभातमें । 2 / सता', कोडिहिं,'वर नान्न्। समणह, कोडि,"सहस, "दुअ, 'थुणिज्जइ, निच्च, विहान्नि॥2॥ सत्ताणवै, हजार, लाख, छप्पन, आठ, क्रोद्द्। चारसो, छिंआसी, तीनलोकमें रहे, चैत्योकुं 4, वाण्द्ताहूं। 3 / वांदताहूं,नव सहस्सा, लख्खा , छप्पन्न, अत्थ्,कोद्दिओ। चउसय,छायासीया,'तिल्लुक्के, चेइए, वंदे, ॥ 3 ॥ वंदे, नव, क्रोद्द्(और्),सौ। पच्चिस, करोड, लाख, तेपन । अठावीस, ह्जार्। चारसो, अश्यासी, (जिन)प्रतिमाओंकुं ॥ 4 ॥ कोडी, syN। पणवीसं,कोडि. लख्ख, तेव्न्ना॥ अत्थ्त्थावीस्,shssaa। चउसय,अठासीया, पडिमा ॥ 4 ॥ 1 वतमान । 2 तीर्थकर । 3 सामान्य साधु । 4 जिनमंदिरोंकुं । 55555555555555555555 ||7|| For Personal Pre Use Only Page #14 -------------------------------------------------------------------------- ________________ hai jo, koi, नामके, तीर्थकुं । (तथा)स्वर्गमें,पातालमें, मनुष्य, लोक्में। जो, जिन्विण्व्हैं। उन, सबकं, वांदताहूं । / जंकिंचिक जं किण्चि.नाम्.तिथ्थ्ण्। सग्गे पायाले मान्नुसेलोए॥जाइण्जिन्न्बिण्बाइण्|ताई.स्व्वाइण्.व्ण्दामि॥2॥ नमकारहो, रागादिशत्रु इणनेवाले, bhgvNtoNkuN। 1 Adi karanevAle,tIrthake 2 krnevaale,svyN(aapse)yodhpaayehue| पुरुषोंमें उत्तम पुरुषोंमें, नमुथ्थुण की 'नमुथ्थुणं, अरिहंताणं,भगवंताणं । / आइगराणं,तिथ्थयराणं, सयं संबुदाणा पुरिसुत्तमाणं,पुरिस, जसिंहकेसमान,पुरुषोंमें, श्रेष्ठ,कमलकेसमान, पुरुषोंमें, श्रेष्ठ, ग्ण्ध्ह्स्तिकेस्मान्। लोगोंमें उत्तम, लोगोंके नाथ, लोगोंका हितकरनेवाले,लोगोंको के सीहान्न्ण्,puris,vr,puNddriiyaannN,puris,vr,gNdhhththiinn|3|loguttmaannN,log नाहाणं,लोगहियाणं, लोग दीपकसमान,लोगोंमें,ज्ञानौद्योत, क्र्नेवाले। अभय देनेवाले, 3 चक्षुदेनेवाले, मोक्षमार्गके देनेवाले,शरण देनेवाले, 4 बोधि देनेवाले। म पीवान्न्ण्,लोग्,प्ज्जोअ.ग्रान्न्ण्।4।अभ्य्द्यान्न्ण्,च्ख्खुद्यान्न्ण्, मग्गदयाणं,सरणदयाणं, बोहिद्यान्न्।5। OM धर्मके दाता, धर्मके उपदेशक, धर्मके नायक(स्वामी), धर्मके सारथि, धर्मके, श्रेष्ठ,चारगति अण्त्कारी,च्क्र्व्र्ती। अप्रतिहत, उत्तम, धम्मदयाणं,धम्मदेसयाणं,धम्मनायगाणं,धम्मसारहीणं,धम्म,वर,चाउरंत,चक्कवट्टीणादाअप्पडिहय वर ज्ञान, दर्शनके,धारण क्र्नेवाले,वीत्ग्ये,छ्द्म्(4घातीक्र्म्)वाले। खुद 5 जोतनेवाले,दूसरोंको जीतानेवाले,खुद तरेहुए,दूसरोंको तारनेवाले, नाण,दंसण, धराणं, विअट्ट, छउमाणं । 7 / जिणाणं, जावयाणं, तिन्नाणं, तारयाणं, 1 अपने अपने shaasnkii। 2 चतुर्विधसघंकी स्थाप्ना। 3 श्रुत ज्ञानरूप । 4 समकित । 5 राग्द्वेस्स्कुण्। 6 संसार समुद्रसे । phaESSES55555555555555 555555555555555555555 For Personal Private Use Only Page #15 -------------------------------------------------------------------------- ________________ bodha पायेहए,बोध देनेवाले, 1 मुक्त(छुटे)हुए,दूसरोंको छुद्दानेवाले। सर्वज्ञ, सर्वदर्शी(तथा), उपद्रव रहित, अचल(स्थिर),रोगरहित,अंतरहित, बुद्धाणं, बोहयाणं, मुत्ताणं, मोअगान्न्ण्।8।स्व्व्न्नृन्न्ण् सव्वदरिसीणं, सिव, मयल, मरुअ, मणंत, के क्षयरहित,व्यावाधारहित,पुनरागृत्ति 2 रहित, सिद्धिगति, नामके, स्थानकुं, संप्राप्तहुए, नमस्कारहो.जिनेश्वरोंकुं,जीनाहै भ्य्जिन्होण्ने(ऐसे)| मख्खय,मव्वाबाह,मपुणरावित्ति,सिडिगइ,नामधेयं,ठाणं,संपत्ताणं, 'नमों, जिणाणं, 'जिअभ्यान्न्ण्।9॥ जो, फेर,वीतेकालमें (हुएहै), सिद्ध । जो, और, होचेंगे, अनागत, काल्में। संपति(अभी) फेर, वर्तमान(मौजूद) है, सबकुं, je.a. "अईआ, 'सिद्धा। 'जे, a, "भविस्संति, 'णागए, काले॥ "संपई, 'अ, "व्त्त्त्त्मान्ना। सव्वे, त्रिविधकरके, वाण्द्ताहूं। तिविहेण, vNdaami॥2॥ jitne,caikh(jinviNdh)ho| ऊर्ध्वलोकमें, और,अधोलोकमें,और तिरछे,लोकमें, फेर्। सबकुं, उन्,वाण्द्ताहूं। यहां रहाहुआ(मैं),वहां र्हेहुओण्को। जावंति जाव्ण्ति,चेइआइण्। 'उढे, a, अहे, अतिरिय, लोए,॥ सव्वाई, ताई vNde। iha,संतो,तथ्थ, स्ण्ताई। जितने, कोइ भी,साधुहो। भरत, औरवत,महाविदेह(क्षेत्र)में, फेर्। सबकं(मैं), उन, प्रणत(नमा)हं । त्रिविधकरके,तीनदंडसे,विरत(रहित) जावत जावंत केवि,साहू। भरहे,रवय,महाविदेहे, ये॥स्व्वेसिण्, 'तेसिं, प्न्नो। तिविहेण, तिदंड विर्यान्न्ण्। 1 कर्नबंधनसे । 2 पीछा संसारमें आकर जन्मलेने आदिसे। चेइआई केविसाहू Jain Educational For Personal Private Use Only www.ininelibrary.org Page #16 -------------------------------------------------------------------------- ________________ नमस्कारहो,अरिहंत, मिद्ध,आचार्य, उपाध्याय, सर्व साधुओण्कुण्। नमोऽहतक नमो, 'र्हत् ,सिहा,चार्यो,पाध्याय्,srvsaadhushyH। उपसर्ग ह्र्नेवाला,paarshvyksskesvaamii| पार्चप्रभुको,वांदताहूं,कर्मरूप,मेघसे',मुक्त (र्हित्)| विषधर(सर्प)के,जहरको,नाशकरनेवाले । मंगल(तथा) उबसगी रेउवसग्गहरं, पास्ण्,| पासं, बंदामि, 'कम्म,घण, mukkN॥ visahara visa, निन्नास्ण्। मंगल हर स्तोत्र कल्याणके, आवास(घर) / / विषधरके,स्फुलिंग नामक,मंत्रकुं । कंठमें, धारताहै, जो, सदा, मनुष्य । उसके,ग्रहपीडा,रोग,परकी( हैजा)| क्ल्लान्न्,आवास्ण्॥1॥ विसहर, फुलिंग, मंतं । कंठे, धारेइ,'जो, सया, mnnuo॥ tss,gh,rog,maarii| # दुष्ट,ज्वर(ताव),जाते(प्राप्तहोते) है,उपशांतिकुं । / रहो, दूर, म्ण्त्र्। आपको(किया),प्रणामभी,बहुत,फलवाला,होताहै । मनुष्य,तिर्यंचोंमें, # दु, जरा, "जंति, उव्साम्ण्॥2॥ चिटौ, दुरे, म्ण्तो। 'तुज्झ,पणामोवि बहु,फलो होइ॥ नर,तिरिएसु, भी, जीव । पाते हैं, नहीं, दुःख, दुर्भाग्यकुं । 3 / तुमारा,सम्यक्त्व ,मिलनेपर । चिंतामणि, (तथा)कल्पवृक्षसे, अधिक्। पातेहैं वि, जीवा। पावंति, न, दुख्ख,दोहग्गं । 3 / तुः,स्म्म्त्ते,ल्हे। चिंतामणि क्प्प्पाय्व्,'भिहिए॥'पाव्ण्ति, के विना विघ्नसे । जीव, अजर, अम्र्,स्थान्कुण्।4। इसतरह,(आपकुं)स्तव है,हे महायशस्वी ! / भक्तिके समूहसे,भरपूर, hRdyse(maiNne)| // 10 // अविग्घेन्न्ण्। जीवा,अय्रा,म्र्ण्,त्थान्न्ण्॥4॥इअ, संथुओ, 'म्हाय्स्!| भत्तिआभर,निशभरेण, हियेन्न्॥ 1 अथवा कर्म स्मुदाय्से। 2 आपको प्र्न्नाम्से। 3 आपमें भक्ति । 4 जरा मरण rahita । Jain Educat For Personal Private Use Only Camelibrary ord Page #17 -------------------------------------------------------------------------- ________________ isaliye, he deva!, दीजीए, बोधि (सम्यक्त्व ) / भवोभवमें, हेपार्श्व, जिनचंद्र । / 5 / जयवंतेवत, हे वीतराग !, हेजगद्गुरु ! | उता, देव!, 'दिज्ज, 'बोहिं । भवेभवे, पास, जिणचंद ! ॥ 5 ॥ जय, 'वीराय !, जगगुरु ! | होवो, मेरेकुं, तुमारे. प्रभावसे, हे भगवन् ! / संसारसे, वैराग्य, मार्गानुसारिपणा, इष्टफलकी, सिद्धि ।1। लोक विरुद्धका त्याग । 'हौ, 'ममं, 'तुह, पभावओ, भ्य्व्ण्॥`भ्व्, निव्वेओ, मग्गाणुसारिया, इफल, सिद्धी ॥ 1 ॥ लोगविरुद्ध, च्चाओ। गुरु (पूज्य), पुरुषोंकी, पूजा, परोपकार, करना, और । शुभ, गुरुका, मिलाप, उनके वचनकी, पालना । उमरभर अखंड हो । 2 | गुरु, जण, पूआ, परग्थ्थकरणं, c। सुह, गुरु, जोगो, तव्वयण, सेवणा । आभव, मखंडा ॥ 2 ॥ जयवंते रहो, हे तीन भुवनमें, श्रेष्ठ, कल्पवृक्ष के समान !, जयवंतेवत, हे जिनोमें, धन्वंतरि (वैद्य) ! / जयवंतेवत, हेतीनभुवन में, कल्याणके, खजाने !, जयति *जय, तिहुअण, वर, कप्परुख्ख !, 'जय, जिण धनंतरि ! | 'जय, 'तिहुअण, कल्लाण, कोस!, हुअण हेपापरूप, हाथिओंमें, समान ! / तीनभुवनके, जनोंसे, अविलंघित 3 आज्ञावाले, भुवनत्रय (3भुवन) के, स्वामी । करो, सुखोंको, जिनेश्वर "दुरिअ, करि, केसरि ॥ तिहुअण, जण, अविलंघिआण, भुवणत्तय, सामिअ|"कुन्न्सु, "सुहाई, "जिणेस!, हेपार्श्व, स्तंभनकपुर में विराजमान । 1| तुमको, समरतेहुए, पामते है, जल्दी, अच्छे, पुत्र, स्त्रियोंको । धान्य, सुवर्ण, आभूषणोंसे भरे हुए, `पास, 'थ्ण्भ्न्न्य्पुर्निय्॥1॥ तै, समरंत, 'लहंति, 'झत्ति, 'वर, पुत्त, कलत्तै । धन्न, सुवन्न, हिरण्ण, पुण्ण, जय वियराय 17 nahhhhhhhhh 1 yA मोक्ष प्राप्तितक 2 रागद्वेषके जीतनेवाले । देवसी में पहले की 5 अंकी 2 कुल 7, पख्खी चोमासी-संवच्छरीमें 30 गाथा ख्ना। 3 नहीं उल्लंघ सके बसी । 4खंभात । For Personal & Private Use Only * iti प्राचीन समाचारीमें 1.2.2.18 www.jnnelibrary.org Page #18 -------------------------------------------------------------------------- ________________ प्राणी, भोगवते है, राज्योण्को। देखतेहैं, मोक्षको, असंख्य सुखवाले, तुमारे, हेपार्थ!, प्र्साद्से। इसलिये, तीनभुवनमें, जण,भुंजइ, rji॥"pirukhi,murukh,asNkhsukhkh, tuha, पास!, प्प्ताइन्न्|"इय्, तिहुअण, 5 उत्तम,कल्पवृक्षकेतुल्य, सुखोंको, करो, मेरेलिये,हेजिन्(देव्)!॥ ज्वरसे,जर्जरता वाले, सडेहुए कानवाले,नष्टहुएओठवाले, गलितकोढसे । वर,कप्परुरुख,"सुख्खइ,कुण, मह, जिन्न्!॥2॥'ज्र्, जज्जर, परिजुण्णकण्ण, नळुछ, 'सुकुत्थिन्न्। नेत्रोंसेक्षीणतेजवाले,क्षयरोगसे,दुर्वलहुए,मनुष्य, शल्यवाले, शूलरोगसे । आपके, हेजिन !, स्मरणरूप, रसायन से, जल्दी, होते हैं, चरुखुरुखीण,खएण,खुण्ण, नर, सल्लिअ, सूलिण ॥तुः, जिण!, "सरण, रसायणेण, लहु, हुंति, फिर्न्वीन्(युवान्)| जगत्केधन्वंतरि(वैद्य), हेपार्श्व !, मेरेकोभी, आप,रोगहरनेवाले, हो । 3 / विद्या,ज्योतिप, मंत्र, तंत्रोंकी सिद्धि(तथा), "पुणण्णव । जयधन्नंतरि, पास!,"mahavi,"tuhu, roghro,bhv||3||vijjaa,jois,mNt taMta, siddhiu. se vinaaprytnse| भुवनमें अद्भुत ,आठ प्रकारकी सिद्धियां सिद्धहोतीहै, तुमारे, नाम्से। तुमारे, नामसे, अपवित्रभी, मनुष्य, | अपयत्तिण । bhuvaNa'bhua,अविह, सिद्धि, सिज्झहि, तुः,नामिन्न्॥ तुह,नामिण, अपवित्तओवि,जण होताहै, पवित्र । इसलिये, तीनभुवनमें, कल्याणके,खजाने, आप, हेगर्थ, कहेगयेहो । 4 / क्षुद्रोंसे प्रयुक्तहुए 4,मंत्र, तंत्र,यंत्रोंको, होइ, प्वित्तु। 'तं, तिहुअण,कल्लाण,कोस, तुह, पास!, निरुत्तु॥4॥ खुद्दपौत्तै,मंत तंत जंताई, अशक्ति । 2 औषध । 3 लोकमें आश्चर्यकारी । 4 नीच मनुष्योंने kiye hue । For Personal Private Use Only Page #19 -------------------------------------------------------------------------- ________________ nissphlkrtaahai| जंगम,थावर,जहरको,ग्रहोंको, उग्र, तरवारवाले,शत्रुकेवर्गको, ह्राताहै। दुःस्थितोंके,सार्थकोरे, अनर्थोसे, घेरेहुए, विसुत्ति। चर, थिर, गरल, गहु, ग्ग, खग्ग, रिउवग्ग, विग्ण्जि। दुत्थिय,सत्थ, अणत्थ, घत्थ. पारपहुंचाताहै, दयाकरके । (मेरे)पापोंको,हरो, वह, पार्श्वदेव, पापरूपहाथिको, सिंहसमान । 5 / आपकी, आज्ञा, रोकतीहै, भयंकर, 'नित्थारै, द्य्क्रि|दुरियिण्,ह्रु, स, पासदेउ, दुरियकरि, केस्रि॥5॥'तुः, ANA, थंभेइ, भीम, के अभिमानसे उद्धृत, (भूतादि)देववर । राक्षस, यक्ष, फणींद्रोंके ,वंद, चोर, अग्नि, जलधर(मेघ)को । जलमें, भूमिमें,चलनेवाले,रौद्र(भयंकर), hai dappuddhara, suravara |rkhkhs,jkhkh, फणिंद, विंद, चोरा,'नल, जलहर । जल,थल, चारि, रौद्द, क्षुद्र-हिंसक,पशुओंको,योगिनी,योगीओंको । इसलिये,तीनभुवनमें,अविलंधितआज्ञावाले,जयवंतेवों,हेपार्श्व .,हे मुस्वामि ! / / प्रार्थनाकिये, खुद्द, पसु, जोइन्नि,जोइय्। इय,तिहुअण,अविलंघिआण, जय, पास!, सुसामिय्!|6प्त्थिय्, अभिलाषवाले,अनर्थोसे,त्रासपायेहुए भक्तिकेसमुदायसे, भरेहुए । रोमांचसे युक्त, सुंदरकायावाले, किन्नर मनुष्य, देव्व्र्। जिसके, अत्थ, 'अणत्थ, तत्थ, भत्तिआभर निश्भर romaMcaM'ciya. 'चारुकाय, किन्नर नर, सुर्व्र्॥ जसु, सेवतेहै, चरण, कमलके, युगल को, धो डाला है, क्लेशरूप, मैल्(जिस्नेऐसे)| वह, भुवनत्रय(3लोक)के स्वाभी,पार्श्वप्रभु, मेरे,पर्दनकरो, # सेवहि, कम,कमल, जुयल, पख्खालिय,कलि, मलु । "सो, भुवणत्तय,सामि, पास, मह, मद्दौ चलते सर्पादि । 2 अफीम आदि । तीक्ष्ण । 3दुःखित समुदाय । 4 आठ जातिके सर्प । 5 हर्षसे रोमोका खडे होना । 6 व्यंतर या भवनपति देव । 7 या ज्योतिषी देव । 8 जोडला ॥ 13 ॥ Jain Education n ational For Personal Private Use Only L ibrary.org Page #20 -------------------------------------------------------------------------- ________________ 55555555555555 zatrukebalako / 7 / जयवंतेव",हेयोगियोंके,मनरूप, कमलमें, भ्रमर !,हेभयरूप,पिंजरेकोर, हाथी ! / हेतीनभुवनके, जनोंको, आनंदकेलिये, रिउ ब्लु॥7॥ जय, 'जोइय, मण, कमल,भसल!, भय, प्ण्ज्र्,कुण्ज्र्!| तिहुअण, जण, आणंद, # चंद्र !. हेभुवनत्रय, दिनकर(मूर्य) ! / जयवंतेरहो, हेमतिरूप, मेदिनीकोर, मेघ !, हेजगज्जीवोंके, पितामह(दादे) ! / खंभातमें विराजमान है चंद!,भुवणत्तय, दिणयर ! ॥ जय, मै, मेइणि,वारिवाह !, जयजंतु, पियामह! / थंभणयठिय. हेपार्श्वनाथ !, नाथपणा,(आप)करो, मेरा । 8 / बहुतप्रकारके,वर्णसे, अवर्णसे ,शून्यपणेसे ,वर्णवागयाहै, (जो)पंडितोंसे । मोक्ष, धर्म, पासनाह !, नाहत्तण,कुण, मह ॥8॥'भुविहु, वन्नु, अवन्नु, सुन्नु, वन्निउ, 'छ्प्प्न्निहि। 'मुख्ख,धम्म में काम, अर्थ(धन)के,अभिलाषी,मनुष्य, अपनेअपने, शास्त्रों में। जिसको, ध्याते हैं, बहुत, दर्शनों में रहे, (वास्ते)बहुत,नामोंसे प्रसिद्धहै । काम, 'त्थ, काम, nara, niyaniya, satthihi ||jN, ज्झायै, बहु ,दरिसणथ्थ, "बहु, नाम्,प्सिद्ध्न्। + वह, योगियोंके,मनरूप,कमलमें,भमरे( जैसे), मुखकी,पार्थप्रभु, वृद्धिकरो । 9 / भयसे, विह्वल ,रणझणाटकरते,दांतवाले,थरथरितहुए, सो,जोइय,मण,kamala,bhasala, suhu, paas.2pvn||9||'bhy,vibhil, रणझणिर,दसण,थरहरिय, shrorvaale। चंचलहुए, नेत्रवाले, खेदपाये,शून्यचित्तवाले, गद्गद,बोलीवाले,दीनतावाले । तुमको, जल्दी, समरतेहुए, होतेहैं, मनुष्य, क्स्रीर्य्|त्र्लिय्.न्य्न्न्.विस्न्न्, सन्न, गग्गर, गिर. करुणय ॥'tdd."shstti.'srNt. हंति. नर. नम् 51 राग्द्वेस्सादि। 2 तोद्द्नेकेलिये। 3 पृथ्वीको भीजानेमें। 4 रूपी-अरूपीपणेसे । 5 निराकार रूपसे । 6 मतोंमें । 7 आकुलव्याकुल-डाकाचक । 8 धूजतेहुए । trdnerational For Personal B P Use Only Page #21 -------------------------------------------------------------------------- ________________ | नाशकिये, मोटे, भ्य्वाले। मेरे, नाशकरो, भयोंको. हेपार्थ!,भयके,पिंजरेको,हाथीतुल्य । 10 / (आप)स्वामीको, देखके, नासिय,गुरु, दर । मह, विज्झवि,"सज्झसइ पास!, bhy,pNjr,kuNjr||10|| 'पैं, पासि, विकसित(खिले)हुए,नेत्ररूप,रपत्रकेअंतसे,प्रवर्तितः । आंसुओंके,पवाहसे ,अत्यंतवहगयेहै',जमेहुए,दुःख,दाह(जिनके ऐसे), अच्छेपुलकित हुए। वियसंत, नित्त, pattaM'ta,पवित्तिय |बाः, पवाह, पवढ, रूढ, दुह, दाह, सुपुलैय ॥ मानतेहैं, मान्य, भाग्यवंत, पवित्र,अपनेआपको, देव, मनुष्य । इसलिये,तीनभुवनके,आनंदमें,चंद्रजैसे,जयवंतेवर्तो, हेपार्श्वजिनेश्वर ! 11 ॥ 'मन्नै, मन्नु, सौन्नु, पुन्नु, अप्पाणं, सुर, न्र्। इय,तिहुअण,आणंद, चंद, "जय, पास्जिन्नेस्र्!।11॥ आपके, कल्याणक,महोत्सवोंमें, घंटाके,टंकारशब्दसे, प्रेरिथुए। हिलतीहुइ,मालावाले,(तथा)मोटी, भक्ति वाले, देववर 9, रोमांचित हुए। है तुह, कल्लाण, महेसु, 'घ्ण्त्त्,त्त्ण्काऽऽर्व्,पिल्लिय्। वल्लिर, मल्ल, महल्ल, भत्ति, 'सुरवर, ग्ण्जुल्लिय्॥ + (तथा)उतावलेहुए, प्रव । भुवनमेंभी0, महोत्सव । इसलिये, तीनभुवनके, आनंदवास्ते,चंद्रजैसे(तथा),जयवंतेवर्ती, हेपार्श्व !, # हल्लुप्फलिय, पवत्तयंति, भुवणेवि, म्ह्स्व्। इय, तिहुअण, आणंद, चंद, जय, 'पास !, मुखकीखान । 12 / निर्मल, केवलज्ञानकी, किरणोंके,समुदायसे, नाशकियाहै, अज्ञान, समूहजिसने । दिखायेहै, सकल, पदार्थोके, में 'म्हाभ्व्॥12॥ निम्मल, केवल, किरण, नियर, विहुरिय, तम, पहयर । दसिय, सयल.पयत्थ, Fila तोडनेकेलिये । 2 कमल । 3 शुरुहुए । 4 पूरसे । 5 नाश हुए है। 6 प्रफुलित रोमांच । 7 जन्मादि । 8 मुधोषाआदि । 9 चोसठ iNdr। 10 Akhe lokameM / 11 saba jIvAjIvAdi / SIC Jain Education national For Personal Private Use Only D aininelibrary.org Page #22 -------------------------------------------------------------------------- ________________ सार्थजिसने, विस्तृत,प्रभा(कांति)के,समूहवाले । कलिकालसे,कलुषित(मेले),मनुष्यरूप, उल्लू,लोगोंके, लोचनोंसे, अगोच्र्2| 3अंधेरोंको सत्थ,वित्थरिय, पहा, भर ॥ कलि, कलुसिय, जण, घूय, loy.loynnh,agoyr| timirei, nizcaya,haro, हेपार्श्वनाथ !, भुवनत्रयके, दिनकर । 13 / आपके, स्मरणरूप,जलकी, वर्षासे,सींचोहुइ,मनुष्योंकी,मतिरूप, मेदिनी। निरु,हर, पासनाह !,'भुवणत्तय.दिणयर ॥13॥'तुः,स्म्र्न्न्, जल,वरिस,सित्त, माणव, मै,मेइणि । दूसरेदसरे,मूक्ष्मपदार्थोके,बोधरूप,नवे अंकुर,पत्रोंसे,शोभित । होती है, फ्ल्के,स्मूह्से,भ्रिहुइ,ह्राग्याहै,दुःख्,दाः(जिस्काऐसी),उप्मार्हित्। अवरावर,suhama'ththa,boha kNdl.dl,rehnni||'jaayi, phala,bhara,bhariya,hariya.duha, दाह, अणोवम । इसवास्ते,मतिरूप,मेदिनीको,मेघसमान, दीजीये, हेपार्थ ,सदबुद्धि, मुझे। 14 / करीहै, संपूर्ण, कल्याणकी, वेल, नाश कियाहै, 'इय, मै, मेइणी,वारिवाह, दिस, पास!, मई, म्म्॥14॥ कय, अविकल.कल्लाण,वल्लि, उल्लारिय. दुःखरूपवन । दिखायाहै,स्वर्गापवर्ग(मोक्ष)का, मार्ग, (जो दुर्गति,गमनको ,वारनेवाला । जगजंतुओंके,जनक(पिता)के,तुल्य(ऐसा),जिसने दुह्व्न्नु। दाविय, sagga'pavagga, मग्ग, 'दुग्गइ, गम, वारणु ॥ जयजंतुह, जणएण, तुल्ल, जं. उत्पन्नकियाहै, हित्कारी। रम्य, धर्म, वह, जयवंतेव",पार्च(प्रभु), जगज्जीवोंके, पिताम्हादे)।15। भुवनरूप अरण्यमें,बसनेवाले, जणिय, हियावहु । rammu,dhammu, so,"jayau, paas,jyjNtu,piyaamhu|15| भुवणारण,निवास 1 फैलिहड । 2 नहीं दीखने वाले। 3 अज्ञानरूप । 4 दिनका करने वाला सूर्य । 5 विरतिरूप । 6 पृथिवीको सींचनेमें । 7 प्रयाणको । 8 तीन जगतरूप attviiN'| ॥ 16 // Jain Education bedernational For Personal BP Use Only aainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ अभिमानी, अन्य दर्शनी, देव्ता। जोगणी, पूतना', क्षेत्रपाल, क्षुद्र(दुष्ट) असुररूप,पशुओंका,समूह । तुमसे,त्रासपाके, भागेहुए, अच्छीतरह दरिय,परदरिसण देव्य्। जोइणि पूयण,खित्तवाल, खुद्दाऽसुर, pasu, vy॥'tuh,utttthtth,sunch, सुठ्ठ, व्याकुलतारहित, रहते है । इसलिये,त्रिभुवनरूप, वनमें,सिंहतुल्य,हेपार्च !,(मेरे पापोंको, atyNtvinaasho।16| धरणेंद्रके,फणमें(रहे),अत्यंत, अविसंठुलु,चिठहि । इय, तिहुअण, वण, सीह,पास!, पावाइ, pnnaashi॥16॥'फ्न्नि, फण, फार, देदीप्यमान,रत्नोंको,किरणोंसे र्ण्गेहुए,aakaashtlmeN। प्रियंगु(वेल)के,नवेअंकुरे,पत्ते,तमालवृक्ष,नीलकमल (जैसे),shyaamrNgvaale| कमठामुरनेकिये, फुरंत रयण, कर, रंजिय, nhyl। फलिणि,कंदल,दल, तमाल,नीलुप्पल, सामल ॥ कमठाऽसुर, उपसर्गसमुदायके, स्ण्स्र्ग्से,न्हीण्हार्नेवाले। जयवंतेरहो, प्रत्यक्षहुए, जिनेश :, हेपार्थ, स्तंभनकपुरमें रहेहुए । 17 / मेरा, मन, Fuvasaggavagga संसग्ग,अगंजिय! 'जय, पच्चरुख जिणेस!, पास,थंभणयपुरठिय ॥ 17 ॥ मह, मणु, म चंचल, प्रमाण, नहीं है,वाचा(वाणी)भी,विसंस्थुल है । 3नहीं है, और, शरीरभी, अविनयस्वभाववाला, आलससे, परवश (ऐसा)| तरलु, पमाणु,नेय, वायावि, विस्ण्त्थुलु। 'न, 'य, तणुरवि, "avinnyshaavu,aals,vihlNghlu|| (किंतु) आपका, महात्म्य, प्रमाणहै, हेदेव !, करुणाभावसे, प्र्वृत्थुए। इसलिये, मेरेको, मत, अवगणो, हेपार्थ !, (किंतु)पालो, + "तुह, माहप्पु, पमाणु, देव!, कारुन्न्न्न्,प्वित्तु|"इय्,"मि, मा,अवहीरि,2पास !, पालहि, ॥ 17 ॥ 1दुष्ट व्यंतरी । - 17 मा काव्य बोलते हुए भगवानकी प्रतिमा प्रत्यक्षहुइ,इसीलिये श्रीअभयदेवसूरिजी महाराजने यहां pacarUkha'zabda वापराहै । 2 चलविचल । प्रमाण । 4आपकी कृपाम । Jain Education Creational For Personal B. Private Use Only Page #24 -------------------------------------------------------------------------- ________________ # क्लिआपकरतेहुए । 18 / क्या क्या,कल्पा(विचारा),नहींज,करुणाकारी,क्या क्या, या, नहीं, बोला। क्या, अथवा,नहीं,चेष्टाकरी, vilvNtu॥18॥ किंकिं, कप्पिउ, णेय, 'कलुणु, किं किं, व,न,जंपिउ ॥"किण्, 3व, 'न,चिठिउ, में फकष्टकारी, हेदेव !, दीनताकुं, अव्ल्ण्ब्के। किसकी, नहीं, करी, निष्फल, खुशामद, हमने, दुःख्सेपीद्दायेहुए। तौभी, किछु, "देव!, दीन्न्य्,m'vlNbiu॥"kaasu,'n,kiy,"nipphll,llli, amhehi, duha'ttihi / tahavi, नहीं, पाया, शरण, कुछभी, आपको, हेप्रभो !, सर्वथात्यागनेवाले । 11 / तुम, स्वामीहो, तुम, मातापिताहो, तुम, मित्रहो, "न,पत्तौ, ताणु,2किंपि, पइ, 'पहु!, प्रिच्त्तिहि॥19॥'तुहु,सामिउ,तुहु, माय बप्पु, तुहु, 'मित्त, #प्रिय्क्र्नेवाले। तुम,गतिहो, तुम,मतिहो, तुमही,रक्षकहो,तुम, गुरुहो,क्षेम क्र्नेवाले। मैं, दुःखके,भारसे, भारित(दवा)हूं,वराक(रांक),राजाहूं, piyNkru। tuhu,gai,tuhu,mai,tuhuji,ताणु,तुहु, गुरु, खेम्ण्क्रु॥हुण्, 'दुह,भर, भारिउ, वराउ, राउल, निर्भाग्योण्का। लीनहुआहूं, आपके, चरणकमलके, शरणमें,(वास्ते)हेजिन !,(मुझे)पालो, उत्कृष्ट । 20 / आपने,कितनेही, कियेहै, निआभ्ग्घ्|"लीन्नु,'तुः,क्म्क्म्ल्, सरण, "जिण !, पालहि, cNgh॥20॥'pi, kivi, 'kaya, नीरोगी, लोकोंको,कितनेहीको,माप्तकरायेहै,मुख, सैक्द्दों। कितनेही,मतिमंत 2,मोटेहुए, कितनेही,कितनेहीने, साधाहै, shivpd। नीरोय, लोय, किवि, पाविय, मुह, स्य्। किवि,मैमंत,"महंत, केवि, किवि,"साहिय, सिवपया ॥ 18 ॥ कल्याण । 2 आपकी कृपासे । 3 बुद्धिवान् । 5555555555555555555555 For Personal Private Use Only wrane.sanelibrary.org Page #25 -------------------------------------------------------------------------- ________________ कितनेहीने, हरायाहै, शत्रुसमुदायकुं,कितनेहीने, (स्व)यशसे,धौला करा (तो),भुमित्ल्कुण्। मेरेकुं, अवगणतेहो ?, क्यों, हेपार्श्व !, किवि, "गंजिय, रिनवग्ग, केवि, जस, धवलिय, भूयल । मै,अवहीरहि ?, केण,पास!, शरणागतोपर,वत्सल(प्रेम)वाले । 21 / प्रत्युपकारकी',इच्छारहित,हेनाथ !, निष्पन्न(सिद्ध हुए,प्र्योज्ञ्वाले। आप, हेजिनपार्थ!,परकाउपकार, 'स्र्न्नाग्य्,व्च्छ्ल्॥22॥ पच्चुवयार,निरीह,नाह!, निप्पन्न, पोय्न्न्। 'तुह, जिणपास!, परोवयार, करनेमेंही एक, त्त्प्र्। शत्रुमित्रमें, समानचित्तवृत्तिवाले,नमे में, निंदकमें, समान मनवाले । मत, अवगणोर, अयोग्यभी, .. मेरेको, क्र्न्निक्,प्राय्न्न्॥ सत्तुमित्त,समचित्त वित्ति, नय, निंदय, स्म्म्न्न्। मा,अवहीरि, अजुग्गओवि,मै, - हेपार्थ !, पापरहित । 22 / मैं, बहुतमकारके,दुःखोंसे,तपेहुए,शरीरवालाहूं,आप,दुःखनाशकरनेमें,तत्परहो । मैं,सुजनोंकी, करुणाकाएक, I पास्!,'निर्ण्ज्ञ्न्॥22॥'ह्न्ण्, बहुविह, दुह, तत्त, गत्तु, तुहु,दुहनासण प्रु। हौं,सुयणह,करुणिक, स्थानहूं, आप,निश्चय, करुणा, त्त्प्र्हो। मैं, हेजिनपार्थ!, विनास्वामीवालाहूं, आप्,तीन्भुव्न्के,स्वामीहो(वास्ते)| जो,अवगणतेहो, ठाणु,तह, निरु,करुणा, प्रु॥हां,जिन्न्पास्!, असामिसालु.तहतिहाण, सामिय्। जं,अवहीरहि मेरेको, विलापकरते, यह, हेपार्श्व !, नहीं शोभताहै । 23 / योग्यायोग्यके, विभागको, हेनाथ !, नहींज, देखतेहैं, आप, सरीखे । मै, 'झखंत, इय, पास!, न सोहिय्॥23॥ जुग्गाऽजुग्ग, विभाग, नाह !, नहु,जोयहि, 'तुह, स्म्। ॥ 19 ॥ 1 उपकार का ब्द्ला। 2 मेरा तिरस्कार mata kro। 3 aapko| For Personal P e Use Only Page #26 -------------------------------------------------------------------------- ________________ भुवनकेउपकार, स्वभाववाले,भावकरुणाकेर, रससे, उत्त्म्। सम, विषमभूमि, क्या, मेघ, देखताहै ? 3, भूमिमें,ग्र्मीको,shmaataahuaa। भुवणुवयार, सहाव, भावकरुणा,रस,सत्तम ॥'स्म्,विस्मी, किं, घणु, नियै ?,'भुवि,दाह, स्म्ण्तु। इसलिये,दुःखियोंके,बांधव,हेपार्श्वनाथ !, मेरेको, पालो, "स्तवतेहुए । 24 / नहीं है,दीनोंकी', दीनताकुं,छोडके, अन्यभी, कोइ, इय, दुहि,बंधव,पासनाह !,1मै,पाल, थुन्न्ण्तु॥24॥'न्य्, 'दीणह, दीणयु,मुयवि, अनुवि, किवि, 15 योग्यता । जिसको देखके, उपकार, करतेहैं, उपकारमें, भलेउद्यमी । दीनोंसेदीन हूं,सवतरहहीनहूं, जिससे,आप,नाथने, (मुझे)त्यागाहै। जं,जोइवि उवयारुकरहि. उवयार स्मुज्ज्य्॥ दीणहदीणु,निहीणु,जेण तिनाहिन्न्,च्त्त्। इसलिये, योग्यहूं, मैं हो, हेपार्थ :, पालो, मेरेकुं, अच्छीतरह । 25 / अब, अन्यभी, योग्यताविशेष, कोइ, तो,"जुग्गौ, अहमेव, पास!, 13पालहि, मै,चंगौ ॥25॥'अः, अत्रुवि, जुग्गय विसेसु, 'किवि, मानतेहोकि,दीनोंकी । जिसको, देखकर, उपकार, करतेहो, आप,हेनाथ !, स्म्ग्र्लोगोण्का। वह ही, निश्चय,कल्याणकारीहै, जिससे, मन्नहि, दीणह । "जं.पासिवि,उवयारु,करै, तुह, नाह! smggh॥succiy,kil,kllaannu, jeNa, hejina !, Apa, prsnnhoveN| क्याहै ?, अन्य से, वहही हो, हे देव !, मत, मेरेको, अवगणो । 26 / आपसे प्राथना,नहींज, jinn!,tumh,psiiyh| kiM?,"anniNa,"taMceva, deva!,"mA,"mai, avhiirh||26||'tuh,ptthnn, nahu, // 20 // 1 जगत्का उपकार करनेके । 2 धर्महीन जीवोपर द्या। 3 नहीं देखता । 4 आपको । 5 लाचारोंकी लाचार्ता। 6 गरीबोंसे गरीब । 7-8 योग्य्ता। 9 करी hui । ra Jain Education n ational For Personal Private Use Only LFlinelibrary.org Page #27 -------------------------------------------------------------------------- ________________ फारमुश्किलसे जाजित होने पीलिये। केवलज्ञान) होतीहै, विफल 1, हेजिन !,( मैं )जान्ताहूण्कि,क्याहइकि.फिर्। मैं, दुःखितहूं, nishcy,स्त्व्,र्हिथूण्,दुर्ण्ज्ञीय्हूं2,उत्सुक्,म्न्वालाहूं। इसलिये होइ, विहलु,'जिण!, जाणौ, किं. पुन्न्। हां,दुख्खिउ,निरु,सत्त.चत्त, दुक्कहु,उस्सुय, मण । तं, आंखमीफ (यह)मानुंकि निमेषमात्रसे,यह यह भी, yadi, mile(to)| satyahai,jo, भूखेके, वशसे,क्या,ऊंबरा,पकताहै ?(न्हीं)।27। तीनभुवनके, चके उधाम मन्नौ, निमिसेण,एउएउवि, जै, लाभि|स्च्च्ण्,j,bhukhkhiy,vsenn,kiN,uNbru,pcci ?||27||'tihuann, phalaprAptike 5 svAmI, hepArzvanAtha !, maiNne,aatmaa,prkaashitkiyaahai| karo, jo, निजरूपके ,सरीखाहो(वह),नहीं,जानताहूं,(मैं)बहुत, बोल्ना। दर्शन सामिय,पासनाह!,मै,अप्पु, प्यासिउ|किज्जु, नियरूव, सरिसु, 'न,मुणौ, बहु, जंपिउ ॥ इच्छासी चारित्रादि अन्य,नहीं है, हेजिन !,जगत्में, आपके समानभी दाक्षिण्य(लिहाजाउर)दयाका aashry। यदि, अवगणते हैं(तो), आपही, दुःखहैकि अकाल दुःख तथा अन्नु. न, जिण!,जगि, तुह,समोवि, द्ख्खिन्नु,द्याऽऽसु। जै,अवगन्नसि,"तुहुजि,अहह!! मनोरथ खेहै। (मैं)कैसा,होऊंगा, हताश हुआ । 28 / यदि, आपके, रूपसे, किसीभी, प्रेत्प्राय्ने10,(मुझे)त्थ्ग्लियाहै। तोभी,जानताहूंकि, हेजिन ! कह, होसु, "ह्यासु॥28॥ जै, तुः,रूविन्न्,किन्न्वि,पेय्पाइन्न्,वेल्वियु। तुवि,जाणौ,'जिण!, हेपार्श्व!, आपसे, मैं, अंगीकारकियागयाहूं । इसलिये, मेरा,इच्छित 1, जो,नहीं,होताहै,वह,आपकी,अपहापनाहै12 / रखतेहुए(आपको), पास!, तुम्हि, हौं, "अण्गीकिरिउ॥ इय, मह,इच्छिउ,जं.न,होइ,सा, तुह, ओहाव्न्नु। रख्खंतह, - आप अपने योग्य । 8 अधिककी तो बातही क्या कहना । 9 हणागैहै आशा जिस्की। 10 व्यतरादिक । 11 मनोरथ । 12 लघुता । 15555 in Education in For Personal B. Private Use Only Page #28 -------------------------------------------------------------------------- ________________ se अपनी, कीर्तिको, नहींज, युक्तहै, (मुझे)अवधीरना' / 21 / यह, (मेरी)महायोग्य,यात्रा, हेदेव !, यह, स्नात्र, mahotsava । jo, niya. kitti, nney,jujji,'avhiirnnu||29|| eha, महारिय,जत्त, 'देव !,इहु न्हवण,महूसौ । 'जं, अनलीक(सत्य),गुणोंका, ग्रहण,आपके, मुनिजनोंको, अनिषिद्धहै । इसलिये, प्रसन्नहो, हेश्रेष्ठपार्श्वनाथ !, स्तंभनकपुरमें, र्हेहुए। अणलिय गुण,गहण, तुम्ह, मुन्निज्ञ्न्,अन्निसिद्धु॥एम्, पसीह, सुपासनाह !, थंभणयपुर,ठिय । इसतरह,मुनियों में,उत्तम, श्रीअभयदेव(मूरि), विनवे है,(किसीसे)नहींनिंदित ॥ 30 ॥ इय, मुणि,varu siriabhayadeu,vinavai, anniNdiy||30|| जयवंतेरहो,हेमोटे यशवाले ,जयवंतेरहो,हेबडेयशवाले !,जय0,हेमहाभाग्यशालि !,जय0,हेचिंतित(इष्ट), शुभफलदाता!, जय0 हेसमस्त, जय जय, महायस!, जय, महायस!, जय, महाभाग!,जय, चिंतिय, सुहफलय !,जय, समत्थ, महाशय में परमार्थ(तत्त्व)के जानकार !,सदाजयवंतेरहो,हेमोटी,गौरवतावाले गुरो !,जय0,हेदुःखपीडित,प्राणिओंके रक्षक ! खंभातमेंरहेहुए, हेपार्धजिन !, में परमत्थ,जाणय !, जय जय, गुरु, गरिम, गुरु!,जय, दुहत्त,सत्ताण,ताणय!,थंभणयव्यि,पासजिण!. हेभविकोंके,भयंकर,भवको 3, अस्त्र(शस्त्र) ! हेभयको,हटानेवाले !,हेअनंतगुणवान् !,आपको,तीनोंसंध्यामें, न्म्स्कार्हो। भवियह,भीम, भव, 'त्थु!, भय,अवणिता!, णंतगुण!,तुज्झ, तिसंज्झ, नमोऽत्थु । FR 1 मेरी अवगणना करनी । 2 मेरे उपर । 3 नष्ट karaneke liye । 22 // For Personal Private Use Only wronw.jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ देवसीम - तिक्रमण विधि थुइ थुइ सामायिक लेके पच्चख्खाण करे, जय तिहुअण0 चैत्यवंदन नमुत्थुणं0 अरिहंतचेइयाणं0 अन्नत्थ0 1 नवकार का उस्सग्ग पारके नमोऽर्हत् 0 थुइ कहके लोगस्स 0 सव्वलोए अरिहंतचेइयाणं0 अन्नत्थ0 1 नवकार काउस्सग्ग थुइ पुरुखरवरदी 0 बंदणवत्तिआए अन्नत्थ0 1 नवकार काउस्सग्ग थुइ सिद्धाणं बुद्धाणं0वेयावच्चगराणं0 अन्नत्थ0 1 नवकार काउस्सग्ग थुइ कहके नमुत्थुगं0 4 खमासमणेसे आचार्यमिश्र आदि 4 वांदे, इच्छा0 संदि0 भग0 देवसिय पडिक्कमणे ठाउं ?, इच्छं, सव्वस्त वि देवसिय0 करेमि भंते !0 इच्छामि ठामि काउस्सग्गं जो मे देवसिओ0 तस्स उत्तरि0 अन्नत्थ08नवकार काउस्सग्ग उपर लोगस्स मुहपत्ति पडिलेके दो वांदणे इच्छा0 भगवन् देवसिअं आलौं ? इच्छं आलोएम जो मे देवसिओ0 सात लाख0 अठारे पापस्थानः ज्ञानदर्शन0 बोले सव्वस्पवि03 नवकार 3 करेमि भंते इत्यादि आगे लिखीविधिकरे नमो अरिहंतादिने थापना थापी, त्रिविधे वांद साधु साखे जी। करेमि भंते ! सामाइयं. सावज्जं, पाप जोगने पहली. पच्चख्खे जी ॥ पछी इरियावहिए. शुद्धि करीने, सज्झाय चैत्य. वंदन कीजे जी । आवश्यक टीकादि. महानिशीथमां, करो सुर सहाय. ए श्रद्धिजे जी । / 1. --4 ॥ नवपद आराधो. जाणी गुण अपार । अरिहंतादि पूजी. करो आंबिल निरधार । / अन्न जल के द्रव्यथी. आंबिल भाख्युं सार । श्री महानिशीथादिमां श्रुतदेवी देजो सुविचार ॥1-4 ॥ अष्टमी दिने. अष्टम जिन पूजो, आठ करमने. हणवा जी। आठ पहोरी पौषध करीने, त्रिकाले त्रिअष्ट. जिन वांदवा जी ॥ आठ पोरी. पहेली अष्टमी e, पौषध आदि. किम निषेधुं जी । हे शासन सुर ! पर्व तिथि ते, अपर्व कही. किम विराधुं जी । / 14 / / शासन नायक वीर जिणंद वांदी, नमुं ऋषभादि मुख सिंधु जी । अमावस ने पूनम अधिके, चौदस किम. विराधुं जी ॥ उदय चौदस. तेरस मनावी किम पौषधादि निषेधुं जी । सिद्धायिका देवी. शुद्ध बुद्धि देजो, पर्वतिथि तेह. आराधुं जी ॥ 1-4 ॥ उपर कही विधि से प्रभातकी सामायिक लेके खमासमणा देके कहे ऽइच्छाकारेण संदिसह भगवन् ! चैत्यवंदन करूं ?, इच्छे, जयौ सामिय थुइ थुइ राइपडि कमण vidhi Jain Education national For Personal & Private Use Only phaphaphaphaphaphapha phaphaphaphaphaphapha | vidhipatra 23 Page #30 -------------------------------------------------------------------------- ________________ राइपडि- जयौ सामिय' से लेके 'आभवमखंडा' मुधि 'जय वीयराय ! तक करे,खमा0देके ऽइच्छा संदि0 भग0 ! कुसुमिण दुस्मुमिण ओहडावणत्य कमण राइयपायच्छित्त विसोहणत्थं काउस्सग करूं!. इच्छं कुमुमिण दुस्मुमिण ओहडाव0विसोहणत्थं करेमि काउस्सगं.अन्नत्थ0' कहके 16नवकार विधि या 4 लोगस्सका काउस्सग्ग करे, उपर लोगस्स कहे, एक एक खमासमणेसे आचार्यआदि 4 कुं वांदके "सव्वस्स वि राइय" मूत्रसे पडिक्कमणा ठायके नमुत्थुणं करेमि भंते !0इच्छामि ठामि काउस्सग्गं जो मे राइओ0तस्स उत्तरि0 अन्नत्थ0 कहके चारित्रशुद्धि निमित्त 4 नवकार या? लोगस्सका काउस्सग्ग करे.पारके दर्शन शुद्धिनिमित्त प्रगट लोगस्स सव्वलोए अरिहंत चेइयाणं0 बंदणवत्तिआए0 अन्नत्थ. कहके 4 नवकार वा 1 लोगस्सका काउस्सग्ग करे, पारके ज्ञानाचार शुद्धिनिमित्त पुख्खरवरदी0 सुअस्स भगवओ करेमि काउस्सगं जवंदणवत्तिआए0 अन्नत्थकहके 8 नवकारका काउस्सग्ग करे या "आजुना चार प्रहर रात्रिमांहि जे मे जीवविराध्या होय सात लाख0" 5 इत्यादि चिंतवे, काउस्सग्ग पारके सिद्धाणं बुद्धाणं0 कहके मुहपत्ती पडिलेही वांदणे दो देवे, पीछे ऽइच्छाकारेण संदिसह भगवन् ! राईयं आलोऊ?' गुरु कहे 'आलोएह' बाद 'इच्छं आलोएमि जो मे राइओ0' कहके ऽआजना चार प्रहर रात्रिमें जे मे जीव विराध्या होय सात लाख पृथिवीकाय! अढारे पापस्थानक आलोऊ ! इच्छं पहले प्राणातिपात0 ज्ञानदर्शन चारित्र पाटीपोथी0' बोलके ऽसव्वस्स वि राइय0' कहके श्रावक सूत्र आदेश लेके बैठके 3 नवकार 3 करेमि भंते !0,(साधुको चत्तारि मंगलं0)इच्छामि पडिक्कमिउं जो मे राइओ. (साधुको इच्छामि पडिक्कमिउं इरियावहियाए0 इच्छामि पडिक्कमिडं पगामसिज्जाए0) वंदित्तु0 बोले दो वांदणे अभ्भुठिया दो वांदणे Aya5 रिय उवज्झाए करेमि भंते ! इच्छामि ठामि काउस्सग्गं जो मे राइओ0 तस्स उत्तरि0 अन्नत्थ0 छमासी तपचितवन वा छ लोगस्स का उस्सग्ग प्रगट लोगस्स0 मुहपत्ति पडिलेहके दो वांदणे सद्भक्त्या देवलोके0 नवकारसी आदि पच्चख्खाण करके परसमयतिमिरतरणिं0 नमुत्थुणं. अरिहंतचेइयाणं चार थुइए देववंदन नमुत्थुणं0 खमासमणे 3से आचार्यमिश्र आदि वंदन श्रीसीमंधर तथा श्रीसिद्धाचल चैत्यवंदनादि kre। 19555555555555555 vidhipatra For Personal Private Use Only Page #31 -------------------------------------------------------------------------- ________________ 21 navapada stuti 555555 ki dhapamapa dhudhumi घोंघों धसकि धरधप धोरवं, दोंदोंकि दोंदों दागिदि दागिदिकि दमक द्रण रण द्रेणवं । झझि झेंकि झेंझें झणण रण रण निजकि निजजन रंजनं, सुरशैलशिखरे भवतु सुखदं पार्श्वजिनपतिमज्जनं ॥ 2 ॥ कटरेंगिनि योगिनि किटति गिगर्3अदां धुधुक घुटन पाटवं, गुणगुणण गुणगण रणकि र्णेणें गुणण गुणगण गौरवं । झझि झेंकि झइंझें झणण रणरण निजकि निजजन सज्जनाः, कलयंति कमला कलित कलमल मुकल मीशमहे जिना : 2 Thaki cU~ki The Tharhi Tharhaki Tharhi पट्टा ताड्यते, तललोंकि लोलों खि खिनि डोंखे डेंखिनि वाद्यते । त~ ta~ki ta~ta~ थुगि थुंगिनि धोंगि धोंगिनि कलरवे, जिनमतमनंतं महिम तनुतां नमति सुरनरमुत्सवे ॥ 3 ॥ खुंदांकि खुदां खुखुदि खुदां खुखुदि दोंदों अंबरे, चाचपट चचपट रणकि णेंणें डणण डेंडें डंबरे । तिहां सरगमपधुनि निधप मगरस सस सस सुरसेवता, जिननाट्यरंगे 'कुशल' मनिशं दिशतु शासनदेवता ॥ 4 ॥ निरुपम सुख दायक जगनायक लायक शिवगति गामी जी, करुणा सागर निजगुण Agara Jain Educatinational For Personal & Private Use Only // 23 // ibrary.ord Page #32 -------------------------------------------------------------------------- ________________ # zubha समता रस धामीजी। श्री सिद्धचक्र शिरोमणि जिनवर ध्यावे जे मनरंगे जी, ते मानव श्री पालतणी परे पामे सुख सुर स्ण्गेजी॥1॥ अरिहंत सिद्ध आचारज पाठक साधु महागुणवंता जी, दरिसण नाण चरण तप उत्तम नवपद जग जयवंता जी। एहनुं ध्यान धरंतां लहिये अविचल पद अविनाशी जी, ते सघला जिननायक नमिए जिणे ए नीति प्रकाशी जी॥2॥ आसो मास मनोहर तिमवलि चैत्रक मास जगीसे जी, उजवाली सातमथी करिये नव आंबिल नव दिवसे जी। तेरे सहस वलि गुणिये गुणणो नवपद केरों सारो जी, इणिपरे निर्मल तप आदरिये आगम साख उदारोजी ॥ 3 ॥ विमल कमल दल लोयण सुंदर श्रीचक्केसरि देवी जी, नवपद सेवक भविजन # केरा विघ्नहरो सुर सेवी जी|shriikhrtrgcch नायक सदगुरु श्रीजिनभक्ति मुणिंदा जी.तासु पसाये 22 / इणिपरे पभणे श्रीजिनलाभसूरिंदा जी ॥ 4 ॥ पजुस वलि वलि हूं ध्यावं गाऊं जिनवर वीर,जिन पर्व पजुसण दाख्या धर्मनी सीर्। आषाढ चोमासे हंति दिन पचास, संवच्छरी पडिक्कमणुं करिये त्रण उपवास ॥ 1 ॥ चउवासे जिनवर पूजा satara ॥ 24 ॥ Jain Education international For Personal Pre ss Only Page #33 -------------------------------------------------------------------------- ________________ | प्रकार करिये भले भावे भरिये पुन्यभंडार । वलि चैत्यप्रवाडे फिरतां लाभ अनंत, इम पर्व पजुसग सहुमें महिमावंत ॥ 2 ॥ पुस्तक पूजावी नव वाचनाये वंचाय,श्रीकल्पसूत्र जिहां सुणतां पाप पुलाय्। प्रतिदिन परभावना धूप अगर उखेव, इम भवियण प्राणि पर्व पजुसण सेव ॥ 3 ॥ वलि साहमिवच्छल करिये वारंवार, केइ भावना भावे केइ तपसि शीलधार । अदीह पजुसण इम सेवत आणंद, सुपदेवी सांनिध कहे ऽजिनलाभसूरींद ॥ 4 ॥ श्रीवीर कल्याण गर्भहि वीर हरण ते धारण,त्रिशला कूखे अवतरीया (संक्रमिया) जी। कल्याण श्रेय गर्भा-5 फल कल्याण सुपने, वे माता इंद्रादि सह मान्या जी ॥ नीव उच्च वे गोत्रे अच्छे कल्याण जे. ते किम कहूं अकल्याण जी। कल्याण जे उच्च गोत्रे ते नीच विपाक निंब, कही किम थापुं अकल्याण जी। ॥ 1 ॥ सर्व जिन माता कूखे जब आव्या, 'के मन्ने कल्लाणे फल मान्या जी। कल्याण ते श्रेय सुख समृद्धि पुत्र लाभ, सुपने पाठके दिखलाया जी ॥ राणी राजा इंद्रे सर्वे तिम मान्या, श्रुतकेवली भद्रबाहुए जी । कल्पसूत्र पंचाशके जिन गर्भ धारण, कल्याण 15555555555555555555555 वहार stuti ॥ 25 ॥ in Education For Personal Private Use Only Page #34 -------------------------------------------------------------------------- ________________ 555555555555555 zreya बताये जी ॥ 2 ॥ श्रीजिन पडिमा पूजा bhA~khI, ऋतुवंती नहीं पूजे नार जी। धन हाणी काया रोग इह भवे होवे, शासन मलिनता कार जी। जिन अंग पूजती ऋतुवंती थाय जे, करे देव प्रभाव निसार जी। ते स्त्री न पूजे देवाधिष्ठ मूल बिंब, जे शासन नन्नति कार जी ॥ 3 ॥ वीर शासन सिद्धायिका देवी, सुर गण करे सदा सार जी। वीर कल्याण श्रेय गुण गण गातां, श्रेय फल कल्याण अपार जी॥ नीच निंद्य अकल्याणक भूत मानी, किम बांधूं कर्मनो भार जी। जिन आशातना अवगुण बोले. श्रीजिनचंद्रशासन दर जी ॥ 4 ॥ सर्वलोकमें, अरिहंत चैत्यों (किंवों)की, करताहूं, काउस्सग, वंदनाके निमित्त, पूजनके निमित्त, सत्कारके निमित्त, सव्वलोए.अरिहंत चेइयाणं, करेमिकाउसग्गं1. वंदणवत्तियाए.पाणवत्तियाए सकारवत्तियाए सन्मानके निमित्त, बोधिसमकितलाभकेनिमित्त, निरुपसर्ग(मोक्ष)के निमित्त्। श्रद्धासे, मेधा(बुद्धि)मे, धृति(धीरजता) से, धारणासे, सम्माणवत्तियाए,बोहिलाभवत्तियाए, निरुव्स्ग्ग्व्त्तियाए। सडाए, मेहाए, धिईप धारणाए. अनुप्रेक्षातत्त्वविचारणासे, वधतीहुइ, ठाताहूं, काउस्स्ग्ग्कुण्। 5 अणुप्पेहाए, "वढमाणीए, ठामि, काउस्सग्गं ॥ 3 ॥ अन्नत्थ0 555555555555555 अरिहंत चेइयाणं ॥ ॥ 26 ॥ Jain Education animational For Personal Private Use Only wrwww.ininelibrary.org Page #35 -------------------------------------------------------------------------- ________________ pukhara 54555555555555555555559 पुष्कर वर, द्वीप आधे (र्हे)| धातकी खंडमें, तथा, जंबूदीपमें, और्। भरत, ऐवत, महाविदेहमें । धर्मकी आदिकरनेवालोंकुं. पुख्खरवर, दीवावे। धायैसंडे, a,'जंबूदीवे, a। भरहे,रवय, विधे। धम्माइगरे, 5. नमस्कार करताहूं । अज्ञानरूप,अंधकारके,समुदायका, नाश करनेवाले,देवसमूह(तथा),नरेंद्रोंसे, पृजित । मर्यादा,धरनेवालेकुं,वांदता हूं। निमंसामि ॥ 2 ॥ 'तम, तिमिर, पडल, विडं-सणस्स. सुरगण, नरिंद,mahiyassa ॥siimaa,dhrss, vNde| फोडदी है, मोहकी, जाल्जिस्ने(ऐसे)| जन्म, जरा, मरण, शोकका, atyNtnaashkrnevaale| कल्याणकारी,पुष्कल(बहुन), विशाल(मोक्ष) पप्फोडिअ.moha, jaalss॥2||'jaaijraamrnn,sog pnnaasnnss| कल्लाण, पुख्खल, विसाल, मुखके देनेवाले। कौन. देव, दानव, नरेंद्रोंके.समुदायसे, अर्चित ऐसे । श्रुत धर्मके, सारकुं प्राप्तकरके, करेगा?, प्र्माद्कुण्। सुहाव्ह्स्स्॥को. देवदाणव नरिंद, गण, cciass। dhammassa,सारमुवलाभ, "करे?. "पमायं ॥ 3 ॥ नयप्रमाणसेसिद्ध हे भव्यो . प्रयत्नसे नमस्कारहो जिससे.जिनमतकुं वृद्धि होतीहै, सदा, sNjmmeN। वैमानिकदेव,नागकुमार,सुवर्णकुमार,किन्नरोंके 5 'सिद्धे, 'भो!, "पयओ, "णमो, जिणमए. नंदि, सया, स्ण्ज्मे। देवं, नाग, सुवन्न, किन्नर गणसे.सदभूत (शुद्ध), भावपूर्वक, अचित ! लोक(ज्ञान-तथा) जिसमें, रहाहै (वह), जगत् , यह, तीनलोकके.मनुष्य अमुरादिरूप । श्रुतधर्म. गण, स्सा भूअभाव, च्चिए॥"लोगो, जत्थ,"पैटिओ,"जग, मिणं, तेलुक्क, म्च्चासुर्ण्। 'धम्मो. 1 श्रुतज्ञानकुं । 2 पृजित । 3 जैन आग्म्कुण्। 27॥ For Personal Private Use Only Page #36 -------------------------------------------------------------------------- ________________ वृद्धि पामो, शाश्वता. विजयसे. (इससे)चारित्रधर्म वृद्धि पामो। श्रुतधर्मका, पवित्र(पूज्य), करताहूं, काउस्सम्ग, वंदनाके "वढौ, 'सासओ, विजयओ, धम्मुत्तरं, वहौ ॥4॥सुअस्स्, भगवओ, करेमिकाउस्सग्गं,वंदणका सिद्धहुए, वोध पायेहुर । पार पहूंचेहुए, प्र्ण्प्रासेग्येहुए। लोकके अग्रभागकुं, प्राप्थुए। नमस्कारहो, सदा, सर्व सिद्धीकुण्। जो. सिद्धाणं सिद्धाणं. बुडाणं । पारगयाणं परंपरगयाणं ॥लोअद्द्ग्ग् मुव्ग्यान्न्ण्। नमो. सया, svvsihaannN। jo. बुद्धाण देवोंकाभी, देवहै । जिसकुं देवता,हाथजोडके,नमस्कार krtehaiN। um,devoNkedevse,puujithai| zirase,बांदताहूं.महावीर प्र्भुकुण्। (किया)एकभी, जदेवाणवि,देवो । जं, देवा, पंजली, nmNsNti। तं, 'देवदेव महिअं! सिरसा,वंदे, महावीरं । / इक्कोवि. नमस्कार । जिनवरों में, वृषभ(प्रधान),वर्द्धमानस्वामीकुं । संसार(रूपी), समुद्रसे, तारदेताहै.पुरुपकुं,अथवा, स्वीकुण्। उज्जयंत(गिरनार), ज्ञ्मुक्कारो। जिणवर,वसहस्स.वहमाणस्स ॥ संसार, सागराओ,तारेइ, नरं, व,नारिवा ॥ 3 ॥ ' उजिंत. पर्वतके.शिखरपर । दीक्षा,(केवल)ज्ञान, मोक्ष हुएहैं, जिसके । उस, धर्म चक्रवर्ती, अरिष्ट नेमिनाथकुं,नमस्कार क्र्ताहूं। चार, सेल,सिहरे । दिख्खा,नाणं,निसीहिया, jassa ॥ tN,dhmmckkvttiN| अरिठ्ठनमि, न्म्सामि।4। चत्तारि, आठ, दश, दो, और्। स्वांदेहए, जिनवर, चोवीसों। (जो)प्र्मार्थ्से,कृत्कृत्य्हुए। सिद्धहएहै (वे), सिद्धि,मझकं, दो। में अठ्ठ,दस, दो, y। बंदिया, जिणवरा, चुव्वीस्ण्। परमठ्ठ,निठिअठ्ठा । सिद्धा, सिडिं, मम, दिस्ण्तु। 5 / 1 संसारमे । 2 इंद्रोसे । 3 अष्टापद तीर्थ upara । 555555555555555555) HHHHHthnith+HHHHHHHHH:55559 For Personal Private Use Only Page #37 -------------------------------------------------------------------------- ________________ गराणं म आचाया वेयावच्च करनेवाले, शांति करनेवाले, सम्यग्दृष्टियोंकु, समाधि करनेवाले (देवोंका), करताहूं, kA ussagga, anytr| वेयावच्च- 'वेयावच्चगराणं, संतिगराणं, सम्मदिठि, समाहिगराणं, करेमि, काउस्सग्गं, अन्नत्थ0 / आवार्य मिश्रकुं, उपाध्यायमिश्रकू, . वर्तमानगुरुकुं, सर्वसाधुओंकु, आचार्यमिश्रं 1,नपाध्यायमिथर,वर्तमानगुरुन्3.सर्वसाधून 4 / (खमासमणे । 4 / ) दि वंदन इच्छा करके, (आप)आज्ञा दो, हेभगवन् !, राइअ, पडिक्कपणा, था?, आज्ञा प्र्मान्न्है। सबही, रात्रीसंबंधी. 28 इच्छाकारेण,संदिसह, भगवन् !, राइअ, पडिक्कमणे, ठाऊं ?, इच्छ्ण्। सव्वस्सवि, राइअ, paDikkaC ःदुष्ट चितवन, दुष्ट भाषण, दुष्ट चेष्टासे(लगा), मिथ्याहो, मेरा, दुस्स्कृत्(पाप्)| 2. | दुन्चिंतिअ.दुभासिअ, दुञ्चिठिअ, "मिच्छा, मि, दुक्क्द्द्ण्। (नमुत्थुणं करेमि भंते!, इच्छामि ठामि काउस्सग्गं जो मे राइओ0| देवसीमें करोमि भंते!.इच्छामि ठामि काउस्सग्गंजो मे देव्सिओ0| शयन(संथारियादि)में, आसनमें, आहारमें, पान्नोमें। चैत्यवंदनमें, साधुभक्तिमें, शय्याम, लघुनीति, वडिनीतिमें, / पांचसमिति, सयणास सयणा, सण, 'न्त्र, पान्न्। चेइअ, जै, सिज्ज, काय, उच्चार, णगाथा 1 सारसभाल । OM देवसीमें 'देवसिव' (दिवस संबंधी) कहना । 2 या दशविध यति ध्म्में। 3 उपाशय प्रमार्जन दिने । 4 टल्ले-मातरे जान आने परटने आदिने । फफफफफप्तमानतद्रकान्य "सिज, काय, उच्चारे, ॥ sami j॥29॥ in Education n ational For Personal Private Use Only Page #38 -------------------------------------------------------------------------- ________________ 31. 25 bola अंगके 25 बोल 5 भावना', तीनगुप्तिके । विपरीत, आचरणेमें(लगे), अतिचार (याद क्रे)| भावणा, गुत्ती। वितहा, 'ऽयरणे, अईयारो ॥ 1 ॥ मूत्र अर्थ साचो स्द्धूं॥ सम्यक व मोहनीय, मिथ्यात्व मोहनीय 2 मिश्र मोहनीय 3 परिहरू 5 / कामराग 1 स्नेहराग 2 दृष्टिराग 3 परिहरु 27 सुदेव 1 मुगुरु 2 मुधर्म 3 आदरुं3 / 10 / कुदेव 1 कुगुरु 2 कुधर्म3 प्रिह्रु।13। ज्ञान 1 दर्शन 2 चारित्र 3 आद्रूं।26। ज्ञान विराधना 1 दर्शन विराधना 2 चारित्र विराधना 3 परिहरूं । 12 / मनोगुप्ति 1 वचनगुप्ति 2 कायगुप्ति 3 आदरूं । 22 / मनोदंड 1 वचनदंड 2 कायदंड 3 परिहरूं । 25 / हास्य 1 रति 2 अरति 3 परिहरु, (डाबी भुजामें मुहपत्तीसे पूण्ज्ञा)| भय 1 शोक 2 दुगंछा 3 परिहरूं, (जीमणी भुजामें)| कृष्ण लेश्या ? नील लेश्या 2 कापोत लेश्या 3 परिहर, (मस्तक-ललाट उप्र्)| ऋद्धिगारव 1 रसगारव 2 सातागारव 3 परिहरूं. (मुख उप्र्)|maayaashly ? नियाणाशल्य 2 मिच्छादसण शल्य 3 परिहरु, (हृदय-छातो उप्र्)| क्रोध 1 मान 2 परिहरू, (डावे ख्ण्धे)| माया । लोभ परिहरूं, (जीमणे ख्ण्धे)| पृथिवीकाय ? अप्काय 2 तेउकाय 3 रक्षाकर्मी, (ओघेसे चरवलेसे जीमणे पग उप्र्)| वाउकाय 1 वनस्पतिकाय 2 सकाय 3 रक्षा करूं, (डावे पग उपर पूण्ज्ञा)| 1 अनित्यादि 12. या पांच महाव्रतोकी 25 भावना । 2 ये सात बोल बोलने हुए मुहपत्ती खोलके तीन वेला उलट पलट फिगनी बादमें दोबडी करके मुहपत्तीके तीन सल पाडके जीमणे हाथ में पकडे, और डाबी हथेली उपर फिराते हुए आगे लिखे बोल बोलने । 3 आदरु बाले बोल बोलते हुए मुहपत्ति पंजेकी तरफ लेजानी. और परिहरु वाले बोल बोलते हुए मुहपत्ती अंगुलियोंकी तरफ लेजानी । 4 प्रतिक्रमणकी पुस्तकोंमें 'कृष्ण लेदया' आदि बोल यद्यपि पहले लिग्ने है, परंतु साधुविधि प्रकाश-प्रवचनसारोद्धारकी टीका-मुहपत्ती पडिलेहणकी सज्झाय तथा स्तवनादिमें हास्य' आदि बोल पहले होनेसे हमनेभी इसी तरह लिखेहै । ये 10 बोल साध्वीयोंको तथा श्राविकाओंको नहीं कहने और इन + स्थानोंकी पडिलेह भी नहीं करना । 19355555555555555555555 M010 Jain Education n ational For Personal Private Use Only wrwww.ininelibrary.org Page #39 -------------------------------------------------------------------------- ________________ 33 चांदणे F55555 इच्छताहूं (वास्ते), हेक्षमाश्रमण ! वंदनकरना, शक्तिअनुसार दूसरे काम निषेधके । आज्ञादो, मेरेकुं, मित अवग्रहकी 2 "इच्छामि, खमासमणो !, 'वंदिउं, जावणिजाए, निसीहिआए । अणुजाण, मे मिउग्गहं2 / निषेधके3 / अधःकायकुंड, कायासे, संस्पर्शताहूं, खमने के योग्य है. आपकुंद, कमहुआ (बहू) 6, अल्पग्लानीवाले, बहुत शुभ (मुख) से, 'निसीहि, अहो कार्य, काय, संफासं, खमणिज्जो, भे, किलामो, "अप्पकिलंताणं, बहुसुभेण, आपके, रात्रिव्यतिक्रमी (वीती ) | ( संयम ) जात्रा', आपकी । शरीरपीडारहित है ?, और, आपका । खमाता हू~, हे क्षमाश्रमण !, भे, राइ कता ? 3 | "जत्ता, भे 4 | "जवणिज्जं ?, च, भे 5 / खामेमि, खमासमणो!, रात्रिसंबंधी, व्यतिक्रमकुं", आवश्यक के अतिचारसे, पीछाहटता हूं, (आप) क्षमाश्रमणोंकी, रात्रिसंबंधी, आशातनाकरके (और), तेतीस से राइयं, वैक्कम 6 / आवस्सियाए, पडिक्कमामि, खमासमणाणं, राइआए, आसायणाए, तित्तीसकोइभी, जो, कुच्छ, मिथ्याभावसे, मनकीदुष्टतासे, वचनकीदुष्टतासे, कायाकीदुष्टतासे, क्रोधसे, मानसे, मायासे, लोभसे (कीहुइ), 'न्नयराए. 24जं, किंचि, मिच्छाए, मणदुक्कडाए, वयदुक्कडाए, कायदुक्कडाए, कोहाए, माणाए, मायाए, लोभाए, 2. 1 मेरे शरीरकी । 2 sAr3हे तीन ( 3 ॥ ) हाथ प्रमाण जगहकी । 3 दूसरे काम । 4 आपके चरणकुं । 5 मेरे स्पर्शसे जो । 6 खेद हुआ । 7 थोडी थकावटवाले । 8 बाधारहितं । देवसी आदि शेष चार प्रतिक्रमणोंमें 'दिवसो वैकतो' ( दीवस वीता), 'पख्खो वैकंतो' (पक्ष-वीता), 'चोमासी बहकता' (चोमासी बीती), 'संबच्छगे अस्कतो' (सवत्सर वर्ष बीता) ऐसा अनुक्रमसे कहना 19 अपराधकुं । x देवसी आदि चार प्रतिक्रमणोंमें अनुक्रमसे देवसि परिख्ख-वउमासि संवच्छरि कहना + दूसरी वेलामें यह पद नहीं बोलना । Jain Educational For Personal & Private Use Only ||3|| Welibrary.org Page #40 -------------------------------------------------------------------------- ________________ 34 सर्वकालसंबंधी, सर्वमिथ्याउपचार वाली, 2सर्वधर्मके अतिक्रमणवाली, आशातनाकरके, जो, मैंने, अतिचार कियाहो, उससे. सव्वकालियाए, सव्वमिच्छोवयाराए, सव्वधम्माइक्कमणाए,आसायणाए,जो, मे, ऐयारो,कओ, तस्स, हे क्षमाश्रमण !, पीछाहटताहूं, निंदताहूं, गर्हताहूं, आत्माकुं, वोसिराताहूं। खमासमणो !,पडिक्कमामि,निंदामि,गरिहामि,अप्पाणं, बोसिरामि ॥ 7 ॥ इच्छाकरके, आज्ञादीजिये, हे भगवन् !, रात्रिके अतिचार, आलोचूं ?, आज्ञास्वीकार है,आलोचताहूं, jo, maiNne। इच्छाकारेण,संदिसह, भगवन् !, राइअं, आलोऊं ?, इच्छं, आलोएमि,जो, me0| आलोऊ संथारा,एकवेलाफेरनेमे,वारंवारफेरनेसे, भेलेकरनेसे, पसारनेसे,षट्पदिका(जू)को, संघहने(अडने) से, विनादेखी, मातरेकीभूमियाकुंडोईवापरीहो संथारा,उट्टणकी,परिअट्टणकी,आउट्टणकी,पसारणकी,छप्पइय,संघट्टणकी,अचख्खुविसय. कायिकी। संथारा उट्टणको अविधे संथारो कीधो, संथारा पोरिसी तणो विधि भणवो विसार्यो, संथारा पोरिसी माहिं ऊंध्या, ऊंघ आवी कुसुपनां लाधां, कुविकल्प चिंतव्या, मातरं अविधे परठव्युं, उत्तरपट्टा ढलता रह्या, काबली तणा छेडा साचव्या नहीं.अष्टप्रवचन माता रुडिपरे पाली नहीं, जे कोइ । 1 कूड-कपट । 2 अष्टप्रवचन माताप । 3 उसी अतिचारकु आत्म्साखे। 4 गुरुसाखे विशेष निण्द्ताई। 5 उसी अतिचारसे । देवसी आदि चारोंमें अनुक्रममे E 'देवसिअं-परिख-चोमासिअ-संवच्छरिअं' ऐसे ख्ना। 6 विना पूंजे, प्स्वाद्दा। 7 हाथ पग आदि अंगोपांग । राइ 5-15555555555555E 555555555555555555555555 // 32 // Ta Jain Education n ational For Personal Private Use Only rary.org Page #41 -------------------------------------------------------------------------- ________________ ThANe kamaNe Jain Educat खंडन विराधना हुइ होय, ते सवि हु मन वचन कायाए करी तस्स मिच्छामि दुक्कडं । बैठने में चलने में घूमने में, उपयोगसे, (या) विनाउपयोगसे, हरितकायको र, संघट्टा (अडा) हो, बीजकायको, संघट्टा हो, ठाणे, कमणे, चंकमणे, आउत्ते, अणाउते, हरियक्काय, संघट्टे, बीयक्काय, संघट्टे, सकायको5, संघट्टाहो, यावर काय को, संघट्टाहो, पट्पदिकको, संघट्टाहो, (इनकुं) स्थान से, स्थानमें, संक्रामे ( रखे ) हो । सकाय, संघट्टे, थावरकाय संघट्टे छप्पइय, संघट्टे, ठाणाओ, ठाणं, संकामिया । देहरे उपासरे ठल्ले मातरे जातां आवतां नीलफूल खुंदी होय, हरियक्काय तणा संघट्टा हुआ होय, जिनभवन तणी चोरासी आशातना - गुरु प्रत्ये तेत्रीस आशातना कीधी, पर पाखंडी परिचय की, उत्सूत्र परूपणा कीधी, ओघा मुहपत्ती चोलपट्टा संघट्टीया, पुरुष स्त्री तिर्यंच तणा संघट्टा परंपर निरंतर हुआ, उघाडे मुखे बोल्या, ऊंघ आवी, विकथा कीधी, गौचरीतणा दूषण साचव्या नहीं, आर्त रौद्रध्यानध्याया, धर्मध्यान शुक्लध्यान ध्याया नहीं, कुविकल्प चिंतव्या, 'अणुजाणह जस्स गो' को नहीं, परठव्या पूठे वार त्रण vosire vosire ko नहीं, देहरा उपासरा मांहिं या खर्3e रहने में । 2 इधर उधर । 3 लीलोतरी । 4 धान्यादि । 5 बेइंद्रियादि । 6 पृथ्वी-पाणी आदि । 7छ पगवाले जू भमरे आदि । 8 एक जगहसे दूसरी जगहमें । national For Personal & Private Use Only ||33|| Page #42 -------------------------------------------------------------------------- ________________ सात लाख 55555555555555555 पेसतां निसीहिं नीसरतां आवस्सई कहेवी विसारी, पुढवी अप तेउ वाउ वनस्पति त्रसकाय तणा संघट्टा हुआ. अष्ट प्रवचनमाता रूडिरीते पाली नहीं, जे कोइ खंडन विराधना हुइ होय ते सवि हु मन वचन कायाए करी तस्स मिच्छामि दुक्कडं ॥ आजके चार प्रहर दिवसमें 'जे मे जीव विराध्या होय - सात लाख पृथिवीकाय, सात लाख 'अप्पकाय,सात लाख तेन काय सात लाख 'वाउकाय, दश लाख प्रत्येक वनस्पति काय, चउदे लाख साधारण वनस्पति काय, दोय लाख बेइंद्रिय, दोय लाख तेइंदिय दोय लाख चोरिंद्रिय, चार लाख देवता, चार लाख नारकी, चार लाख तिर्यंच पंचेंद्रिय, चउदे लाख मनुष्य, एवं चार गतिके चोराशी लाख जीवायोनिमें महारे जीवे जे कोइ जीव हण्यो होय, 5555555555555555555 1 सर्वेर 'रात्रिमें' बोलना । 2 पाणिरूप कायावाले जीव । 3 अग्नि! 4 pvn0| 5 थड मूल पत्ते आदिमें जुटे जुदे जीववाले वृक्स्सादि। 6 अंगुलके असंख्यातमें Wan भाग प्रमाण एकही छोटे शरीरमें अनंते जीव रहे वैसे क्ण्द्मूलादि। 7 योनि नाम जीवोंके उपजनेका स्थान, वे 84 लाख स्थान यो तो गिनतीसे बहुत ज्यादाहै. परंतु वर्ण (रूप), रस, गंध, स्पर्शसे समानतावाले अनेकों को भी एक मानके 84 लाख जीवा जोनि कहींहै,जसे 7 लाख पृथिवीवायके लाख दीठ 50) तो मूलभेद 350) 7 Wan लाखके होतेहै, उनको पांच वर्णसे गुणने पर 1750) होतेहै. उनको दो गंधसे गुणने पर 3500) हए, उनको पांच रसोंके साथ गुणनेसे 17500) हुए, उनको आठ जफरसके साथ गुणनेसे 140000) हुए, इनको पांच संठाणसे गुणने पर सात लाख भेद पृथिवीकायके होतेहै, इसीतरह लाख दीठ 50 लेनेसे सबकी गिनती samajha lenaa। For Personal Private Use Only libraryorg Page #43 -------------------------------------------------------------------------- ________________ aDhAre पापस्था नक 55555555555555555555 हणाव्यो होय,हणतां प्रत्ये अनुमोद्यो होय,ते सव्वे हु मने वचने कायाए करी तस्स मिच्छामि दुक्क्द्द्ण्। अढारे पापस्थानक आलोऊं,- पहेले प्राणातिपात', बीजे मृपावाद, तीजे अदत्तादान'. चोथे मैथुन', पांचमे परिग्रह', छठे क्रोध, सातमे मान, आठमे माया', नवमे लोभ', दशमे राग", इग्यारमे द्वेष'', बारमे कलह, तेरमे अआयाख्यान'3, चौदमे पेशून्य'', पंदरमे रति, अरति", सोलमे पर परिवाद6. सत्तरमे माया मृपावाद", अढारमे मिथ्यात्वशल्य'. ए अढारे पर पापस्थानक माहे माहरे जीवे जे कोइ पाप सेव्यु होय, सेवराव्युं होय, सेवतां प्रत्ये अनुमोदाई मफफफफफफफफफफ555फफफफफफफफ 1 अन्य जीवोंके प्राणोंका नाश (हिण्सा)| 2 झूट बोलना । 3 कीसीकी कोइभी चीज मालिकके विना दिये लेना। 4 वी आदिसे विषय सेवन । , वंदित्तुकी 18मी' गाथामें बताया हुआ धनादि नव प्रकार का वाह्य. और मिथ्यात्व 1 स्त्रीवेद आदि 3. हास्य आदि i. क्रोध आदि 4. ये चौंदै प्रकारका अभ्यंतर परिग्रह. नाम वस्तुको सवतरह ग्रहण करना । 6 दुसरेके उपर आकरे स्वभावसे मुख दि अवयवोंको तपाना (चिद्द्जाना)| 7 मिली न मिली वस्तुका अहंकार । 8 गुप्तपणे अपना मतलब साधनेकी इच्छा । 9 धनादि संपत्ति भेली करके संग्रह कर रखनेकी इच्छा । 10 पौद्गलिक (जड) वस्तुमें प्रीति । 11 खुदको अनिष्ट पदार्थों में अप्रीति । 12 दूसरेसे स लडाइ -- ढंटा क्र्ना। 13 बिना देखा विना सुणा u~TA कलंक दुसरे उपर देना । 14 चगली खाना-परके दोष दूसरेको कहना । 15सख दःखमें राजीनाराजीका होना। 16 गुणी या निगुणी जीवकी निंदा करनी । 17 दूसरेको ठगनेके लिये कपटसे झूट बोलना । 18 द्रव्यसे कुदेव कुगुरु कुधर्म माननेकी इच्छा और निश्चयसे आत्मस्वरूके अनुभवको विन्नकर्ता आम परिणामरूप जो मिव्यात्व yo hI zalya (duHs)| // 35 // For Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ darzana hoya, te savve hu mane vacane कायाए करी तस्स मिच्छामि दुक्क्द्द्ण्। ज्ञान ज्ञान दर्शन चारित्र,पाटी पोथी, ठवणी कवली,नवकरवाली,देवगुरु धर्मकी आशातना करी होय.पन्नरे कर्मादानोंकी आसेवना करी होय,राजकथा, देशकथा. स्त्रीकथा, भक्तकथा करी होय, है और जो कोइ पाप पर निंदादि कीग् होय. कराव्यु होय, करतां अनुमोद्यं होय,ते सव्वे हमने वचने कायाए करी दिवस' आलोयण करके पडिक्कमणामें आलोऊं तस्स मिच्छामि दुक्द्द्ण्। सब, भी, रात्रिसंबंधी, दुष्टचितवनसे, दुष्टभाषणसे, दुष्टचेष्टासे 2, इच्छाकरके, आज्ञादो, हेभगवन् !, आज्ञा प्रमाणहै, सव्वस्स में सव्वस्स, वि, राइअ, दुचिंतिअ,दुषभासिअ,दुञ्चिठिअ, इच्छाकारेण,संदिसह, भगवन् !, "इच्छं, उससंबंधी, मिथ्याहो, मेरा, दुष्कृत । तस्स, 'मिच्छा, "मि, दुक्कडं ॥ (3 नवकार, 3 करेमि भंते!) Wan 1 सवेरके पडिकमणेमें 'गई' बोलना । 2 लगे पापोंसे पीछाः । * देवसी आदि शेष चार पडिकमणोंमें अनुक्रमसे देवसिअ-पख्खिअ-चउमासिअ-संवच्छरिअ' कहना । Wan x इतनेतक कहे वाद राइ तथा देवसीमें 'पडिकमद' पख्खीमें 'चउत्येण पडिकमह' चोमासीमे 'छद्रेण पडिकमह' और संवच्छरीमें 'अपमेण पडिकमह' ऐसा गुरु कहदेवे बाद शिष्य 'iccha' Adi khe| 155555555555555555555 40 j||36|| Jain Education brinnational For Personal Private Use Only wrww.ininelibrary.org Page #45 -------------------------------------------------------------------------- ________________ namaskAra ho, arihNtoNkuN0| करताहूं,हेभगवन् !, सामायिककुं,सबतरहके,पापसहित, योगकुं, त्यागताहूं,जहांतकनी (वहांतक),त्रिविधकुं, करेमि नमो,अरिहंताणं करेमि, भंते!, सामाइयं, सव्वं,सावज्जं, जोगं,पच्चरुखामि,जावज्जीवाए, तिविहं, के तीनप्रकारसे, मनकरके,वचनकरके, कायाकरके, नहीं, करूं, नहीं, कराऊं, करनेकुं, भी, दुसरेकुं, नहीं, अनुमोदूं(भलासमझू ), तिविहेणं,मणेणं, वायाए, काएणं, 'न,करेमि, न, कारवेमि, 'करंतं, पि, अन्नं, न, समणुजाणामि, 41 उससे', हेभगवन् !,(मैं) पोछाहटताहूं, निंदताहूं, गर्हताएं (गुरुसाखे),आत्माकुं, वोसिरा(ह्त्ता)ताहूं। अर्थ संथारापोरिसिमें देखो चत्तारितस्स, भंते!, 12पडिक्कमामि,निंदामि, गरिहामि, अप्पाणं, वोसिरामि। चत्तारि मंगलं अरिहंता # मंगलं सिद्धा मंगलं साहू मंगलं केवली pannatto dhammo mNglN| चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साह लोगुत्तमा केवली पन्नत्तो धम्मो लोगुत्त्मो|च्त्तारि सरणं पवजामि अरिहंते की सरणं पवज्जामि सिद्धे सरणं पवज्जामि साहू सरणं पवज्जामि केवली पन्नत्तं धम्म सरणं पवज्जामि इच्छताहूं, पीछाहटना, जो, मैंने, रात्रिसंबंधी, अतिचार,कियाहो(तथा),कायासंबंधी, वचनसंबंधी, मनसंबंधो, मूत्रविरुद्ध.. 'इच्छामि,पडिक्कमिनं, जो मे, राइओ",ऐआरो, कओ, काइओ, वाइओ,माणसिओ, नस्सुत्तो, 5 करने कराने अनुमोदने रूप पापकुं । 2 पहलेके पापसे । 3 आत्मसाखे । 4 उस पापसे । *देवसी आदि में 'देवसिओ-पख्खिओ-चउमासिओ-संवच्छरिओ' ऐसे बोलना मंगलं 5555555555555555555555555 इच्छामि वडि ॥ 37 ॥ जाम0 For Personal Private Use Only Labelibrary ord Page #46 -------------------------------------------------------------------------- ________________ (viruddha),akalpya,अकरणीय, (नकरनेयोग्य)दुष्टध्यायाहो,दुष्टचिंतवाहो, नहीं आचरने योग्य,नहीं इच्छने योग्य, नहीं साधुके(प्रा)योग्य, नम्मग्गो, अकप्पो,अकरणिज्जो, दुज्झाओ,दुविचिंतिओ,अणायारो,अणिच्छियव्वो, असमण पानग्गो, ज्ञानमें, तथा, दर्शनमें, चारित्रमें श्रुतधर्म में, सामायिकमें, तीन, गुप्तिसंबंधी, चार, कषायों संबंधी, पांच, महाव्रत संबंधी, छ, नाणे,तह,दंसणे, चरित्ते, सुए, सामाइए, "तिन्हं, गुत्तीणं, चउन्हं, कसायाणं,पंचन्हं,महव्वयाणं,छन्हं, जीव निकायसंबंधी,सातप्रकारकी पिंडैषणासंबंधी, आठ,प्रवचन माता संबंधी, नव, ब्रह्मचर्यकी,गुप्ति(वाड)संबंधी,दशविध, साधु, धर्ममें, जीवनिकायाणं,सत्तन्हं,पिंडेसणाणं, अठ्ठन्हं,पवयणमाऊणं,नवन्हं,बंभचेर गुत्तीणं,दसविहे,समण, धम्मे, श्रमणोंके,योगों(आचारों)का,जो,खंडा(भांगा)हो,जो, विराधाहो,उससंबंधी,मिथ्याहो,मेरा, दुष्कृत । / समणाणं,जोगाणं. जं, खंडियं, जं, विराहियं,तस्स, मिच्छा, मि,दुक्कडं । इच्छामि पडिक्कमिउं इरिया में इच्छताहूं, pIchAhaTanA, atyNt(raatribhr),munnese| (हमेशां)अत्यंत, मुणेसे, संथारेमें,(पसवाडाविना पूंजे) फिरानेसे,वारंवार फिरानेसे, पगाम इच्छामि,पडिक्कमिनं.पगाम, सिजाए|निगाम्, सिज्जाए,संथारा, नव्वट्टणाए, परियट्टणाए, सिजाए - हाथपगादिभेलेकरनेसे,पसारनेसे, षट्पदीको,संघटनेसे, खांसनेसे,शय्याके दोषकहनेसे, छींकनेसे,बगासीलेनेसे, स्पर्शनेसे,रजवाली वस्तुस्पर्शनेसे, आनंटणाए.पसारणाए,छप्पइय,संघट्टणाए,कूइए, ककराइए, छीए, जंभाइए,आमोसे,ससरख्खामोसे, Wan 1 आचार विरुद्ध । 2 आहारादिकी तलाशी । 3 खुले मुखसे । 4 विनापूंजे किसी vastuko । japhaphaphaphaphaphaphaphaphapha // 38 // For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ 15555555 आकुलव्याकुलतासे,स्वप्ननिमित्तवाली विराधनासे.स्त्रीविपर्यास(स्वममें कुशोलसेवनादि)से,दृष्टिविपर्यास(स्त्रोमेरागनजर)से, मनकेविपर्यासआनलमानलाए. सोअण वत्तिआए, इत्थी विप्परिआसिआए दिठ्ठी विपरिआसिआए मणविप्परि(मनोविकार)से,पाणी भोजनके,विपर्यास(रात्रिमें खानेपीनेकी इच्छा)से,जो,मैंने रात्रिसंबंधी,अतिचार,कियाहो,उसका मिथ्याहो,मेरे, दुष्कृत(पाप) / आसिआए.पाणभोअण, विप्परिआसिआए, जो,मे,*राइओ,ऐआरोकओ,तस्स,मिच्छा,मि.दुक्कडं पीछाहटताहूं, गौके चरणेकी रीतिवाली,भिक्षाचर्या में(लगेदोषोंसे),थोडेउघडे,कमाड, उघाडनेसे, श्वान(कुत्ते),वाछरडे,स्त्री बच्चेकुं, संघटनेसे, पडिकमामिगोअरचरिआए.भिख्खायरिआए नग्घाड,कवाड,नग्घाडणाए.साणा वच्छा,दारा,संघट्टणाए. मंडिपाभूतिकासे2, बलिपाभृतिकासे3, स्थापना प्राभृतिकासे, शंकावालीसे,उतावलकरके', (दोपोंकी)विनातलाशीस,प्राणीवाले भोजनसे, मंडी पाहुडिआए,बलिपाहुडिआए.ठवणा पाहुडिआए.संकिए, सहसागारे, अणेसणाए. पाणभोअणाए. बीजवाले भोजनसे, लीलोतरीवालेभोजनसे, पश्चात्कर्मसे, पुरः(पूर्व)कर्मसे,नहीं देखो चीज लाइलेनेसे,पाणीके संबंधवालीलानेसे, बीअ भोअणाए, हरिअभोअणाए, पच्छाकम्मियाए,पुरेकम्मियाए, अदिठ्ठ हटाए, दग संसठ्ठ हडाए, j॥39॥ 55551 1 खी भोगादि वीवाहादि युद्धादि जंजालसे । 2 उपरका अन्न हटाके या अन्य वर्तनमें निकालके देवे । 3 दिशाओमें या अग्निमें बलि (जेति आहुति) नांखके देवे । 4 साधुके निमित्त स्थापन करके रखी लेनेसे 1 x आधाकर्मादि दोषकी । 5 अशुद्ध भिक्षालेनेसे । 6 वहोगए पीछे या पहले कच्चे पाणीसे हाथ धोना आदि । * देखो पृष्ट 37 meN। Jain Education n ational For Personal Private Use Only www.ininelibrary.org Page #48 -------------------------------------------------------------------------- ________________ 45555555555555555555555555 rajake स्पर्शवाली लानेसे, ढोलते दी हुइ लेनेसे, परठके दिया लेनेसे, उत्तम वस्तु मांगनेरूप भिक्षासे,जो, उद्गमसे, उत्पादना एपणासे, रयसंसठ्ठहडाए पारिसाडणियाए, पारिठ्ठावणियाए, ओहासण भिख्खाए,जं,नग्गमेणं,नप्पायणेसणाए, में पूराशुद्धनहींहै',ग्रहणकियाहो, खायाहो, अथवा,जो,नहीं, परठाहो, उससंबंधी,मिथ्याहो,मेरे, दुस्स्कृत्। पीछाहटताहूं, चारकालमें, अपरिसुद्ध,पडिग्गहियं,परिभुत्तं, वा, जं, न,परिठवियं तस्स, मिच्छा.मि,दुक्कडंश पडिकमामि,चानक्कालं. में सज्झाय(मूत्रपाठ)के, नहींकरनेसे, उभय(दोन) काल, (वस्त्रादि)भांडोपकरणको, नहींपडिलेहणेसे, खरावपडिलेहणेसे, नहींप्रमार्जनेसे', सज्झायस्स अकरणयाए उभओ.कालं,मंडोवगरणस्स,अप्पडिलेहणाए,दुप्पडिलेहणाए.अप्पमजणाए. खरावप्रमार्जनेसे, अतिक्रममें ,व्यतिक्रममें ,अतिचारमें,अनाचारमें,जो,मैंने रात्रिसंबंधी, अतिचार,कियाहो, उसका,मिथ्याहो, मेरे, दुष्कृत । दुप्पमजणाए, ऐक्कमे,वैक्कमे,ऐयारे,अणायारे,जो,मे, राइओ, ऐयारो,कओ.तस्स,मिच्छामि,दुक्कडं पीछाहटताहूं, एकप्रकारके, अस्ण्ज्म्से। पीछाहटताहूं, दो, बंधनोंसे-रागके, बंधनसे, द्वेषके, bNdhns। पडिक्कमामि, एगविहे.असंजमे ॥ पडिकमामि,दोहिं,बंधणेहिं - राग,बंधणेणं,दोस,बंधणेणं 2 ॥ ja1 वहरानेके भाजनमें रही चीजउतावलसे नाखके उसी भाजनसे । 2 वैसा आहाग्दि। 3 परठने योग्य्को। 4 नजरसे न देखनेसे । 5 ओघेसे न पूंजनेसे । 6 आधाकर्मादि दोष दूषित आहारके निमंत्रणको स्वीकारना. 'अतिक्र्म्.'| 7 दूषित आहार लेनेको जाना. 'व्य्तिक्र्म्'| 8 उसीको ले लेना 'अतिचार' / 9 वह दूषित आहार लाकर - खालेना. 'अनाचार' है। * देखो पृष्ट 37मे । x आधाकर्मादि सोले उद्गमके. उद्देशिकादि सोले उत्पादनाके तथा शकितादि दश एषणाके दोषोंसे । ॥ 40 ॥ For Personal Private Use Only Page #49 -------------------------------------------------------------------------- ________________ + पीछाहटताहूं, तीन, दंडोंसे मन दंडसे, वचन दंडसे, काय द्ण्द्द्से। पीछाहटताहूं, तीन गुप्तियोंके(दोष)से, मनगुप्तिसे,वचनगुप्तिसे. प्द्दिक्क्मामि,तिहिण्.द्ण्द्देहि-mnndNddennN,vydNddennN,kaaydNddennN| पडिकमामि,तिहिंगुत्तीहिं-मणगुत्तीए.वयगुत्तीए. # काय गुप्तिसे । पीछा हटताहूं, तीन, शल्योंसे-कपट शल्यसे, नियाणा' शल्यसे, मिथ्या दर्शन shlyse। पीछा हटताहूं, काय्गुत्तीए। पडिक्कमामि,तिहिं,सल्लेहिं मायासल्लेणं,नियाणसल्लेणं, मिच्छादसणसल्लेणं । पडिक्कमामि, नि.गारवों(अभिमानों से ऋद्धिके गर्वसे, रसके गर्वसे, साताके ग्र्व्से। पीछाहटताहूं, तीन, विराधनाओंसे-ज्ञानकी विराधनासे, तिहिं,गारवेहिं - इत्त्त्थीगार्व्न्न्ण्,र्स्गार्वेन्न्ण्.सायागार्वेन्न्ण्। पडिक्कमामि.तिहिं,विराहणाहिं - नाणविराहणाए. OM दर्शनकी विराधनासे, चारित्रकी विराध्नासे। पीछाहटताहूं, चार, कषायोंसे-क्रोध कषायसे, मान कषायसे, माया सण विराहणाए.चरित्तविराहणाए । पडिक्कमामि,चनहिं,कसाएहिं कोहकसाएणं,माणकसाएणं,माया कषायसे, लोभ क्स्साय्से। पीछाहटताहूं, चार, संज्ञा(वांछा)ओंसे-आहार संज्ञासे, भय संज्ञासे, मैथुन(दुराचार)संज्ञासे, परिग्रह OM क्सान्न्ण्.लोभ्क्साएन्न्ण्। पडिक्कमामि.चनहि,सन्नाहि-आहारसन्नाए,भयसन्नाए मेहुणसन्नाए, परिग्गह स्ण्ज्ञ्यास्। पीछाहटनाहूं. चार. विकथाओंसे-स्त्रीयोंकी कथासे,भोजनकी कथासे,देशकीकथासे,राजकीकथासे । पीछाहटताहूं, चार, स्न्नाए। प्द्दिक्मामि,च्न्हि,विखाहि-इत्थीखाए,भ्त्त्खाए,देस्खाए,राय्खाए|प्द्दिक्क्मामि.च्न्हिण् 1 तपस्यादिके प्रभाव से भवांतरमें देव मनुष्यादि ऋद्धिकी अभिलाषा रूप । Jain Education trienational For Personal Private Use Only www.ininelibrary.org Page #50 -------------------------------------------------------------------------- ________________ F45555555555555555555555 ध्यानों(के दोष)से-आत ध्यानसे, रौद्र ध्यानसे, धर्म ध्यानसे, 3शुक्ल ध्यान्से। पीछाहटताहूं, पांच, क्रियाओंसे झाणेहि-अटेणं झाणेणं, रुदेणं झाणेणं,धम्मणं झाणेणं,सुक्केणं झाणेणं । पडिक्कमामि पंचहिं, किरियाहिंकायिकीसे ,अधिकरणिकी(शस्त्रादि)से.प्रादेषीकी से, पारितापनीकी से, प्रान्नातिपात्(हिण्सा)कीक्रियास्। पीछाहटताहूं. पांच, कामकाइयाए, अहिगरणियाए.पानसियाए, पारिताव्न्नियाए,पान्नाइवाय्किरियाए|प्द्दिक्क्मामि.प्ण्छि काम5 गुणोंसे-शब्दसे, रूपसे. ससे, गंधसे, sprshse। पीछाहटताहूं. पांच. महादतों(के दोष से-प्राणातिपात(हिंसा)से, विरमना, गुणेहिं-सद्देणं,रूवेणं, रसेणं, गंधेणं,फासेणं । पडिक्कमामि, पंचहिं, महव्वएहि-पाणाइवायाओ, वेरमणं. मृपावाद(झूट)से, विरमना, अदत्तादान(चोरी)से, विरमना,मैथुन(कुशील)से,विरमना, (धनादि न्व्विध्)प्रिग्र्ह्से,विर्म्ना। पीछाहटताहूं, मुसावायाओ,वेरमणं,अदिन्नादाणाओ, वेरमणं, मेहुणाओ, वेरमणं, परिग्गहाओ, वेरमणं । पडिकमामि. पांच, समितिओं(के दोष)से-ईर्या समितिसे, भाषा समितिसे, एषणा 'समितिसे, लेने(तथा),भांडमात्र के, रखनेकी, समितिसे, पंचहि,समिईहिं-ईरिया समीए,भासासमीए.एसणासमीए आयाण, भंडमत्त, निख्खेवणा,समीए, 55555फफफफफफफफफ55454545454545 1 दुःख चिण्ता। 2 जीव मारणादिके । 3 ये दो ध्यान नहीं थ्यानेसे। 4 काया sNbNdhii। 5 दृसरों पर द्वेषसे । 6 स्वपरको ताप (दुःख) द्न्से। 7 निवतना । 8 चलनमें उपयोग रखना. वह न रखनेसे । 9 गौचरि आदिके दोषोंकी tlaashii। 10 सब उपकरणों । Jain Education n ational For Personal Private Use Only www.ininelibrary.org Page #51 -------------------------------------------------------------------------- ________________ - ठल्ला, मातरा, चूंक(खंखारा), 'मैल,नाकमल(सेडा), परठणेकी, स्मितिकेदोप्से। पीछा हटताई, छ,जीवनिकायों(कीविराधना से नच्चार,पासवण, खेल, जल्ल.सिंघाण,पारिठ्ठावणिया,समीए । पडिकमामि,छहिं, जीवनिकाएहिंहै पृथीवीकायसे, अपकायसे, . अग्नीकायसे, वायुकायसे, वनस्पतिकायसे, त्र्स्काय्से। पीछाहटताहूं, छ,लेश्याओं 2 से पुद्ध्विकाएन्न्ण्,आन्काएन्न्ण्,तेन्काएन्न्ण्,वान्काएन्न्ण्,व्न्न्स्सिकाएन्न्ण्त्स्काएन्न्ण्। पडिक्कमामि,छहिं,लेसाहिं में कृष्ण लेश्यासे, नील लेश्यासे, कापोत लेश्यासे, तेजो लेश्यासे, पद्म लेश्यासे, शुक्ल leshyaas। पीछाहटताहूं, सातों, भयकेकिन्ह लेसाए,नील लेसाए,कान लेसाए,तेनलेसाए,पम्ह लेसाए,सुक्कलेसाए । पडिकमामि,सत्तहिं भय स्थानोण्से। आठ, म्द्केस्थानोण्से। नव, ब्रह्मचर्यकी,गुप्ति(वाडों)से |(क्स्स्मादि)dshvidh, श्रमणधर्म में। इग्यारे, प्राय्क्की,प्र्तिमाओण्से। ठाणेहिं । अहिण्,म्य्त्थान्नेहि। न्व्हि,ब्ण्भ्चेर्,गुत्तीहिण्। द्स्विहे,स्म्न्न्ध्म्मे। igaarshiN,उवास्ग्,प्द्दिमाहिण्। वारे, साधुकी, प्रतिमाओंसे । (अर्थक्रियादि)तेरे,क्रियाके स्थानोंसे । चउदे,जीव समुदायों(कीहिंसा)से । पनरे,परमाधामिओं(कीप्रशंसा से। baarshiN,भिख्खु,प्द्दिमाहिण्। तेरसहिं,किरिया त्थान्नेहिण्। cnhshiN,भूय्गामेहि। pnnrshiN,प्र्माह्म्मिएहिण्॥ (म्यगडांग )सोले,गाथाषोडशकोंसे । सतरेप्रकारके, asNymmeN(vrtnse)| अट्ठारेप्रकारके, अब्रह्मो । एक कम वीम(11), ज्ञाताध्ययनोंसे । ॥ 43 ॥ सोलसहि,गाहासोलसएहिं । स्त्त्र्स्विहे,अस्ण्ज्मे|अत्थ्त्थार्स्विहे,अब्ण्भे|एग्न्न्वीसाए,nnaay'jjhynnehi| शरीरादिका । 2 में वर्तते हुए लगे दोषों । 3 एकंद्रिय आदि । 4 प्रथम श्रुतस्कंधके । 5 गाथा बद्ध 16अध्ययनोंको न पढनेसे । 6 कुशील sevnse। ज्ञातासूत्र प्रथम श्रुत स्कंधके For Personal Private Use Only Page #52 -------------------------------------------------------------------------- ________________ प्रकारके या वीस.असमाधिके स्थानोंसे । ( हस्तकमादि)एकवीस,शवलोंसे । (क्षुधादि)बावीस,परीपहोंसे । teviis.suuygddaaNg(2shrutskNdhoN)ke,adhyynoNse| ' चारित्र वीसाए,असमाहिठाणेहिं । एकवीसाए.सबलेहिं । बावीसाए,परीसहेहिं । तेवीसाए,सूअग्द्द्,'ज्झ्य्न्नेहि। करनेवाले चोवीस2,(तीर्थंकर)देवोंसे । (5 महाव्रतोंकी)पच्चिस,भावनाओंसे । छब्बोस,दशाकल्पव्यवहारके, (उद्देशादिविधिरूप)उद्देशनकालोंसे । सत्तावीस. 2 भ्व्न्प्च्न्वीसाए,देवेहि। पणवीसाए, भाव्न्नाहिण्। छ्वीसाए,द्साक्प्प्व्व्हारान्न्ण्,न्द्देस्न्न्कालेहिण्|स्त्तावीसाए त्यादि 24 के अनगारके,गुणों(में न वर्त्तने)से । अठावीस, आचारप्रकल्पोंसे । एक कम तीस,(अष्टांगनिमित्तादि paapshrutkeprsNgoNse| तीस, मोहनीयस्थामें अणगार, गुणेहिं । अत्थ्त्थावीसाए,आयार्प्क्प्पेहि। एग्न्न्तीसाए,पाव्सुअप्स्ण्गेहिण्|तीसाए,मोह्न्नीय्त्थानोण्से। एकतीस, सिद्धोंके आदि, गुणोंसे । (आलोयणा')बत्तीस,योगसंग्रहोंसे । (गुरुकी)तेत्तीस, aashaatnaaoNse| अरिहंतोंकी, हिण्। इगतीसाए,सिद्धाइ, गुन्नेहिण्। ब्त्तीसाए,जोग्स्ण्घेहिण्। तेत्तीसाए, आसाय्न्नाहिण्। अरिहंताणं, # aashaatnaase| सिद्धोंकी, aashaatnaase। आचार्योकी, aashaatnaase। उपाध्यायोंकी, aashaatnaase। साधुओंकी, के आसाय्न्नाए|सिहान्न्ण्, आसाय्न्नाए। आय्रियान्न्ण्,आसाय्न्नाए। न्व्ज्झायान्न्ण्,आसाय्न्नाए|साह्न्न्ण्, Wan aashaatnaase| साधीओंकी, aashaatnaase। श्रावकोंकी, aashaatnaase। श्राविकाओंकी, आशातनासे । देवोंकी, आशात-5 आसाय्न्नाए|साहुन्नीन्न्ण्,आसाय्न्नाए|साव्यान्न्ण्,आसाय्न्नाए,सावियान्न्ण्,आसाय्न्नाए|देवान्न्ण्,आसाय् ॥ 44 ॥ आचारांगके 25 अध्ययन तथा उद्घात, अनुद्घात, और आरोपणा, ये तीन भाग निशीथके, कुल । 4 एक साथ उत्पन्न होनेवाले । 5 लेना देना आदि । 6 अवर्णवाद बोलनेकी । 555555555555555555555555555551 Jain Education n ational For Personal B e st Only Page #53 -------------------------------------------------------------------------- ________________ prruupnnaa| naase| देविओंकी,आशातनासे । इस(मनुष्य)लोककी,आशातना से। परलोककी, आशातनासे । केवलीओंकी, aashaatnaase। अस्त्य्न्नाए|देवीन्न्ण्,aasaaynnaae। ihlogss,aasaaynnaae|prlogss,aasaaynnaae| केव्लीन्न्ण्,आसाय्न्नाए। 5 केवलीने प्ररूपे हुए, धर्मको, आशातनासे । देवमनुष्यासुर(भवनपतिदेव)सहित,14लोककी, aashaatnaase। सर्व, प्राणी, भूत, kevlipnnttss,dhmmst,aasaaynnaae|s devmnnuaa'surss,logss,aasaaynnaae| savva,पाण,भूअ, जीव, सत्वोंकी,आशातनासे । दिन पक्षादिकालकी,खोटी परूपणा आशातनासे । श्रुत(ज्ञान)की,आशातनासे । श्रुतदेवताकी, आशातनासे । जीव स्त्तान्न्ण्,आसाय्न्नाए। काल्स्स्.आसाय्न्नाए। सुअस्स्,आसाय्न्नाए|सुअदेव्याए,आसाय्न्नाए। 2 उपाध्या वाचनाचार्यकी, aashaatnaase। जो(पद),आगेपीछेबोलाहो, अन्य पदादिमिलाकेबोलाहो,हीनाक्षरबोलाहो, अधिक अक्षरवोलाहो. यकीआज्ञासे उद्देशादि वाय्न्नारिअस्स्,आसाय्न्नाए। जं, वाइडं, वच्चामेलियं, hINa'khkharaM, acca'khkharaM, पदहीनबोलाहो, विनयहीनपढाहो,घोषहीनबोलाहो,जोगहीन भणाहो,5अच्छीतरेदिया,(मैंने)दुष्टपणे,अंगीकारकियाहो,अकालमें, कियाहो. में पयहीणं, विणयहीणं, घोसहीणं, जोगहीणं, सुठु दिन्नं, दुछु, पडिच्छियं,अकाले, 'कओ, स्वाध्याय(पढना),कालमें, नहीं,कियाहो,स्वाध्याय(पढना), असज्झायमें स्वाध्यायकियाहो,सज्झायमें,नहीं,स्वाध्याय कियाहो,उसका,मिथ्याहो. सज्झाओ, काले, न,कओ, सज्झाओ, असज्झाइए,सज्झाइयं,सज्झाइए,न,सज्झाइयं.तस्स, मिच्छा. ॥ 45 ॥ 3 उदात्तादि उच्चारण-अवाज । 4 योगवहे विना 'योगरहितं-सम्यगकृतयोगोपचार' Ava010पत्र 731 / 5 आप गुरुने । 6 ग्रहण तारा तूटना आदि । 7 असज्झायका कारण na honepr। / For Us Only Page #54 -------------------------------------------------------------------------- ________________ mere, दुष्कृत । नमस्कारहो, चोवीसों, तीर्थंकरोंकुं, ऋषभ आदि, महावीर(स्वामी)पर्यंत, यहही, निग्रंथोंका,प्रवचन(सिद्धांत), मि,दुकडे ॥ नमो, चउवीसाए.तित्थयराणं,'उसभाइ.महावीरपज्जवसाणाणं, इणमेव,निग्गंर्थ, पावयण सत्यहै,अनुत्तरहै 3, अद्वितीयहै, प्रतिपूर्ण है,मोक्षलेजानेवालाहै,सम्यक्शुद्धहै. पशल्योंकुंकाटनेवालाहै, सिद्धिकामार्गहै, मुक्तिका मार्ग है, OM सच्चं,अणुत्तरं,केवलियं, पडिपुन्नं, नेआउयं, संसुद्धं, सल्लगत्तणं, सिद्धिमग्गं, मुत्तिमग्गं, निरुपमयान का,मार्गहै, निर्वाणका मार्गहै,अवितथ(सत्य है,विच्छेदरहितहै, सर्वदुःखप्रहीणका मार्ग है। इसमें1, रहेहुए, जीव, में निजाण, मग्गं, निव्वाणमग्गं, अवितह, मविसंधि, सव्वदुख्खप्पहीण मग्गं । इत्थं,ठिया,जीवा, में सिद्धहोतेहैं,12बोधपाते हैं,मुक्तहोते हैं। 3,सबतरहशांतहोते हैं, सब दुःखों का अंत, करते हैं। उस', धर्मकुं, सद्दहताहूं, 14स्वीकारताहूं, सिझंति,बुझंति, मुच्च्ण्ति,prinivvaayNti,svvdukhkhaannmNtN,क्र्ण्ति। तं, धम्म,सहहामि,पत्तिआमि, में रोचताहूं,फरसताहूं, पालताहूं, vishesspaaltaaii| उस', धर्मकुं,सदहताहुआ,स्वीकारताहुआ,रोचताहुआ,फरसताहुआ,पालताहुआ, विशेष रोएमि,फासेमि,पालेमि,अन्नुपालेमि। तं, धम्म, सदहतो,पत्तिअंतो, रोअंतो, फासंतो, पालंतो, aNu1 सामायिकादि द्वादशांग रूप । 2 द्रव्य भाव ग्रंथ रहित मुनि। 3 सर्वोत्तमह । 4 इसके समान दूसरा नहीं है। : मोक्ष प्राप्तिके गुणोसे । 5 माया आदि तीन । 6 कर्मोंसे म छटनेका । 7 मोक्ष स्थानके प्रयाण । 8 कर्म अग्नि बुझानेका । 5 महाविदेहमें निरंतर होनेसे या शाश्वताहै । 10 सब दुःखोंका नाश है जिसमें ऐसे मोक्षका । 11 निग्रंथके ) F प्रवचनमें । 12 केव्ल्ज्ञ्यान्-drshnse। 13 कर्मोसे छूत्त्तेहैं। x निग्रंध प्रवचनमें खे। 14 प्रीति पूर्वक । Jain Education n ational For Personal Private Use Only wrvw.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ पालताहुआ, उसा, धर्मकी, केवलीने परूपे हुए, अभ्युत्थित(तयार)हुआहूं,आराधनाकेवास्ते, विरता(रुका)हूं, विराधनासे, असंजमकुं, पालंतो, तस्स,धम्मस्स, केवलिपन्नत्तस्स,आभुठिओमि,आराहणाए, विरओमि, विराहणाए, असंजमं, में सवतरहजाणताहूं,संजमकुं,अंगीकार करताहूं,अब्रह्म(कुशील)कुं, सबतरहजाणताहूं,ब्रह्म(शील)कुं, अंगीकार करताहूं,अकल्प कुंसवतरह परियाणामि,संजर्म,नवसंपज्जामि, अभं, परियाणामि, बंभं, नवसंपज्जामि,अकप्पं,परिया. जाणताहूं,कल्पकुं,अंगीकार करताहूं, अज्ञान कुं,सबतरहजाणताहूं, ज्ञानकुं,अंगीकार करताहूं, अक्रिया कुं,सबतरहजाणताहूं, क्रिया कुं, मणामि,कप्पं,नवसंपज्जामि, अन्नाणं,परियाणामि, नाणं,नवसंपज्जामि,अकिरियं,परियाणामि, किरियं, अंगीकार करताहूं, मिथ्यात्वकुं, सबतरहजाणताहूं,सम्यक्त्वकुं,अंगीकार करताहूं, अबोधि कुं,सबतर हजाणताहूं,बोधि कुं,अंगीकारकरताहू~, नवसंपज्जामि.मिच्छत्तं, परियाणामि,सम्मत्तं.नवसंपज्जामि,अबोहि,परियाणामि,बोहिं,उवसंपज्जामि, # अमार्ग कुं,सवतरहजाणताहूं,मार्गी कुं, अंगीकारकरताहूं, जो, मेरेकुं याद है, जो,फेर,नहीं,यादआताहै, जो, पडिक्कपताहूं,जो,फेर, 1 नहीं है अमग्गं,परियाणामि, मग्गं,उवसंपज्जामि, जं.संभरामि,जं,च, न,संभरामि,जं,पडिक्कमामि,जं.च, न, ॥ 47 ॥ 1 निग्रंथ प्रवनमें ब्ताये। 2 जागनेकी बुद्धिसे जाणके त्याग बुद्धिसे त्यागताह, ऐसा सर्वत्र स्म्झ्ना। 3 अनाचार । 4 मिथ्याज्ञान । 5 नास्तिकवाद । 6 स्म्य्ग्र्वाद्। मिथ्यात्वके कार्य्। 8 सम्यक्त्त्वके कार्य । 9 मिथ्यात्व क्स्सायादि। 10 सम्यग्दर्शनादि । 11 उपयोगादिसे जाणा हुआ दोष । 12 अजाणमें रहे हुए सूक्ष्म दोष । / ja For Personal Private Use Only L ainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ ma पडिक्कमताहूं, उस, सब, रात्रिसंबंधी, अतिचारकुं, पडिक्कमताहूं, श्रमणहूं, मैं,संयमवाला,विरता हुआ,नाशकिये(तथ), पडिकमामि,तस्स,सव्वस्स,राइअस्स*,ऐयारस्स,पडिक्कमामि,समणोऽहं,संजय, विरय, पडिहय, 5 त्यागेहैं, पापकर्म जिसने, नियाणा रहित,सम्यगदृष्टियुक्तहुआ,मायायुक्तमृषासे, vivrjithushraa(maiN)| आधेतीसरे(2), द्वीप, समुद्रों में, पञ्चरुखाय,पावकम्मो,अनियाणो,दिठिसंपन्नो,माया मोस, विवज्जिओ । अढाइज्जेसु.दीव,समुद्देसु, -(भरतादि)पनरे,कर्मभूमिओंमें, जितने, कोइभी, साधुहै, रजोहरण, गुच्छे, पात्रोंके, धारक, पांच महाव्रतोंके, धारक, अढारे, पन्नरससु,कम्मभूमिसु, जावंत,केवि, साहू,'रयहरण,गुच्छ,पडिग्गह,धारा. पंचमहव्वय, धारा,अठ्ठारस, | हजार, शोलांगके, धारक, अखंड आचारयुक्त चारित्रवाले, उन, सबकुं,शिरनमाके, मनसे), मस्तकसे, वाण्द्ताहूं। खमानाहूं, सहस्स,सीलंग, धारा, अख्खयायारचरित्ता, 'ते,सव्वे,सिरसा मणसा,मत्थएण,वंदामि । 'खामेमि स्ब्,जीवोण्कुण्। सर्व, जीव, खमाओ, मेरेकुण्। मित्रताहै,मेरे, सर्वभूतों(जीवों) में । वैर(भाव),मेरे,नहींहै,किसीसे । इसतरहमैं, आगेचके, स्व्व्,जीवे। सव्वे,जीवा, खमंतु, मे। मित्ती, मे,स्व्व्,भूएसु। वेरं, मज्झ,'न, केन्नी। ऐवमहं, Aloiya, 5 niNdke| garhakera, दुगुंछित कुं,अच्छीतरह ! त्रिविध क्र्के,पीछाह्त्ताहुआ। वांदताहूं, jineshvroNkuN,चोवीसों॥ 2 वांदणे,.. निंदिय । गरहिय, दुगुंछियं, smm। tivihenn,pddikNto|"vNdaami, जिणे, चउवीसं 2 अआभुठ्ठिया वांदणे * देवसी आदिमें क्रमसे 'देवसिअस्स-पख्खिअस्स-चउमासिअस्स-संवच्छरिअस्स' ख्ना। 1भावपूर्वक । 2आत्मसाखे । 3गुरुसाखे vishessniNdke। 4निंदित-दोष । 5मन-वचन-काया । For Personal Private Use Only Page #57 -------------------------------------------------------------------------- ________________ उवज्जाए आचार्य, उपाध्यायोण्कुण्। शिष्योंकुं, साधर्मियोंकुं, कुल्,ग्न्नोण्कू,फेर्। जो,मैंने, कोइ, रीसायेहो। सबकुं, त्रिविधकरके, ख्माताहूं। भा, *आय्रिय्,न्व्ज्झाए। सीसे,साह्म्मिए,कुल्,ग्न्ने,a। जे,मे,केइ,क्साया|स्व्वे.तिविहेन्न्,khaamemish सब, श्रमण संघ(साधुसमुदाय)से । पूज्य, अंजलि, करके, shirpr। सबकुं, ख्म्वाके। खमाताहूं, (उन)सबकुं, savvasta, smnnsNghss| bhagavao, अंजलिं,करिय, सीसे ॥ स्व्व्ण्,ख्मावित्ता। खमामि, सव्वस्स.. मैं भी। सब, जीवोंकी raashise। भावसे, धर्म में, स्थापित, निज्,चित्त्वाला(मैं)| सबकुं, खमवाके । प्ण्पि॥2॥svvss,jiiv raasiss|'bhaavo,dhmm,nihia.nia. citto|| सव्वं, ख्मावित्ता। खमाताहूं, (उन)सबकुं, मैं भी। देवसिमें करेमि भंते इच्छामि ठामि0,चारित्र दर्शन ज्ञानके काउसग्ग 2-1-1 लोग्स्स्के। जखमामि, सव्वस्स, अहयंपिकरेमि भंते इच्छामिठामि छमासी तपचिंतवन छ लोगस्स काउस्ग्ग्। OM अच्छि भक्तिसे, देवलोकमें, मूर्य, चंद्रके,विमानमें, व्यंतरोंके, निकाय्में। नक्षत्रोंके, निवासमें, ग्रहगणके,पटलमें", तारोंके, सकल सद्भक्त्या, devloke,rvi,shshi,bhvne,vyNtraannaaN,nikaaye|nksstraannaaN,nivaase,grhgnn,pttle,तार्कान्नां 5 विमान्में। पातालमें, नागेंद्रोंके, प्रगट,मणियोंकी,किरणोंसे,नाशहए, अतिअण्ध्कार्वाले। श्रीमत् तीर्थंकरोंके,प्रतिदिन(हमेशा), मैं, विमाने॥पाताले, पन्नगेंद्रे.स्फुट,मणि, किरणे, dhvst,saaNdraaNdhkaare| श्रीमत्तीर्थंकराणां, प्रतिदिवस, महं, * यह saho"yogazAstra द्वीर प्रश्नमें श्रावकको बोलनेकाहै या श्रावककी तरफसे साधु बोले । 1 मेरे अपराधोंकु । 2 जीवोंके समुदायसे । 3निवास स्थानमें । 4 विमानमें । 5. प्रतरमै । 3555555555555फ 44 तीर्थ नमस्कार phaphaphaphaphaphaphapha 2312055pha Jain Education national For Personal Private Use Only allelibrary.org Page #58 -------------------------------------------------------------------------- ________________ ke वहां रहे, चैत्योंकु, वांदताहूं । वैताठ्यपर्वतपर,meruzikharapara,rucaka girivrupr,kuNddlgiripr,gjdNtepr| वक्षस्कारपर, 52कूटवालेनंदीश्वरद्विपमें, तत्र, चैत्यानि,' vNde|shvaitaabye,merushNge, rucaka girivare, कुंडले, ह्स्तिद्ण्ते। वरुखारे, कूट नंदीश्वर, कनकगिरिउपर, निषधगिरिपर,नीलवंत उपर । चित्रपर्वतौपर,विचित्रगिरिउपर,यमक गिरिवर उपर, चक्रवाल(गिरि) में, हिमवंतगिरि उपर । कनक गिरौ, नैषधे, niilvNte॥ citre zaile, vicitre, yamaka girivare, चक्रवाले, हिमाद्रौ। # श्रीमत्तीर्थंकरोंके0 / / श्रीशैलौपर,विंध्याचलकेशिखरौपर,विमलगिरिवरमें निश्चय आबूजीमें, पावापुरिमें, त्था। सम्मेतशिखरपर, shriimttiirthNkraannaaN0||shriishaile, विंध्यशंगे, विमल गिरिवरे, hya'rbude, पावके, वा। सम्मेते, तारंगाजीमें,तथा,कुलगिरिके शिखरपुर,अष्टापदजीमें, स्वर्णशैलमें । सह्याचलमें, वैजयंत(गिरि)में, विपुलगिरिवरमें,गुजरातमें, rohnnaaclmeN। तारके,वा,कुलगिरिशिखरे, 'स्स्त्ताप्दे,svrnnshaile॥ सह्याद्रौ, वैजयंते, विपुलगिरिवरे.गुर्जरे, रोह्न्नाद्रौ। श्रीमत्तीर्थंकरोंके0 ॥ 3 ॥ आघाटदेशमें,मेवाडदेशमें,पृथ्वीतटके, मुकुट(समान),चितोडउपर त्रिकूत्ताच्ल्में। लाटमें,नाटमें,और घाट(घाट)देशमें, shriimttiirthNkraannaa0|3|aaghaatte,medpaatte,kssitittt. मुकुटे. चित्रकूटे, त्रिकूत्ते। लाटे,नाटे,च,घाटे(धाटे), क्षोंसे,घांठेतटवाले,देवगिरिउपर,विगड(देश)में । कर्णाटकम, हेमकूटमें, अत्यंतविशाल,कटवाले,चक्रकूटपर,और,भोटदेशमें । श्रीमत्तीर्थंकरोंके0 4 विटपि,घन तटे, देवकूटे, विरात्ते॥ कर्णाटे,हेमकूटे, विकटतर, क्त्ते,च्क्र्कूत्ते,c,भोत्ते|shriimttiirthNkraannaaN4 1 राजगृहीके पांच पहाडोंमें चोथा या शाश्वते दो सौ । 2 जालोर(मारवाड)का गढ,या गवालियरके पास रहा सोनागिरि, जोकि अभी दिगंबरोके ही आधीनहै । 3 राजगृहीके प्रथम पहाड । Jain Education Internation For Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ + श्रीमालमें, मालवेमें,तथा.मलय(मलवार)में निपधमें, मेखलमें, पिच्छलमें, तथा । नेपालमें, नाडलमें,तथा, भूमंडलके, तिलकसमान, सिंहलमें, श्रीमाले,मालवे,वा, मलयनि, निस्स्धे,मेख्ले,पिच्छ्ले,वा। नेपाले,नाहले,वा,कुवलय, तिलके, सिंहले, # केर्ल्में,त्था। डाहालमें (हालार), कोशलमें, तथा,विगलित(नष्टहुए),पाणीवाले,जंगलदेशमें,तथा,त(ढ)मालदेशमें, श्रीमत्तीर्थंकरोंके0 / / kerle,vaa|ddaahaale(*haalaare),koshle,vaa, viglit,slile,jNgle,vaa,t(ddh)maale,shriimttiirthNkraannaaN05| अंगदेशमें,बंगालमें,कलिंगमें, बौद्धोंके, देशमें, अच्छे प्रयागमें, तिलंगमें । गौडदेशमें,चौड देशमें,मुरंडदेशमें,श्रेष्ठतरद्रविण(बल)वाले,ऊद्रियाणमें2, अंगे, bNge,kliNge.sugt,jnpde,stpryaage,tilNge| goDe, cau De, मुरंडे, वरतर द्रवि(डे)णे,नद्रियाणे. और्,pauNdddeshmeN। आईकदेशमें,माद्रदेशमें पुलिंद्रमें,द्रविडदेशके,भूमंडलमें, कन्नोजदेशमें, sortthmeN। श्रीमत्तीर्थंकरोंके0 / चांपानगरीमें च, पौण्द्द्रे॥ AI, मादे.पुलिंदे, द्र्विद्द्,कुव्ल्ये.कान्य्कुब्जे.सुरास्स्त्त्र्|shriimttiirthNkraannaaN0|6| चंपायां. चंद्रमुखीमें, हस्तिनापुर, मथुरा, शहरमें,और उज्जयिनीमें । कोशांबीमें, अयोध्या, उत्त्म्क्न्क्पुर्में,देव्गिरि(न्ग्री)में,और्,kaashiimeN। चंद्रमुख्यां,गजपुर, मथुरा,पत्तने,चोज्जयिन्यां |koshaaNbyaaN,koshlaayaaN,knkpurvre, देवगिया~, c,kaashyaaN॥ # नाशिकमें, राजगृहपें, मंदसोर.नगरमें,भदिलपुरमें, ताम्लिप्तिमें। श्रीपत्तीर्थंकरोंके0 7 देवलोकमें मनुष्यलोकमें ज्योतिषियों में, naashikye,राज्घे.dshpur,न्ग्रे,भ्दिले,ताम्र्लिप्त्या॥shriimttiirthNkraannaaN स्वर्ग, मत्य, इंतरिक्षे, OM काठीयावाड देशमें । * दूसरी लिखित पुस्तकोंमें ऐसाभी पाठांतरहै, आगेभी कओणुंस () मेका पाठांतर समझना । 1रंगून-चीनादि । 2 उडिशा देशमे । 3 अथवा पात्त्न्न्में। 4 उत्रेण । / Wan 5555555555555555555 Jain Education international For Personal Private Use Only Page #60 -------------------------------------------------------------------------- ________________ haadi| bhvnmeN| phaphaphaphaphaphaphaphapha parvatake zikharapara drahameM devndo(gNgaa),jlketiirpr| parvatake अग्रमें,नागलोक, समुद्रके, किनारेउपर, वृक्षोंकी, घ्त्तामें। गाममें. #गिरिशिखरहदे, स्व्र्न्न्दी,नीर्तीरे। शैलाये, नागलोके,जलनिधि, पुलिने,भूर्हान्नां,निकुण्जे॥ ग्राम, जकुमारादि के अरण्यमें वनमें,अथवा,थलसे, जलसे, विषम ,गढके अंदर,तीनों काल्में। श्रीपत्तीर्थकरोंके0 / श्रीमान् मेकौपर,कुलगिरिम, रुचक#रण्ये,वने, वा.स्थल,जल,विषमे,दुर्गमध्ये,त्रिसंध्यं । श्रीमत्तीयकराणां |'shriimnmero,कुलादो, रुचकगिरिवर उपर, शाल्मली(वृक्ष)में, जंबूसक्षम । चौजन्यमें ,चैयनंदमें, रतिकर(पर्वतपर), रुचकद्वीपमें,कुंडलदीप में, मानुषोत्तरमें । इक्षकार (पर्वत)में, नगवरे, शाल्मली, ज्ण्बूत्क्स्से। चौजन्ये,चैत्यनंदे, रतिकर, रुचके, कौंडले,मानुषांके ॥ इक्षकारें. अंजनगिरिमें, aur,ddhimukhgirim,vytrngroNmeN,devlokmeN| ज्योतिपलोकमें, होते हैं उनकुं,तोनभुवनके, चक्रमें, जो, जिनविवोंकेआलय जनादो, c,ddhimukhgirii,vyNtre,svrgloke| jyotirlo ke, भवंति, त्रिभुवन.वलये,यानि, चैत्यालयानि (mNdir)॥ isatarahake,श्रीजैनमंदिरोंके स्तवनकुं, हमेशा, जो, पढतेहै, चतुरजीव । अति ग्यत् कल्याणका हेतु, पाप मलको हरनेवाले, 9 / 'इत्थं, श्रीजैनचैत्यस्तवन,मनुदिनं,'ये, पठंति, प्र्वीन्नाः। प्रोद्यत्कल्याण हेतुं, कलिमलहरणं, OM भक्तिकुं भ्ज्ञेवाले,तीनोण्काल्में। उन, श्रीतीर्थ यात्राका, फ्ल्,न्हीण्तुल्नाबाला,स्ण्पूर्न्न्,होताहै(उस्से),म्नुस्स्योण्कुण्। कार्योकी,सिद्धि(होतीहै), भक्तिभाज. स्त्रिसंध्यं । तेषां. श्रीतीर्थयात्रा,फल, मतुल. मलं.जायते, मानवानां । कार्याणां,सिदि. 2 ॥ या समुद्र में बांधी हुइ पाजौपर । 4मुश्किलसे जाने योग्य । 5 उज्जयिनीके आसपासके देशमें । चैत्योंसे आनंद हो वैसे । 7 के पर्वतादि । 8 बांदताह । 9 adhika udyvaale| Ban Ya Fhhhhhhhh555555 Jain contational For Personal Private Use Only www y ord Page #61 -------------------------------------------------------------------------- ________________ उंचे दर्जेसे,अतिहर्षित मनवालोंके, चित्तकुं आनंदकरनेवाली ॥ 1 ॥ (नवकारसी) रुन्चैः प्रमदित म्न्सां.चित्त्मान्ण्द्कारी।10। पच्चख्वाण नमक्कारसहि आदि क्र्ना। ___ इच्छतेहैं, गुरुआज्ञाकु.नमस्कारहो, क्षमाश्रमणोंकुं, नमस्कारहो,अरिहंत सिद्ध आचार्थ उपाध्याय सर्व साधुओण्को। इच्छामो इच्छामो,अणुसहि, नमो, खमासमणाणं, नमो, 'र्हत् सिद्धाचार्योपाध्यायसर्वसाधुन्यः । अणुसहि परमतरूप, अंधेरैकुं, मूर्थसमान । संसारसमुद्रके,जलकुं,तिरनेमें, उत्तम नाव जैसे । रागरूप,रजकुं ,पवन जैसे । बांदताहूं, भगवान् , परसमय 'परसमय, तिमिर, तरणिं । भवसागर,वारितरण, वर त्र्न्निण्। राग, पराग,समीरं । वंदे, देवं, तिमिर महावीरकुं 11 रोकेहै, संसारमें, भ्रमण, कारक । दुःखसे अंतवाले 8,भावशत्रुगणजिन्होंने ऐसे), अस्प्त्। हमेशा, केवलियों में, महावीरं ॥ 1 ॥ निरुः,स्ण्सार्,विहार्,कारि। दुरंत, भावारिंगणा, निकामं ॥ 'निरंतरं, केवलि. Futtama ,तुम्हारा । भववहनेवाले ,मोहके,समुदायकुं,हरणकरो । 2 / संदेहकारक, मिथ्यामतके आगमसे,पेदाहुए, गुप्त्। मोहरूप, कादेकुं, जास्त्त्मा,वो। भवावहं, मोह, भरं, "हरंतु ॥2॥'स्ण्देह्कारि, कुनयागम, रूढ, गूढ । संमोह, पंक, | हरणेमें, निर्मल,जलके, पूरजैसे । संसार, समुद्रकुं, पार उतरनेमें, मोत्ते,नाव्जैसे। वीरके आगमकुं, परमसिद्धि करनेवाले, नमताई । / हरणा.'मल.वारि, पूर्ण्॥स्ण्सार्,साग्र्,स्मुत्त्र्न्नो,रु. नाव्ण्। वीरागमं, 'परमसिद्धिकरं.'नमामि ॥ 3 1 ख.मि हि । / 2. ह्त्तानेमें। 3 उडा देम । दुःखसे अंत नाश)हो सके जिनका ऐसे रागादि । 5 तीर्थ कर । 6 जन्म मरण करानेवाले । 4 नमुत्थुणं कके देववंदन kre। 31511155555555555555 // 53 // For Personal Pre Use Only Page #62 -------------------------------------------------------------------------- ________________ 47 यदंधि स्तुति फ्र! सुगंध, समुदायके, लोभसे, आसक्त हुए, चपल, भमरों की, shrenniivaale। सुंदर, कमलौपर रहने वाली, `हार (तथा) बरफको, हसती हुइ । नहींविरल, परिमल, भर, लोभा, 'ऽलीढ, लोला, लि, माला । वर, कमल, निवासे, हार नीहार, हासे । 'अविरल, संसार, कैदखानेका, विच्छेद करनेवाला । करो, कमलयुक्त, हाथवाली, मेरेलिये, मंगल, हेदेवि ! सारभूत ।4। भव, कारागार, विच्छित्तिकारं । 'कुरु, कमल, करे, मे, मंगलं, देवि!, सारं ॥ 4 ॥ जिसके चरणको नमनेसेही । देहधारी (जीव), है, भलिस्थितिवाले । उस नमस्कार हो, वीर (प्रभु) को । सर्वविघ्नका, विघातकरनेवाले * यदंघ्रि, नमनादेव । देहिनः संति, सुस्थिताः । तस्मै, 'नमोऽस्तु, वीराय । सर्व, विघ्न, विघातिने 191 इंद्रने, नमेहुए, चरण युगवाले, ऋषभ जिनआदि, जिनपतिओंकुं नमताहूं । जिनके वचन, पालनेमें, तत्पर जीव । जलकी अंजलि, ॥ 1 ॥ सुरपति, नत, चरणयुगा, न्नाभेय जिनादि, जिनपतीन् नौमि ॥ यद्वचन, पालन, परा । जलांजलि, दो, दुःखोंसे ।2। कहते हैं, वंदनकरनेवाले, समुदाय के आगे, तीर्थकर । सत्यार्थसे, जो रचते हैं, सूत्रसे । गणके स्वामो (गणधर), ददतु, 'दुःखेभ्यः ॥ 2 ॥ वदंति, बंदारु, गणाग्रतो, जिनाः । 'सदर्थतो, 'य, 'द्रचयंति, सूत्रतः ॥ गणाधिपा, होवो, ज्ञान, निश्चय, मुक्तिकेलिये ।3। सौधर्मेंद्र, वैमानिक, भवनपतिदेव, वरों करके, 'स्तु, मतं, "तु, मुक्तये ॥ 3 ॥ शक्रः, "सुरा, 'सुर, तीर्थ की स्थापना के समय में । वह प्राणीयोंको, "स्तीर्थ, समर्थन, क्षणे । तदं गिनाम, 13 वरैः, 1 मोतिका 2 इनसे ज्यादा गौर वर्णवाली । 3अधिक इमें नित्य, पख्खी चोमासी संच्छरीके पहलेदिन और बिहारके दिन देवसीमें यह स्तुति बोली जाती है । 4 चतुर्विध संघ For Personal & Private Use Only ||24|| www.jninelibrary.org Page #63 -------------------------------------------------------------------------- ________________ 48 सीमंधर चैत्य वंदन 555555555555555 फफफफ5555 + सहित,देवीओं । (तथा) सर्वज्ञशासन के,मुखकेलिये, अच्छे उद्यम वाली। श्रीवर्द्धमानजिनने,दियेहुए, मतमें,प्रवर्तनेवाले । भव्य मोक्षकेयोग्य, संह, देव्ताभिः। सर्वज्ञ shaasn,सुखाय्,स्मुद्य्ताभिः। श्रीवर्धमानजिन,दत्त ,म्त्,प्र्वृत्तान्। भव्यान्, जीवोंकी, रक्षाकरो, नित्य, अमंगलोंसे । / जना, 'na'vatu, नित्य, म' मंगलेश्यः ॥ 4 ॥ वंदू जिनवर विहरमाण, सीम्ण्ध्र्स्वामी। केवल कमला कांत दांत, करुणारस धामी॥ कंचनगिरि सम देहकाति, वृष लंछित पाय्। चोरासी लख पूर्व आय, सेवे सुर नर राय । 2 / पूर्व विदेह OM विराजता e, पुंडरीकिणी भान्न्। प्रभु ! यो दर्शन संपदा, कारण पद 'कल्याण' / 3 / नमुत्थुणं0* श्रीसीमंधर साहिबा, वीनतडी अवधार लाल रे! परम पुरुष परमेसरू, आतम परम आधार लाल रे. shriisiimNdhr। केवलज्ञान दिवाकरू, भांगे सादि अनंत लाल रे,भासक लोकालोकनो, ज्ञायक ज्ञेय अनंत लाल रे, shriisiimdhr0|21 इंद्र चंद्र चक्कीसरू, सुर नर रहे कर जोड लाल re। - janadharma sNgh)| दूसरे पक्षमे स्तुतिकताने 'जिनद तसर' ऐसा अपना नाम सूचित किया। * विद्यमान सीमंधर जिनको ही यह नमस्कार होनेसे ऽजं kici'na कहना, 'नमुत्थुणं के अंतर्मभी 'टाणं sapattANa'kI जगह 'ठाणं सपाविउ कामस्स, नमो जिणाणं, नमोऽहंत 'कहके स्तवन कहना । 'जाति चेइयाई-जावंत केवि साहू' नहीं ख्ना। 49 सीमंधर stavana ॥ 5 ॥ Jain Educad For Personal B. Private Use Only Page #64 -------------------------------------------------------------------------- ________________ ke pada पकंज सेवे सदा, अणहुंतां इक कोड लाल रे, shriisiimNdhr0|3| चरण कमल पिंजर वसे, मुज मन हंस नित्यमेव लाल रे। चरण शरण मोहे आसरो, भवोभव देवाधिदेव लाल रे, श्रीसीमंधर. 4 / अधम नहारण छो तुमे, दूर हरो भव दुख्ख लाल्रे। कहे ऽजिनहर्ष मयाकरी, दीजो अविचल सख्ख लाल रे.श्रीसीमंधरा (थड) श्रीसीमंधर आदि जिननां.जाणो ए सर्व कल्याण जी। OM च्यवने' कल्याण अवतरणे कल्याण,गर्भधारणे कल्याण जी ॥ जन्मे कल्याण दीक्षाए कल्याण, केवलज्ञाने कल्याण जी। मोक्षे कल्याण जे कल्याण फल जीवने, न होवे ते अकल्याण जी ॥ 1 ॥ मन शुद्ध वंदो, भावे भ्विय्न्न्,shriisiimNdhrraayaajii| पांचसे धनुष, प्रमाण विराजित,कंचनवरणी कायाजी॥shreyaaNs नरपति, सायकी नंदन, वृषभ लंछन सुख्दायाजी। विजय भली पुख्खलावै च्यवन जन्मादि कल्याण पांच करनेसे अवतरणकल्याण गर्भधारणकल्याणकुं अकल्याण नहीं मानाहै, किंतु वे भी उन्होंमें कल्याणही कहे है। 2 श्रीजिनभद्रीयवृत्संग्रहणी पत्र 88में गाथा "अवयरण जम्म निरखमण, नाण निव्वाण पंच क्ल्लान्ने। तित्थयराणं नियमा, करंति सेसेमु (अशेषेषु) खित्तेसु 229(क्षेत्रेषु पंचदशस्वपि क्म्भूमिस्सु"-त्तोकामें)| 3 पंचाशक पत्र 157 में गाथा "गभ्भे (गर्भाधाने-टीकामें) जम्मे य तहा, णिख्खमणे चेव णाण न्निव्यान्ने। भुवणगुरूण जिणाणं, कल्लाणा होंति णायचा ।31॥"इन् दो गाथाओंमें अवतरणकल्याण गर्भधारणकल्याण ही लीखाहै । . . स्त्रीमंधर stuti Jain Education n ational For Personal Private Use Only telibrary.org Page #65 -------------------------------------------------------------------------- ________________ vicare, seve sura nara पायाजी ॥ 1 ॥ काल अतीते जे,जिनवर हुआ, होस्ये वलिय अन्ण्ताजी। संप्रति काले, पंच विदेहे, वरते वीस विख्याताजी॥ अतिशयवंत, अनंत गुणाकर, जगबंधव ज्ग्त्राताजी। अध्यायक ध्येय, स्वरूप जे ध्यावे, पावे शिवसुख साताजी॥अर्थे श्री अरिहंत प्रकाशी. सूत्रे गणधर आन्नीजी। मोह मिथ्यात्व तिमिर भर नाशन,अभिनव सूर स्मान्नीजी॥ भवोदधि तरणि.मोक्ष निसकरणि, नय निक्षेप सोहान्नीजी|e जिनवाणी,अमिय समाणी आराधो भवि प्रान्नीजी॥ शासन देवी. सुरनर सेवी, श्री पंचांगुली माईजी|विघ्न् विडारणी,संपत्ति कारणी,सेवकजन सुख्दाईजी॥त्रिभुव्न् 51. मोहनी, अंतरजामनी,जग जस ज्योतिस्वाईजी|साण्निध्कारी संघने होयज्यो श्री जिनहर्ष shaaiijii। सिद्धा __जय जय नाभि नरिंद नंद!, सिद्धाचल म्ण्द्द्न्न्। जय जय प्रथम जिणंदचंद, भव दुःख विहंडण वंदन ॥ जय जय साधु सुरिंद विंद, वंदिय प्र्मेस्र्। जय जय जगदानंद कंद, श्रीऋषभ जिन्नेस्र्॥ 52 ॥ अमृतसम जिन धर्मनोए,दायक जगमें जान्न्|तुझ् पद पंकज प्रीतिधर,निशिदिन नमत 'क्ल्यान्न्।3। ॥ 27 ॥ प्रभु ! मयाकरी, दिलरंजन दीदारको दरिसण दीजिये, (e आंकणी) श्रीसिद्धाचल गिरिवर राया, 9555555555555555555 For Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ परमातम पद संपद पाया, श्रीऋषभ जिनेसर जिनराया, प्रभु! जे समता सुख सदा आपे, जडता युत कुमति लता कापे, वलि बोध बीजने थिर थापे, प्रभु! / 2 / पर पुद्गल ममता दूरगमे, चेतनता निजघर मांहि रमे, तिहां जन्म मरण दुःख सहु विरमे,प्रभु! ॥ 3 ॥ जेहथी भव परिणति चित्त हैन वसे, अध्यातम अनुभव गुण विकसे, तिहां सहज समाधि दशा हुलसे, प्रभु 0 / 4 / ए अध्यातम वीनती मधुरी, वाचक गणि 'क्षमाकल्याण' करी, प्रभु! सफल करो मुज हितधरी प्रभु! ॥ म (थुइ) श्रीसिद्धाचले आदि जिन आव्या, पूर्वनवाणु वार जी। अजित शांति चोमासुं कीग्, OM गणधर मुनि परिवार जी॥ दर्शन पूजन, भविजन कीग्, देशना अमृत पीधुं जी। चोमासेऽतलाटी देरे,जिन दर्शन पूजन, नर स्त्री किम निषेधुं जी ॥ 1 ॥ स्तवन राग प्रभाती-ऊठाने मोरा आतमराम ! प्रभु मुख जोवा जइये रे,ऊठोने सिद्धगिरि ध्यावो विमलगिरि ॥ 28 ॥ की जावो, कंचनगिरि वेलां वधावो रे,सिद्धगिरिए आण्क्न्नी। इण गिरिवरियारी महीमा मोटी,कहेतां न दशवै0 BA चोमासेमें सिद्धाचल तलाटी पगले मंदिरे जयणाये जानेमें दोष नहीं,शास्त्रकी आज्ञाहै "जयं चरे जयं चिट्ठ,जयमासे jyNse। जयं भुंजतो भासंतो,पावं कम्मं न baMdhaEM ATI 9555555555555555555555) CIELLE Jain Education international For Personal Private Use Only Halnelibrary.org Page #67 -------------------------------------------------------------------------- ________________ लागे खोटी रे। रायण रूंख समोसर्या स्वामी,पूर्व नवाणुं मोटी रे, सिहा पाच कोडिशुं पुंडरिक सिद्धा,बेबे कोडिशुं नमि विनमि जाणो रे। दश कोडि परिवारे द्राविड,वारिखिल्ल व्खान्नोरे,सिद्धा0।2। राम भरत पाडव नारद ऋषिराया गुणप्रभुका इहां गायारे। कर्मखपावी केवल पाया, हुआ शिवरमणि से राया रे,सिद्ध 0 / 3 / थावच्चापुत्र ने शुक शैलकमुनि देवकीनंदन सिद्धा रे। शांब पद्युम्नकुमार इहां सिद्धा, में कारज निजनिज कीडा रेसिद्ध । / गिरिवरे जिनजीकी सेवाहेवा,नितनित मुजने होजोरे जिनज्ञाने में जिनध्याने रहिने, जिनचंद्र पद लेजो रे,सिद्ध्0| (थुइ) आव्या पवनवाणुं आदिजिन चोमासी अजित शांति कीधीजी। तीरथ आशातना प्रभाव नष्टकारी ऋतुवंती' पूजा निषेधी जी। सिहगिरिजिनकी दर्शन पूजन,सहुने चोमासे कीम निषेधुं जी|अद्धी कोश ऊंचा गिरिजावानु,कल्पसूत्रे वीरे कीधुं जी में 1 चोथे आरंमें भी ऋतुवंतीको जिनपूजाका निषेध था, अब इसकालमै जिनबिंब पूजती हुइ सी अकाले ऋतुवंती होती है इसलिये वैसीको चमत्कारी मूलजिनविकी अंगपू. # जाका निषेध अयुदत्त नहीं i, पूर्वाचार्योंने चैत्यवंदन कुलकमें कहा कि "-तं पुण सपाडीहेरं, अपाडिहेरं च मूलजिणविवं । पूइज्जइ पुरिसेहिं, न इत्थि यार अमुइभावा " 2 चोमायेमें साधुसाच्चीकोभी चार दिशि नीचे उंचे छ दिशिमें अढिकोश जाने आने रहनेकी आज्ञाह-"वासावासं पज्जोसवियाणं +कप्पइ निग्गंथाण वा निग्गंथीण वा सव्वओ समंता सक्कोसं जोयणं उग्गई ओगिण्डित्ताणं चिहिउं अहालंदमवि उग्गहे" कल्पसूत्र समाचारी patra 59 ॥ 555555555555555555555555555 12onal For Personal Private Use Only Winbayar Page #68 -------------------------------------------------------------------------- ________________ stavana सिद्धाचल मंडण स्वामी रे-e आण्क्न्नी। चोमासु सिद्धाचल करिये रे,मंदिर तलाटीये नित जइये रे। 54 I हारे जिन दर्शनना द्वेषी न थैये, जातीडा जिन दर्शन सुखकंदो रे। हारे ए तोटाले भवनो फंदो, जातीडा जिनदर्शन मत निंदोरे ? अमे जयणाथी इहा जासुंरे,प्रभु आणाने दिलमांहे धरसुंरे । हारे है तेथी आराधक अमे तरसुंजातीडा चोमासु सिद्धाचल करियरे.मंजा जि.अमेजिन दर्शननारंगी रे, ढुंढकना नहीं अमे संगी रे। हारे किम थैये जिन दर्शनना भंगी,जातीडा co0ma03वर्षाले गिरि मुनि जावे रे,कोशाढी श्रीवीर फरमावे रे हारे कल्पसूत्र विरुद्ध किम कहावे,जातीडा चो-maM04सिद्धगिरि 18 जिन दर्शन सारु रे,एतो लागे मुझ मन प्यारुण्रे। हारे जिन दर्शने जिनचंद्र तारु,जातीडा gho0ma05 स्तवन सिद्धाचल दर्शन करवाने, मनडुं नमायुं माझं भविजन! भवजल त्र्वाने। ए आंकणी, अथवा चोमासु सिद्धाचल करसुं जी,तलाटी मंदिर दर्शन करिने पावन थासुंजी,e आण्क्न्नी। आदि जिणंद में इहां आवियारे, पूर्व न्वान्नुण्वार्|ajitshaaNti चोमासुं कीग्, गणधर मुनि प्रिवार्,सिद्दा। चोमासुं01 में दर्शन करवा जे जन जावे, तेने निंदे निस्सेधे। शंका थै समाधान स्तवनथी, करसुंआतम bodhe. HFE555555555555555555 // 30 // Jain Education trienational For Personal & P Use Only mainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ सिद्धा0 चोमासुं0 ।2। ANA माने जिनतणी रे, ते संघ ANA प्रमाण । जिन दर्शन निषेधनुं रे, किम करूं झूठ डफाण, सिद्धा 0 / चोमासुं 0 । 3 | वर्षाले अढी कोश नंचा रे, गिरि चढे अणगार : कल्पसूत्रे आणावीरनीरे, किम नहीं मानुं विचार, सिद्धा0 / चोमासुं 0141 के तिम तलाटीये रे, पगले मंदिरे न जवाय । शास्त्रे तेवो निषेध नहीं रे, आगे जाता ने जवाय, सिद्धा0 / चोमासुंभा तलाटी मंदिर दर्शने रे, जे जावे भव्यजीव । तेने किम निषेधिये रे, ढुंढक परे करी खीव, सिडा0 / चोमासुं 0।6। सिद्धगिरि मंदिर दर्शने रे, जो वरजुं नर नार ! | दुर्लभबोधि होय जीवडो रे, घणो भने संसार, सिद्धा0 / चोमासुं0 / 7 / पगितिया पनर डुंगर चढी रे, पगलां देखूं नहीं दोष । चढी आगे पगतियां जिन देखूं रे, किम मानुं कहो दोष, सिद्धा0| चोमासुं0 14 जो कहुं जीव विराधना रे, जयणाथी नहीं होय्। तो तलाटी पगले मंदिरे रे, जयणाए चालो सहु कोय, सिद्धा0 / चोमासुं0 / 9 / अंधेरे ne dhu~vare re, वर्षते फुसफुसे जाय । जयणा विना इम जावतां रे, विराधक ते थाय. सिद्धा0 / चोमासुं. । 10 | जयणाए इहां चालवं रे, जयणाए बेसंत । पापकर्म बांधे नहीं रे, इम भांखे भगवंत, सिंडा । For Personal & Private Use Only // 62 // w.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ 56 पुंडरिक गणधर चैत्य वंदन stavana 57 Wan Wan Wan comAsuM0|11| एकेकुं डगलुं भरे रे, गिरि सन्मुख उजमाल । कोडि रे भव सहसना कर्यों रे, पाप खपे ततकाल, सिद्धाः । चोमासुं 0 । 12 | पगतियां पनर डुंगर चढी रे, आगे उपर चढे जेह । तेने विराधक बोलतां रे, सूत्र विरुद्ध होय तेह, सिद्धा0 / चोमासुं0 । 13 | तलाटी पगले दर्शने रे, नहीं विराधक जेह । तलाटी मंदिर दर्शने रे, नहीं विराधक एह, सिद्धा0 / चोमासुं0 । 14 | तलाटी पगले दर्शने रे, होय आराधक जेह । तलाटी मंदिर दर्शने रे, होय आराधक तेह, सिद्धा0 / चोमासुं0 । 15 | जिन दर्शन पूजन थकी रे, पामे परमानंद । भव भव दर्शन जिन तणुं रे, मुझने होजो जिनचंद!, सिद्धा0 / चोमासुं0 । 16 | पुंडरिक गणधर नमुं, भावधरी उचरंग । प्रथम जिणंद गणधर विषे, ए सहुमें अतिचंग ।1। आदि जिणंद आदेशथी, आव्या विमल गिरिण्द्। आदरि अणसण अतिभलुं, पंचकोडि मुनिचंद ।2। सिद्ध ध्यान ध्याता थकां e. करी कर्मनो नाश । चैत्रिपूनम शिवसुख लह्यं, यो जिनचंद्र ! ते वास । 3 | नमो नमो पुंडरिक गणधरु लो, आदि जिणंद गणधार, मनमोह्युं रे । आदि जिणंद उपदेशयी रे लो. सिगिरि मुक्ति धार. मनमोह्यं रे, नमो 0 । 1 | सिद्धाचले अणसण करीरे लो, धरता सिद्धनुं ध्यान, mana For Personal & Private Use Only ||32|| www.jninelibrary.org Page #71 -------------------------------------------------------------------------- ________________ siddhA mohyu re|pNckoddi परिवारथी रे लो,पाम्या केवलज्ञान,मनमोह्यु रे,nmo0।2।चैत्रिपून्म् मुगते गयारे लो, सादिअनंत कर्यो वास्.म्न्मोपुरे|भ्व् भवशरणुं ताहरू~ रे लो,एमागुंजिनचंद! आस.मनमोह्यु रे,नमो03 _ विमलाचल मंडन. जिनवर आदिजिणंद, निरमम निरमोही. केवलज्ञान दिन्न्ण्द्। जे पूर्व नवाणू चल वार धरी आणंद. सेबूंजा गिरि शिखरे. समवसर्या सुखकंद । 2 / इण चउवीसीमां. ऋषभादिक स्तुति जिनराय, वलि काल अतीते. अनंत चोवीसी थाय्। ते सवि इण गिरिवर. आवी फरसी जाय, इम के भावी काले. आवसे सवि मुनिराय्॥shrii ऋषभना गणधर.पुंडरीक गुणवंत, द्वादश अंग रचना. कीधी जेणे mhNt। savi आगममांहे.शजय महिमा महंत,भांखी जिन गणधर.सेवो करी थिर चित्त 5. 3 / चक्केसरी गोमुह. कवड पमुह सुर सार,जसु सेवा कारण. थापे इंद्र न्दार्। देवचंद्र गणि भांखे. नवका- भविजनने आधार,सव तीरथमांहे.सिहाचल सिर्दार्॥ *नग्गए सूरे नमुक्कारसहि पञ्चख्खा (i)मिचनविहंपि आहारं असणं पाणं खाइमं साइमं annAtha'NAbhogeNaM सहसागारेणं बोसि('रै)रामि * जिसको नवकारसीमें 'मुहि सहि' न लेना हो उसको यह दो आगाग्वाला नवकारसी पञ्चरुखाण करना कगना । - परके लिये। खुदके वास्ते । 15555555555555 5555555555555 रसी ॥ 6 ॥ फफफफ JainEduce For Personal B. Private Use Only Page #72 -------------------------------------------------------------------------- ________________ ऊगेवाद, मूरजके, नमस्कार सहित, मुष्टिसहित2, त्यागता( है) है(इसमें), चारोंही प्रकारके, आहारकुं, अशन, पान, खादिम नवका- नग्गए, सूरे.नमुक्कारसहिअं.मुठिसहिअं, पच्चख्खा (i)मि, चनविहंपि,आहारं, असणं,पाणं.खाइम. के स्वादिम, अन्यत्र, अनाभोगसे, उतावलके,आगारमे, मोटेकी आज्ञासे,सर्व, समाधि निमित्तके, आगारसे ,वोसिराता(है)हूं। साइमं अन्नत्थ. 'णाभोगेणं.सहसा,गारेणं महत्तरागारेणं,सव्व,समाहिवत्तिया,'ऽगारेणं,वोसि('रै)रामि । देशाव देसावगासिअं (थोडी छूटवाली) (नव)भोगं (खाने-पीनेकी) परिभोगं (ओढने पहरनेकी चीजोंकुं)पच्चख्खा (मि)i काशिक अन्नत्थ 'णाभोगेणं सहसागारेणं महत्तरागारणं सव्वसमाहि वत्तियागारेणं, वोसि(रामि)रै । / पोरिसी 5 * नग्गए सूरे नमुक्कारसहिअं, पोरिसी (पहोरतक),साढपोरिसी (डेढ पहोरतक), मुठ्ठिसहियं प्च्च्ख्खा(i)मि। साढपोरिसी 1 दो घडी दिन चढे बाद नवकार गिणु वहांतक । 2 नवकार गिणके मुठि खोलुं वहांतक । 3 दाल-भात-रोटी आदि। 4 खजुर-द्राख आदिका पाणी । 5 फल-मेवा आदि । x दूसरेकु पचख्खाना हो तो 'पञ्चख्खाइ' बोल्ना। 6 shRNtth-kaalaamrii-ilaaycii-lviNg-sopaagiiaadi| 5 किया पञ्चसखाण भूल जानेसे । 8 वर्षाद par3अते हुए पाणीके छांटे मुखमें पडजावे अथवा अन्य कोई काम करते हुए खाने पीनेकी कोइभी चीज आपोजाप उछलके मुखमें पड जाय तो भी पचरुखाण भांगे न्हीं|9पोरिसी आदि पचरूखाणोसे भी अधिक निर्जराका हेतु और दुसरेसे नहीं बनसके वैसे तीर्थ संघ सेवा आदि मोटे कामके लिये आचार्यादि। 10 पञ्चख्खाण करे बाद अकस्मात् उत्पन्न हए रोगादिकी शांतिके वास्ते दवा आदि लेना,ina saba aagaar(chtt)se| दूसरोंको पाख्खातेहए 'बोसिरद' बोल्ना। चउदे नियम चितारने वालेने छटी रखी हुइ चीजोंके शिवाय दूसरी सब चीजें इन चार आगारोंसे वोसिराताहै 1 नवकारसी पोरिसी आदि साथही पञ्चख्खानाहो तो उग्गाए मरे से बोलना,अन्यथा पोरिसी आदि जो करानाहो वहा~('पोरिमी आदि) में बोलना । Join Education international For Personal Private Use Only Page #73 -------------------------------------------------------------------------- ________________ naggae sare चनव्विहंपि आहारं, असणं, पाणं, खाइमं, साइमं, annattha'NAbhogeNaM, सहसागारेणं, पच्छन्न (प्रच्छन्न-छाने) कालेणं (कालसे) दिसामोहेणं (दिशाके मोहसे2) साहुवयणेणं (साधुके वचनसे) महतरागारेणं. सव्व समाहि वत्तियागारेणं वोसि(रै)रामि । / सूरे नग्गए पुरिम(पहलेके)'ड्ढं (आधे दो पहर तक) ava'DDhe" (पीछले आधे-3 पहर दिन बीतने-तक)मुठिसहिअंई अवट्टम मूठसी पच्चख्खा(i)मि चनव्विहंपि आहारं असणं, पाणं, खाइम,साइमं,अन्नत्थ 'णाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्व समाहिवत्तियागारेणं वोसि(रि)रामि॥ निवि नग्गए सूरे नमुक्कारसहिअं पोरिसी साढपोरिसी मुठ्ठिसहि पञ्चख्खा(i)मि,नग्गए सूरे चनव्विहंपि 195555555555555555555 एका 21 वादलोंसे धूलसे या पर्वत आदिसे ढंकाहुआ सूरज न दीखनेपर अधूरी पोरिसीकुं पूरी मानके पालकर आहार करले तोभी पञ्चख्खाण भागे नहीं,आधा खाये वादभी खबर सणा पडे तो ठटरजावे,वाकीका ATA पोरिसी परीहए बाद खावे. इसीतरह दूसरे आगारोंमेंभी समझना । 2 भूलके पूर्वक पधिम स्म्झ्ले। 3 उग्घाडा पोरिसी भणानेहए साधुओंके विया मुखसे 'उग्घाडा पोरिसी' इस पदमै रहा 'पोरिसी' शब्द सुणके पोरिसी पूरी हुइ समझले और आहार करने लगजाय तो ठहरना आदि उपरकी तरह । दोनं एक साथ पच्चखाने सणादि ho to purimaDDha-aba dona बोलना, अन्यथा जो पञ्चख्खाना हो वह पद बोलना, दूसरा छोडदेना । 4 नवकार सी आदि जिससे एकासणा आदि करनाहो वह पद बोलना बाकीके छोडदेना, यदि पुरिमड्ढ या अबड्डसे करना हो तो ऽमरे उग्गए पुरिम9' आदि उपर लि वे मुजब 'सयसमाहि वत्तियागारेणं' तक पहले बोलके पीछे 'एगासण' आदि बोलना । ॥ 6 ॥ For Personal Pre Use Only Page #74 -------------------------------------------------------------------------- ________________ आहारं असणं पाणं खाइमं साइमं,अन्नत्थ 'णाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहु । वयणणं महत्तरागारेणं सव्व समाहि वत्तियागारेणं vigaio निव्विगइयं(निधि)पच्चख्खा(i)मि,अन्नत्थ 'णाभोगेणं सहसागारेणं लेवाऽलेवेणं (लेप अलेपसे) गिहत्थ संसठेणं (गृहस्थ संसृष्टसे 2) नख्खित्त (उपर पडी . या उपर रखीको)विवेगेणं (त्यागनेसे3) पडुच्च (प्रतीति करके) मख्खिएणं(चोपडेसे 4) पारिठ्ठावणिया (परठवने योग्यके) 'ऽगारेणं (आगार-छूट-से ") महत्तरागारेणं सव्व समाहिवत्तियागारेणं । *एगासणं (6 एकासणा) बियासणं है ( चियासणा) एगठ्ठाणं (8 एगठाणा) दत्तियं(परिमाण) पञ्चरुवा(i)मि,तिविहंपि, आहारं, असणं खाइमं साइम 555555555555555555555 + बहुत विगैयां त्यागनेका यह पाठहै, परंतु एक विगइ त्यागर्नमें 'विगइयं बोलना । / त्यागी हुइ विगैके लेपवाली कुरछी-वाटकी आदिकु हायसे लूसके उससे दिया आहार लेनेसे । 2 गृहस्थने विगैसे थोडी (लेशमात्र) सरडी हुइ वाटकी या कुरछी आदिसे दिया आहार लेना (प्रव0पत्र 45) / 3 रोटी आदिके उपर रखे हुए मुक गुड सकर आदि Wan उठानेपर उनका स्वाद जिसमें न रहा हो वैसी रोटी आदि लेनेसे। 4 बिल्कुल लूखेकी प्रतीति करके रोटी आदिक नरम रखनेके लिये पिघले घी या तेलकी अंगुलीसे के बहुत कम चोपडी, अर्थात् चीकणाश बिल्कुल मालूम न पडे बैसी रोटी आदि लेनेसे। 5 वधारका आहार परठवना पडता हो तो उसमें अधिक दोष है और खालेनेमें ॥ 66 ॥ आगमरीतिसे गुणका संभवहै, वास्ते वधा हुआ आहार गुरुआदिकी आज्ञासे खानेमें पचरूखाण भंग नहीं होता, ये पांच आगार साधुओके वास्ते ही है (प्रत्या0 bhA0pR0 62) THE *एकासणादि जो पचरूखाण करना हो वह पदवोलना दूसरे छोड देना । 6 स्थिरतासे एक आसनपर बैठके एकवेला जो खाना वह । 7 इसी तरह दो बेला खाना बह । 8 एकही जस्थानपर अंगोपांगका रखना है जिसमें अर्थात् मुख तथा हाथको छोडके सब अंगोपांग बैठते समय जैसे रखे पैसेही रखना जराभी नहीं हिलाना वह 4दुविहार ने चोविहार भी hosake Jain Education r ational For Personal B P Use Only Page #75 -------------------------------------------------------------------------- ________________ Nakeja annattha 'णाभोगेणं सहसागारेणं सागारियागारेणं ( गृहस्थके आगारसे) आनंटण (पग आदि भेले करने) पसारेणं(पसारनेसे) गुरु(गुरुके) अभुठ्ठाणेणं (अभ्युत्थानसेः)पारिठ्ठावणियागारेणं महत्तरागारेणं सव्व समाहि वत्तियागारेणं वोसि(रै)रामि 4।5।6।तिविहार् एकासणादिमें "पाणस्स लेवाडेण" के ये छ आगार साधु पञ्चरूखे, श्रावक नहीं पाणस पान्न्स्स्(पान्नीके|) लेवाडेण(लेपवाले )वा(अथवा)अलेवाडेण वा(नहीं लेपवाले ग्या)अच्छेण वा(स्वच्छ-निर्मल या)बहलेण, भलेवाडे 1 आहार करते समय कोइ गृहस्थ आजाय तो वह गृहस्थ यदि थोडीही देर टहरनेवाला हो तवतो उतनी देर खाना बंद रखे, परंतु अधिक देर ठहरनेका हो तो वहांसे आगार ऊठकर दूसरी जगह जाके आहार करनेसे पञ्चख्खाण भंग नहीं होता, इसीतरह सर्पका आना, आगका लगना, पाणीकी रेलका आना तथा अकस्मात घरका पडना आदि उपद्रवोंसेभी ऊठके अन्यत्र जा सकताहै । 2 एकठाणेके पच्चस्खाणमें 'आउंटणपसारेणं' यह पद नहीं बोल्ना। 3 अपने गुरु आचार्यादि तथा पाहुणे(साधु) के सत्कारके लिये खाते हुए (चाहे एकासणा-आयंबिल आदि हो तो) भी आसन छोडके खडे होजाना, इसमें एकासणे आदिका भंग नहीं होता । 4 बृहत्कल्प भाध्यमें पाठ "एएछ आगारा-साहणं, न पुण सट्टाणं" इति, संवत् 1183 में बने हुए 'प्रत्याख्यान भाप्य' की टीकामें पाठ "एते पानकाकारा यतीनामेव, नतु श्राद्धानां, न खलु श्राद्धाः सर्मविरतप" इति । 1 ये छ आगार तिविहार एकासगे आदिमें लेने केह, बहभी केवल साधुके वास्ते है, श्रावकके वास्ते नहीं, क्योंकि श्रावक सर्व विरति नहीं है, जैसे रात्रि दिवसचरिम तिविहार करके पाणी पीनेवाले गृहस्थ "पाणस्स लेवाडेण" (खजुर-कांजी-आटे आदिके लेपवाले पाणी केक ॥ 67 ॥ आगार नहीं लेते, बैसेही दिनमेंभी नवकारसी पोरिसी एकासणा आंबिल उपवास आदिका तिविहार पचख्खाण करनेवाले गृहस्थोंको "पाणस्स लेवाडेण" के आगार नहीं लेने । 2 चिकणासके कारण जो वासण आदिम चोटजावे, वैसे खजुर द्वाख आदिके पान्नीसे। 3 चिकणास रहित कांजी साबुदाणे आदिका धोवण तथा छासकी आस आदि । 4 तीन उकालेका निर्मल उन्हा पाणी, वा अन्य किसी चीजसे वर्ण बदला नितराहुआ फासु पाणी । 1955555555555555555555555 Jain Educationen For Personal Private Use Only www. byorg Page #76 -------------------------------------------------------------------------- ________________ vA (bahuta लेपवाले या)ससित्थेण वा (आटे आदिके कणिये सहित या)असित्थेण वा(कणिये रहितः) वोसि(रि)रामि। आंबिल उग्गए सूरे नमुक्कारसहि पोरिसिं साढपोरिसिं mutthishiaNpnyckhkhaa(i)मि। उग्गए सूरे चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ 'णाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसा मोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं । आयंबिलं(एक अन्न दूसरा जलसे आयंबिल) # पञ्चरुखा(i)मि, अन्नत्थ 'णाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसठ्ठणं उख्खित्तविवेगेणं पारिठ्ठावणियागारेणं महत्तरागारेणं, सव्वसमाहि वत्तियागारेणं एगासणं पञ्चख्खा(i)मि, तिविहंपि आहारं, असणं खाइमं साइमं, अन्नत्थ 'णाभोगेणंसहसागारेणं सागारियागारेणं आउंटण पसारेणं 1 तिल चावल तथा जब आदिका बहुत लेप वाला डोला धोवण । 2 आटेसे खरडे हाथ या वामणका धोवण, जिसमें आटेका किंचित रेसाहो । 3 आटेसे खरडे हाथ वासण आदि धोके कपडेसे छाणा हुआ धोवण, जिसमें आटेका रेसा न हो, इभ आगारोण्से। - आयंबिलमें नीरस आहार लियाजाताहै, चावल उडद तथा सन् इनमेंसे एक 5 अन्न दसग जल से इस प्रतको करनेका आवश्यक वृत्त्यादि शास्त्रोंमें लेख्है। 'प्रत्याख्यान' चूर्णमि गाथा-" जावैयं उवजज्जइ, तावडां भायणे गहेऊणं । जलनिब्बुड्डं काउ, भुत्तव्वं एस इत्थ विही । " ' महानिशीथ ' सूत्रमें और चूर्णमि-'दोहिं दब्बेहिं अविलं" इति, श्री जिनदत्तमरिजी महाराजकृत 'संदेहदोलावली' प्रकरणमें गाथा-" गिहिणो इह विहिआयंबिलस्स कप्पति दुन्नि द्व्वाई। एगं samuciyama'nnaM, बीयं पुण फामुयं नीर्।1।" 555555फफफफफफफफफफफफफफा ॥ 6 ॥ Jain ducation n ational For Personal Private Use Only Page #77 -------------------------------------------------------------------------- ________________ 67 # गुरुआभुट्ठाणेणं पारिठ्ठावणियागारेणं महत्तरागारेणं सव्व समाहि वत्तियागारेणं, वोसि(रै)रामि है चोविहार सूरे उग्गए Abhatta'ThaM (1 उपवास)पञ्चख्खा (i)मि, चउव्विहंपि आहारं, असणं पाणं खाइम,साइमं. उपवास अन्नत्थे, 'ऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्व समाहिवत्तियागारेणं, वोसि(रि)रामि। तिविहार सूरे उग्गए Abhatta'ThaM पच्चख्खा (i)मि, 'तिविहंपि आहारं, असणं खाइमं साइमं. 5अन्नत्थ उपवास 'णाभोगेणं सहसागारेणं पारिठ्ठावणियागारेणं महत्तरागारेणं सव्वसमाहि वत्तियागारेणं, पाणहार पोरिसिं साढपोरिसिं मुठिसहिअं 'पञ्चख्खा(i)मि, अन्नत्थ 'ऽणाभोगेणं सहसागारेणं पच्छन्न कालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्व समाहिवत्तियागारेणं, वोसि(रै)रामि । 8 / भवच- भवचरिमं पच्चख्खा(i)मि तिविहं चउविहंपि आहारं असणं पाणं खाइमं साइमं annatya'NAbhogaNaM रिम 68 5 * सवेरे तिविहार उपवासका पचरूखाण लेके जिसने दिनभर पाणी नहीं पीयाहो वहभी संध्याको यह चोविहार उपवासका पञ्चख्खाण लेवे । x आवश्यक सूत्रमें इस उपवासके पञ्चख्खाणमें "abhbhatta"hI पाठ हैं, वह ही तपचीतवनमें जो चिंतवा. नित्य उपवासके पश्चख्खाणमें बोलनेका है, "चउत्थम-छाभत्त-अमभत्त-चउत्तीसमभत्त" इत्यादि पूरे दिनोंसे होते हैं, दिन पूरे न हो तो भंग हो, वास्ते और कल्प सूत्रोक्त छठ आदिके योग्य पाणी भी दूसरे दिन छठ तीसरे दिन अठ्म इत्यादि यथार्थ होनेसे ही पीवाय, इस लिये वह छा आदि पहले दिन बोलना यथार्थ नहीं है। 1 अभक्ताथ-आहारके प्रयोजनका निषेधहै जिसमें, वह उपवास एक एक करना । For Use Only Page #78 -------------------------------------------------------------------------- ________________ I सहसागारेणं महत्तरागारेणं सव्व समाहि वत्तियागारेणं वोसि(रि)रामि। दो आगारकाभी होताहै। गंठसी । गंठिसहिअं' (गांठसहित) मुठ्ठिसहिअं अंगुठ्ठसहिअं (अंगुठि सहित) अभिग्गहं (धारणा मुजब) पच्चख्खा(i)मि, आदि अभिग्रह अन्नत्थ 'णाभोगेणं सहसागारेणं महत्तरागारेणं सव्व समाहिवत्तिया 'ऽगारेणं वोसि(रि)रामि। दो ,निश्चय,नवकारसीमें । आगार(छूट), छ, तथा, होते हैं, पोरिसीमें। सातही',और, पुरिम्त्त्त्त्में। एकासणे, आत्थ्ही। पञ्च- दो, च्चेव्.न्म्क्कारे। आगारा, छ,'च, हुंति, पोरिसिए॥ सत्तेव, य,पुरिमढे |"egaasnnyNmi, अठेव । / आगार सात एकठाणेके, और्। आठही,तथा, आंबिलमें, आगार हैं। पांचही, उप्वास्में। छ',पाणी में,चरिममें, चार 12 / 2 / संख्या सत्तेगठ्ठाणस्स. 'n। अठेव, य.अंबिलम्मि. आगारा॥ पंचव, आभ्त्त्त्थे। छ. प्पाणे, चरिम,चत्तारिश पांच 3, चार, अभिग्र्हीं। निविमें, आठ, या नव14, आगार्। अप्रावरण में, पाण्च्,और्। होते हैं, बाकीर्हे। में,चार । पंच,पनरो, अभिग्घे। निविए.अठ्ठ, नव य आगारा॥ अप्पाव्र्न्ने,प्ण्च्,n। हवंति. सेसेसु,चत्तारि ख्खाण 655555555555555555 ||70 // 1 गंठसी. आदि जो अभिग्रह पचरुखाण करना करानाहो वह बोलना. बाकीके छोद्द्द्ना। 2 अन्न सह । 3 अम. सह. पच्छ दिसा. साह. सव्य0 / 4 अन्न - सह पच्छ0 दिसा0 साहु मह. सब्द । 5 अन्न सह. सागा0 AuM0 गुरु. पारि0मह0 sbb0| 6 अन्न सह. सागा0 गुरु. पारि0 मह0 सब्ब0 / 7 अन्न सह. लेवा0 गिह उख्खि0 पारि0 मह0 स्ब्। 8 अन्न सह पारि0 मह0 सब्ब0 / 9 लेवाडे. अलेवा0 अच्छे0 वह0 समि0 asi0 / 1. 'पाणम्स लेवाडेण" के पाठ । 11 दिवस या भव । 12 ana0 सह मह0 सब्ब013 ana0 सह मह0 चोलपट्टागारेण सब्ब0, या चोलपकार को छोडके बाकी रहे - चार ! 14 ana0 सह0 लेवा* गिह उख्खि पडु0 पारि0 मह0 सव्व0, ये नव तेल आदि रस रुप विगय त्यागमें है, मुक्के गुड आदिविगय त्यागमें उख्खि0 को छोडके वाकीके आठ है। 15 साधुओंको कपडे न ओढनेके अभिग्रह । 16 अभिग्रहों । For Personal Private Use Only Page #79 -------------------------------------------------------------------------- ________________ पञ्च- 'नग्गए सूरे नमुक्कारसहि पोरिसी साढपोरिस सूरे नग्गए पुरिमड्ढ अवड्ढ, मुठ्ठिसहि पञ्चख्खाण पालनका कीधो चोविहार, एकासणो ,बियासणो,आंबिल एकासणो,निविएकासणो,एकठाणो,कीधोतिविहार, भावना 'चोविहार पच्चख्वाणफासिय(फरसाहो)पालियं ( पालाहो)सोहियं (शोभायाहो)तीरियं ('तोरित कीयाहो) किट्टियं । 73 (1देग्कीर्तन कीयाहो )जंआराहियं(जो आराधाहो)जं (जो)च (और)न आराहियं(नहीं आराधाहो तस्स मिच्छामि दुक्क्द्द्ण्। तिविहार सूरे नग्गए पच्चख्खाण कयुं तिविहार, पोरिसी साढपोरिसी पुरिमड्ढ अवड्ढ मुठिसहि पञ्चख्खाण उपदास पालनेकी कर्यु पाणाहर. पच्चरख्खाण फासियं पालियं0 इत्यादि। *मुठ्ठिसहिअं पच्चख्खा(i)mi0 भावना फफफफफफफफफफफफफमा 1 नवकारसीये लेके आंबिल एकठाणे तकके सब पचख्खाण पालनेकी यह भावनाहै । 2 जो पचख्खाण किया हो उनका नाम लेके पञ्चरूखाण पालना । 3 यदि एकासणा Wan बिवासणा Adi na hove to isake Age 'pacarukhANa phAsivaM pAliya' Adi volNdenaa| 4 ina एकासणे आदिमसे जो कियाहो उसका नाम बोलना, बाकीके छोद्द्देना। 5 ये एकासणा आदि पञ्चख्खाण यदि तिविहार कीये होती चोविहारका नाम नहीं बोलना, यदि चउविहार किया होतो तिविदारका नाम नहीं बोलना । 6 "दिनका पूर्वभाग P आदि पारखाण लेनेके उचित कालमें गुर्वादिके साथ साथ खुदभी मनमें उच्चारण करना आदि विधिसे लेके । 7 ग्रहण कियाहुआ पचख्खाण हमेशां वारंवार उपयोग रखके किसी प्रकार न भूले वैसे। 8 गुरुमहाराजको दिये बाद शेष यचंहुए आहारका सेवन क्र्के। 9 नवकारसी पोरिसी आदि अपने किये पञ्चख्खाणकी मर्यादा पूर्णहोजाने ज परभी कल्याण की भावनासे थोर्3I देर टहरके तीर्(कीनारे)फूण्चानेसे। 10 आदार करनेको बैठते समय मैंने नवकारसी आदि अमुक पचख्खाण कियाहै,वह पूरा हो चूका वास्ने अब मैं आहार करंगा' ऐसा ख्के"| x पंचवस्तुक TI0 पत्र 91: मूठसी पचरूखाण किया होतो पालनेमें "मुहि सहियं पचख्खाण फासियं paaliy0"ityaadivolnaa| L ion For Personal BPU Only Page #80 -------------------------------------------------------------------------- ________________ 74 पाणहार दिवस चरिम चोविहार 75 दुविहार 76 थंडिला पडिले हण pANa''hAra (पाणीका आहार) 'दिवसचरिमं (दिवसके पिछले भाग में) पच्चख्खा (i) मि, "अन्नत्थ 'णाभोगेणं सहसागारेणं महत्तरागारेणं सव्व समाहि वत्तियागारेणं, वोसि (रै) रामि । 'दिवसचरिमं पच्चख्खा (i) मि, चनव्विपि आहारं असणं पाणं खाइमं साइमं 'अन्नत्थ 'ष्णाभोगेणं सहसागारेणं महत्तरागारेणं सव्व समाहिवत्तियागारेणं, 'वोसि (रै) रामि । 9 / दिवसचरिमं पच्चख्खा(i) मि* दुविहंपि आहारं असणं खाइमं अन्नत्य 'णाभोगेणं सहसागारेणं रात पोषाती तथा साधु थंडिला पडिलेहे । महत्तरागारेणं सव्व समाहि वत्तियागारेणं वोसि (रै) रामि । आगाढे', आसन्ने', उच्चारे, पासवणे, aNa'hiyAse ।1। आगाढे आसन्ने पासवणे अणहियासे । 2 / आगाढे मज्झे, उच्चारे पासवणे अणहिया से । 3 / आगाढे मज्झे पासवणे अणहियासे ।4। आगाढे दूरे" 77 + रात्रिमें सचित (कच्चा) पाणी पीनेवाले गृहस्थोंको दुविहारका ही पञ्चख्खाण लेना चाहिये, क्योंकि जसे एकासणा विद्यासणा आंबिल उपवासादिमें तिविहार पञ्चख्खाण 1 रोगादि करनेवालोंको दिनमें सचित्त पाणी पीना नहीं कल्पताहै वैसेही दिवसचरिम तिविहारका पञ्चखाण करनेवालों को रात्रिभी सचित्त पाणी पीना नहीं कल्पता । जरूरी कारणे । 2 नजीकमें. याने संधारेके दोनुं पसवाडे. पहेले के छ मांडले धारने 3 टोहे 4 मातरेकी भूमि 5 नहीं सहने में उठना हलना फिरना नहीं बन सके वैसी हालत में । 6 बीचमें 7 संथारेसे कुछ दूर । Jain Education national For Personal & Private Use Only // 72 // Page #81 -------------------------------------------------------------------------- ________________ उच्चारे पासवणे अणहियासे 5 आगाढे दूरे पासवणे अणहियासे 6 आगाढे आसन्ने नच्चारे पासवणे' अहियासे 7 आगाढ आसन्ने पासवणे अहियासे 8 आगाढे मज्झे उच्चारे पासवणे अहियासे 9 आगाढे मज्झे पासवणे अहियासे 10 आगाढे दूरे उच्चारे पासवणे अहियासे11 आगाढे दूरे पासवणे अहियासे 12 अणागाढे आसन्ने उच्चारे पासवणे' अणहियासे 13 अणागाढे आसन्ने पासवणे । अणहियासे 14 अणागाढे मज्झे उच्चारे पासवणे अणहियासे15 अणागाढे मज्झे पासवणे अणहि. यासे 16 अणागाढे दूरे उच्चारे पासवणे अणहियासे 17 अणागाढे दूरे पासवणे अणहियासे 18 अणागाढे ऽआसन्ने उच्चारे पासवणे ऽअहियासे 19 अणागाढे आसन्ने पासवणे अहियासे 20 अणागाढे मज्झे उच्चारे पासवणे अहियासे 21 अणागाढे मज्झे पासवणे अहियासे 22अणागाढे 1 थोडी शक्तिवालाहो ऊठने बैठने आदिके परिश्रमको सहन करसके तो ये से लगाके 12 तकके छ मांडले उपासरेके दरवाजेके अंदर डाबी तथा जीमणी तरफ धारने चाहिये। 2 रोगादि जरूरी कारण विना। 3 उपासरेसे बाहर नजीक । 4 थोडि अशक्तिवाले हो ज्यादा दूर जाने आनेके परिश्रमको नहीं सह सके तो ये 12 सेज लेके 18 तकके छ मांडले उपासरेसे बाहर धारने । 5 उपासरेसे बाहर सो हाथ तककी पडिलेही हुइ भूमिमें नजीक । 6 अधिक शक्ति हो. दूर जाने Aneke parizramako saha sake to ye 19 se लगाके 24 तकके छ मांडले धारने चाहिये । For Personal P U Only Page #82 -------------------------------------------------------------------------- ________________ नवकार स्तुति दूरे उच्चारे पासवणे अहियासे 23 अणागाढे दूरे पासवणे अहियासे 24 / गोचरी पडिक्कमु0 1 नवकार काउस्सग्ग कालग्रहण, गोचरचर्या गोच्रि। थंडिल्ला, वस्त्र,पात्रोंकी पडिलेहणादि । संभालो, वह,साधु । जिसको, चाहे,jo, kucha, anupayukta ho / logo kaalo,goarcriaa|thNddillaa,vsth,ptt,pddilehaa| saMbharau, so,saahuu|jssve,'j,kiNci,'nnuvutt अरगाथा देवसी पडिक्कमणेकी सरुआतमें जयतिहुअण. जय महायस0 चैत्यबंदन नमुत्थुणं0 अरिहंतचेइयाणं0 अन्नत्थ0 एक महावीर नवकार काउस्सग्ग, पालके नमोऽर्हत् पहली थुइ- मरति मन मोहन. कंचन कोमलकाय, सिद्धारथ नंदन. त्रिशलादेवी सुमाय्|मृग्नाय्क् लंछन.सातहाथ तनुमान, दिनदिन सुखदायक.स्वामी श्रीवईमान । लोगस्स0 सव्वलोए अरिहंतचेइयाणं0 अन्नत्थ0 1 नवकार काउस्सग्ग, दूसरी थुइ- सुरनरवर किन्नर. वंदित पद अरविंद, कामित भर पूरण. अभिनव सुरतरु क्ण्द्। भवियणने तारे. प्रवहण सम निशदीस, चोविसे जिनवर.प्रणमुं विस्वावीस्॥ पुख्खरवर दीवडे0वंदणवत्तियाए0 अन्नत्थ01 नवकार काउस्सग्ग, तीसरी थुइ अरथेकरी आगम.भाख्या श्रीभगवंत,गणधर ते गूंथ्या. गुणनिधि ज्ञान anNt|surguru पण महिमा. ॥ 4 ॥ में कही न के एकांत समलं सखसायर. मनशुद्ध सत्र सिद्धात । 3 / सिद्धाणं बुद्धाणं0 वेयावच्चगराणं0 For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ annattha0 1 नवकार काउस्सग्ग, नमोऽर्हत् चोथी थुइ- सिद्धायिका देवी. वारे विघन विशेष, सह संकट चूरे, पूरे आश ashess। अहो निश कर जोडी. सेवे सुरनर इंद, जंपे गुणगण इम.श्री जिनलाभ80 सूरिण्द्।4। नमुत्थुणं कहे अथवा उपर लिखी चार थुइकी जगह नीचे लिखी थुइयोंमेंसे कोइभी एक थुइ चार वेला बोलनीवीर कल्याण ते श्रेयरूपे मानियाए. माता be kUkhe mahAvIra to| sarva jina जननी कूखे e. आव्या कल्याण स्तुति ME कल्याण तिम धार तो॥भाण्खी जिन पडिमा पूजा e.RtuvaMtI न पूजे देव तो। जिन पूजती ऋतुवंती थाय e, पूजे न ते प्रभाविक देव तो ॥ 2 ॥ 1 देवानंदाने प्रभु कुखमें आए कल्याण श्रेय माना स्वप्नहरणसे उदासीनतादि मोहसे हो उससे कल्याण श्रेयरूप गर्भका हरण वह त्रिशला कूखे संक्रामण गर्भपणे से धारण - अकल्याणरूप नहीं माना, जैसाकि वीर निर्वाणरूप कल्याण होनेसे नंदिवर्द्धन गौतमजी आदिको मोहसे दुःख उदासीनतादि हुआ उससे वीर निर्वाण अकल्याण नहीं माना । 2 "पंच महाकल्लाणा (परम श्रेयांसि टीकामें), सव्वेसि जिणाण हवंति णियमेण । bhuvaNa'ccherayabhUyA, कल्लाणफला य जीवाणं । 30" पंचाशक पत्र 157, सब तीर्थंकरोंके पांच महाकल्याण श्रेय होते हैं अवश्य नियमसे जगतमें आश्चर्यरूप जीवोंको कल्याण फलवाले हो, इससे सब तीर्थंकरोंके च्यवन + अवतरण गर्भसंक्रमण गर्भधारण यह कुच्छ फरकसे झुदेजुदे नामसे एक महाकल्याण श्रेय शुभरूप ही नियमसे मानाहै,वैसा श्रीवीरका च्यवन अवतरण गर्भहरणही गर्भसंक्रामण के गर्भपणे धारण भी एक महाकल्याण श्रेयरूप ही मानाहै, अकल्याण अश्रेय अशुभ नहीं माना,और जन्म दीक्षा केवलज्ञान निर्वाण महाकल्याण माने गर्भनीच अपसद केना निंदाहै । For Personal Private Use Only Page #84 -------------------------------------------------------------------------- ________________ वीर च्यवन अवतरिया बे कूखे .गर्भधारणादि कल्याण जी.सवि जिन च्यवन. अवतरकुंकूखे. कल्याण गर्भधारणादि कल्याण जी। भारव्यु इंद्रे कूखथी.कूखे गर्भधारण.श्रेय त्रिशलाए कल्याण जी. उत्सवे । देववंदन. धनादि वर्षाए. इंद्रादि न मान्यु. अकल्याण जी।1॥ वीर वीरं देवं नित्यं वंदे 1 जैनाः पादाः युष्मान् पातु 2 जेनं वाक्यं भूयाद्भूत्यै 3सिद्धा देवी दद्यात् सौख्यं4 x "क्षत्रिय कुंडमां अवतर्योः" प्रविजयजी कृत महावीर चत्यवंदनम, "अवयरण जम्म निख्खमण,नाण निव्वाण पंचकल्लाणे । तित्थजयराणं नियमो, करंति 'सेसेसु खित्तेमु|" जिनभद्रीय बृहत्संग्रहणी पत्र 88. "गभ्भे (गर्भाधाने टीका) जम्म य तहा, णिरूखमणे चेक णाण न्निव्वान्ने। भुवणगुरूण जिणागं, कल्लाणा होंति णायव्वा । 31 ॥ " पचाशक पत्र 157,जिन अवतरण गर्भधारण श्रेय कल्याण फल जीवोंको माना है, OM "तं सेयं खलु ममवि समणं भगवं महावीरं देवाणंदाए माहणोए0 कु च्छीओ0 तिसलाए खत्तियाणीए. कुच्छिसि गभ्भत्ताए साहरा वित्तए0 के मन्ने कल्लामे फल." कल्पसूत्र, त्रिशलाकूखे महावीर अवतरिया, गर्भपणे धारण करनेकी आसोज बदि 13के दिन इंद्रने नमुत्थुणंसे देववंदन धनादि वर्षारूप उत्सव किया। वीर च्यवनमें देवानंदा कूखे अषाढ सुदि 6 कल्याण गर्भधारणमें उत्सव नहीं हुआ तीर्थंकरोंके निर्वाणमें अंधेग होता है ऐसा ठाणांगसूत्रमें है अकल्याण नहीं. "अकल्याणकभूतस्य गर्भापहारस्य"(ki0) "नीचैर्गोत्रविपाकरूपस्य अतिनिद्यस्य"(mu0)"करोषि श्री महावीरे, कथं कल्याणकानि षट् । yatteSvekama'kalyANaM, विप्र्नीच्कुल्त्व्त्ः॥"shriimhaaviiraim ब्राह्मणनीच कुलपणेसे एक अकल्याण,गुरुतत्त्व प्रदीप । यह पंचाशक कल्पसूत्रसे विपरीत प्रभुके अमर्णवावहै । EFFFFFFFFFFERSITY Jan Education International For Personal e Only Page #85 -------------------------------------------------------------------------- ________________ pajju सण स्तुति फफफफफफफफफफफफफस55 वीरेसित्तर छोडि.अंदर पचासे कही.संवच्छरी उपर नहीं कल्पे जी, सर्व तीर्थंकर, दिन पक्ष मास वर्ष, अधिक गिनतीमां जल्पे जी। ज्योतिष करंड. सर चंद पन्नत्तीए. चूर्णिए bhA~khe जिनभाणजी, 1 श्री कल्पसूत्र समाचारिमें "तेणं कालेणं0 समणे भगवं महावीरे रायगिहे नयरे0 एवमाइख्खइ0 उवदंसेइ x x सवीसैराए मासे वीक्कंते वासावासं पज्जोसवेमो, अंतरावि ya se kappai, nose kappai तं रयणि उवाइणावित्तए" (de0 lA0 कल्प0 पत्र 59) "अभिवढियमि वीसा (20), इयरेसु सवीसइ मासो (50)" कल्पनियुक्ति । "अभिवढियवरिसे (20) वीसतिराते गते गिहिणातं करेंति, तिमु चंद धरिसेमु (20) सवोसतिराते मासे गते गिहिणात करेति" निशीथचूनि । "यत्पुनरभिवाद्धतवर्षे दिनविंशत्या पर्युषितव्यमित्युच्यते तन्सिद्धांत टिप्पनानुसारेण, तत्र हि युगमध्ये पौषो युगांते चाऽऽषाढ एव वर्दूते, नाऽन्ये मासास्तानि च टिप्पनानि अधुना न सम्यगज्ञाचंतेऽतो दिनपंचाशतैव पर्युषणा संगतेति वृद्धाः" कल्पसूत्रावचूरि "अभिवविय संवच्छरस्स छब्बीसाई पब्वाई(पख्खाई" रद्रप्रज्ञप्तिसूत्र, "गोयमा! एगमेगस्स परखस्स धन्नरस दिवसा पन्नता" जबूदीप-सूर्य-प्रज्ञप्तिसूत्र, " अहिगा मासा अहिगा संबच्छरा य कालमि" दशवेकालिक नियुक्ति, "एत्य अधिमासगो चेव मासो गणिज्जति, सो विमाए समं वीसतिरातो भण्णति चेव" बृहत्कल्पचूर्णि, तीज तूटे तेरस बधे (अधिक हो तो प.ली और दूसरी उस तेरम अधिक तिथिको पाक्षिक प्रतिक्रमणमें एक पक्ष 15 रात्रिदिनकी गिनतीमें देवे, जैन पंचांगमें सर्व तीर्थकरोंने 15 दिनका पक्ष मानाहै, वास्ते. लोकिक वैष्णव पंचांगमे 13-14-16 दिनके पक्ष होतो आगे या पीछे 14 दिनके पक्षमें वह 1 अधिक तिथिका दिन परूखी पडिकमणेमें सब गिनतीही ले इसीतरह चेमासः संवच्छरी पडिवणे भी अधिक दिन पक्ष मास गिनतीमें लेतेहैं, 60 वर्षे अधिक संवच्छ भी सब गिनती में लेते है उपर पाठ प्रमाणे jaannnaa। ॥ 77 // For Personal Private Use Only Page #86 -------------------------------------------------------------------------- ________________ 84 siddha cakra श्रुतदेवी शुद्ध, बुद्धि देवे. श्रीजिनवचन प्रमाण जी ॥ 1 ॥ वं, सिद्धचक्रे. पंच परमष्ठिने.साधुपद कालु राख्युंजी,वंदु नवपद साधु. नहीं गांठ दसी 'ओघो. स्तुति पातरं कालु राख्युं जी'| वंदं नवपद साधु. चउदे उपगरणे. झोली जीवजतनाए bhA~khI जी.ओघ नियुक्त्यादिमां. नहिं मिथ्या चक्केसरी ! यो मति कृपा राखी जी॥ अष्टमी चउवीसे जिनवर, प्रणमुं हूं नितमेव |आत्थ्म् दिन करिये,चंद्रप्रभुजीनी सेव्॥ मूरति मन मोहे, स्तुति जाणे पूनम च्द्ण्। दीठां दुख जाये, पामे प्र्मान्ण्द्॥1॥ मिल चोसठ इंद्र, पूजे प्रभुजीना पाय्। 1 "अग्गंथिला दशिका" नहीं गांठवाली ओघेकी दशियां, छपि ओधनियुक्ति पत्र 214 / 2 गड्डि आवइणा अणुनाए सति लेवो गहेयब्वो" ("गाडिपतिकी आज्ञा होनेपर लेप-पडेभेका काला कीट-ग्रहण करना" ओघनियुक्ति पत्र 140) इससे पूर्वकालमें साधु गाडिके पैडेका काला कीट ग्रहण करते और उससे सपातरे रंगतेथे इसलिये पूर्वकालमें साधुओंके पातरे काले रंगके होतेथे । 3 "पत्ताबंधो, पात्रबंधो,येन पात्रं धार्यते बखखंडेन चतुरस्रेण" (पात्रबंध-झोलि वहहै, जिस चौखुणे वखखंडसे पातरे धारण किये जाते है" छपा प्रव. पत्र 118, ओघनि0 पत्र 208) "प्रयोजनं तु पात्रबंधपात्रस्थापनयो रजःप्रभृति रक्षणं xx उक्तं च-'रयमाइ रख्खणहा पत्ताबंधो (सचित्त रज तथा जीव आदिको बचानेके लिये पात्रबंध-झोलि-है' प्रव0 पत्र 120) इससे काष्ठ. पात्रकी तरह तुबपात्र तथा महिपात्र (घडा कीभी झोलि सचित्तरज जीवादिकी रक्षाके prayojanase hai| 555555555555 55555555555 155555555555555555 // 7 // Jain Educat ional For Personal Private Use Only www.nebrary.org Page #87 -------------------------------------------------------------------------- ________________ इंद्राणी अपछरा, करजोडी गुणगाय ॥ नंदीश्वर द्वीपे, मिल सुरवरनी कोद्द्। अठाही महोच्छव, करता होडाहोड ॥ 2 ॥ सेर्बुजा शिखरे, जाणी लाभ अपार्|चोमासे रहिया, गणधर मुनि प्रिवार्। भविपणने तारे, देइ dhrmupdesh। दुध साकरथी पिण, वाणी मीठी विशेष ॥ 3 ॥ पोषो पडिक्कमणो, करिये व्रत पचख्खाण । आठम तप करतां, आठ करमनी हाण ॥ आठ मंगल थाये, दिनदिन कोडि कल्याण । जिन सुखसूरि कहे इम.शासनसुरी सुजाण ॥ 8 ॥ वैठके नमुत्थुणं कहे एक एक खमासमणेसे में वांदे आचार्यमिश्रं 1 उपाध्यायमिनं 2 वर्तमान गुरुन् 3 सर्वसाधुन् 3, मस्तक नमाके हाथ थापके "सव्वस्स वि देवसिय दुचिंतिय दुम्भासिय दुच्चिट्ठिय मिच्छामि दुक्कडं" करेमि भंते !0 इच्छामि ठामि काउस्सग्गं जो मे देवसीओ0 तस्स उत्तरि0 अन्नत्थ0 आजुना0 वा 8 नवकारका काउस्सग्ग, पालके प्रगट लोगस्स, तीजे आवश्यककी मुहपत्ती पडिलेहण,2 वांदणा, 'इच्छाकारेण संदिसह भगवन् ! देवसियं आलौं?, इच्छं आलोएमि जो मे देवसिओ' साधु 'ठाणे कमणे0' श्रावक 'आजुना0 सात लाख0 सव्वस्स vi0' नीचे बैठके नवकार 3 करेमि भंते !03, साधुको चत्तारि मंगलं0, इच्छामि पडिक्कमिडं जो मे देवसिओ0, साधुको इच्छामि पडिक्कमिउं इरियावहियाए0 पगामसिज्जाए.' श्रावकको वंदित्तु, वांदणा 2, अभ्भुटिया, 2 वांदणा देवे। आयरिय उवज्झाए हाथ जोडके कहके चारित्र विशुद्धि निमित्त करेमि भंते !0 इच्छामि ठामि का उस्सगं जो मे देवसिओ0 तस्स उत्तरि0 अन्नत्थ0 2 लोगस्स वा 8 नवकारका काउस्सग्ग करे, पालके दर्शनविशुद्धि निमित्त लोगस्स0 सयलोए अरिहंत चेइयाणं बंदण annattha0, 1 logassa Jain tucation n ational For Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ श्रुतदेवी स्तुति 5555555FEEFFFFF5455555 क्षेत्रदेवो वा 4 नवकार काउस्सग्ग, पालके ज्ञानविशुद्धि निमित्त पुख्खरवर दोबढे वंदण. अन्नत्थ0 1 लोगस्स वा 4 नवकार काउस्सम्ग, पालके सिद्धागं बुद्धाणं0 मुअदेवयाए करेमि काउस्सग्गं annattha0,1 नवकारका काउस्सग्ग, नमोऽर्हत थुइ सुवर्ण0,खित्तदेवयाए करेमि काउस्सग्गं annattha0,1नवकारका काउस्सग्ग, नमोऽहंत्यासां0 थुइ उपर नवकार 1,छठे आवश्यककी मुहपत्ती पडिलेहे, 2 वांदणा, इच्छामो अणुसष्टिं नमो खमासमणाणं नमोऽर्हत्0, बैठके नमोऽस्तु वर्द्धमानाय0 नमुत्थुणं से नमोर्हत0 तक स्तवन वडा कहे ॥ ___ सुवर्णसे, शोभित, दो। बारे अंगवाली, जिनसे उत्पन्न हुइ। श्रुतदेवो, सदा, मेरेकोसंपूर्ण श्रुत(ज्ञान)की,संपदाकुं ॥ 1 ॥ सुवर्ण,शालिनी, देयात्। द्वादशांगी, जिनोद्भ्वा॥ श्रुतदेवी, सदा,मह्यमशेष,श्रुत, संपदा ॥ 2 ॥ जिन्होंके, क्षेत्रमें,गत(रहे), हैं । साधु(तथा), श्रावक आदि। जिनआज्ञाकुं, साधते हुए, वे। रक्षा करो, क्षेत्र देवतायें ॥ 1 ॥ यासां,क्षेत्र, ग्ताः,स्ण्ति। साध्व्ः,shraavkaadyH॥ जिनाज्ञां,साधयंत, स्ता। रक्षतु, क्षेत्र देव्ता:॥ विहारादिमें एक मकानसे दूसरे मकानमें जाय उस दिन बोलनेकी यह थुइ है। चार प्रकारके, स्ण्घ्को। देवी, मकानमें, रहनेवाली 2 करके, पापोंको, yh। karo. मुखकुं, अक्षय ॥ 1 ॥ 'च्तुर्व्र्न्नाय्,स्ण्घाय्। देवी, bhvn,vaasinii॥ nihatya, duritaa,nyessaa| karotu, sukha, "mksstN||1|| पख्खी चोमासी संवच्छरीमें श्रुतदेवो भवनदेवो क्षेत्रदेवीकी ये थुइयां बोली जाती है। 1 सोने जसी शरीरकी कांतिसे या अच्छे अक्षरोंसे ! 45555555555555555555 // 8 // Jain Education brinnational For Personal Private Use Only www.ininelibrary.org Page #89 -------------------------------------------------------------------------- ________________ F kamala patra jaise,विस्तीर्ण, नेत्र्वालो। कमलजैसे,मुखवाली,कमलके,मध्यभाग,समान, गौरो । कमलपर, बैठीहुइ, पूजने yogy। do, kamala da- kmldl,vipul,nynaa| kamala, मुखी,कमल, गर्भ, सम, गौरी। क्म्ले,स्थिता.भ्ग्व्ती। ददातु, ल स्तुति श्रुनदेवी, सिद्धिकुं 1 ॥ ज्ञानादि, गुणोंसे युक्त्। स्वाध्याय, ध्यान, संजममें, र्क्त्। भवन- 'shrutdevtaa,सिदि|1 ज्ञानादि,गुणयुतानां स्वाध्याय,ध्यान,संयम,रतानां वी स्तुति विशेष करो, मकानकी देवी। कल्याण, सदा, सब, साधुओंका ॥ 1 ॥ 90 विदधातु, 'भ्व्न्देवी। "शिवं, सदा, सर्व,साधूनां ॥ 1 ॥ जिसके, क्षेत्रको,सम्यग् आश्रय करके । साधुओंसे,साधो जातीहैं,(स्व)क्रिया |वा, क्षेत्रदेवता, hmeshaaN। होवो, हमको, मुखदेनेवाली ॥ क्षेत्रदेव- यस्याः, kssetrN,smaashriy| साधुभिः, साध्यते, क्रिया॥सा,क्स्सेत्र्देव्ता. नित्यं । भूया, नः, सुखदायिनी ता स्तुति नमस्कार हो, वर्द्धमान स्वामीको। सामना करनेवाले, कौसे। उस(कर्म)के जयसे,प्राप्तहुए, मोक्षवाले । परोक्ष स्वरूपवाले,मिथ्यास्वीओंको । "नमोऽस्तु, 'वीमानाय्। स्पर्द्धमानाय, 'क्र्म्न्ना॥ त्ज्ज्या,'वाप्त्,मोक्स्साय्। परोक्षाय, "कुतीर्थिनां । बर्द्धमा- - जिनके, विकस्वर,कमलोंकी, shrennone। प्रशंसनीय,चरण,कमलोंकी, श्रेणिकु,धारण करती हुइ । सरीखोंसे,ऐमा,मेलाप होना। प्रशंसायोग्य, नाय 'येषां, vikcaa,'rviNd,raajyaa| ज्यायः,क्रम,कमला,'ऽवलिं, द्ध्त्या॥ सदृशै,रिति. संगतं । प्रशस्यं. 1 गौर वर्णवाली । 2 जिनका सामना koi na karasake vase / 555555555555555 3555555555555555 namostu Jain Education international For Personal Private Use Only Page #90 -------------------------------------------------------------------------- ________________ # कहाहै, होवो, मोक्षके लिये, वे, जिनेंद्रदेव । / कषायके, तापसे,पीडित,जीवोंको, शांति । करताहै, जो,जिनेश्वरोंके,मुखरूप, मेघसे. के कथितं, संतु, शिवाय, ते,जिनेण्द्राः॥2॥ कषाय,तपा,'र्दित,जंतु,निर्वृतिः करोति, यो, जैन, मुखां,'बुदो, प्रगट हुआ। वह, जेठ, महिनेमें होनेवाली,वर्षाके, स्मान्। धारण करो,संतोषकुं,मेरे उपर, विस्तार, वान्निका।3। श्वासोश्वासकी, द्ग्त्ः|s,shukr,मासो,द्भ्व्, दृष्टि, स्न्निभो॥द्धातु, तुष्टिं, मयि, विस्तरो, गिरां॥3॥ 3श्वसित, मुंदर, गंधसे, आसक्त हुइ,भ्म्रीरूप्,ह्र्न्न्वाले। मुखरूप, चंद्रमाको, हमेशा, धारण करती है,जो,धारण करती है। प्रफुल्लित,कमलको, सुरभि,गंधा, 'ऽलोढ, भुंगी, kurNgN। mukha, zazina, मजलं, बिश्नति, 'या. बिभ्र्ति। विकच,कमल, म ऊंचे प्रकारसे, वह, होवो, अचिंत्य प्र्भाव्वाली। संपूर्ण, मुखको,करनेवाली, प्राणधारीओंको, 2श्रुतदेवी ॥ 4 ॥ मुच्चै, "सा,'स्त्व, 'चिंत्य प्र्भावा। "सकल,सुख,विधातृ, प्राणभाजां, shrutaaNgii॥4|| संसाररूप,दावानल स्के,तापको ,पान्नोजैसे। मोहरूप,धूलको, हरनेमें, पवनतुल्य । कपटरूप,भूमिकुं,खेडनेमें, तीखे, हलजैसे । नमताहूं, संसार स्ण्सार्".दावान्ल्.दाः.नीर्ण्। संमोह,धली, हरमो. स्मीर्ण्। माया,रसादारण,सार,सीरं । 'नमामि, वीर(प्रभु)कुं,मेरु पर्वत जैसे,धीरजवान् । / भावसे नमे हुए, देव, दानव, म्नुस्स्योण्के,राजाके। मुकुटों मेंके,विशेष चपल, कमलकी, श्रेणीसे, वीरं, गिरिसार्,धीर्ण्॥2॥'भावाऽव्नाम्,सुर्, दानव,मानवे, n। चूला, विलोल, कमला, 'ऽवलि, phax छठे आवश्यकके बाद अंतिम मंगलके लिये तो तीनही गाथा कहनी परंतु देव बंदनमें थइयोंकी जगह चोथी गाथाभी बोलनेमें आस्क्तीहै। 1 हरणका चिन्ह है जिसमें, 15 मे। चतरूप अण्ग्वाली। वनमें लगी हुइ आग्। 4शांत क्र्नेकेलिये। *साध्वीयां तथा श्राविका 'नमोऽस्तु varddhamAnAya'kI जगह 'संसार दावाऽकी तीन गाथा कहती hai । 555555555555555555 2 // Jain Education n ational For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ shobhit| samyak पूरे है, नमे हुए, लोगोंके,मनोवांछित जिन्होंने अत्यंत, नमताहूं, जिनराजके, चरणोंकुं, उन । / ज्ञानसे, मालितानि|स्ण्पूरिता,'भिन्त्,लोक्,स्मीहितानि। कामं,नमामि, जिनराज,पदानि, तानि । / 'बोधा में गंभीर,सुंदरपद,रचनारूप,पाणीके,पूरसे, मनोहर । जीव रक्षारूप,नहीं विरली,लहरोंके, मिल्नेसे,अगाध्,प्र्मान्न्वाले। चूलिकारूप,वेलावाले, गाध्ण्,supd,pdvii,niir,puuraa,'भिराम्ण्। जीवाऽहिंसा,'विरल,लहरी,संगमा,'गाह, देहं, / चूला, वेलं, मोटे अलावे रूप,रत्नोंसे,भराहुआ,कठिन अण्त्वाले। सारभूत श्रीवीरके,आगमरूप, समुद्रको, aadrshit,अच्छीत्र्ह्,सेव्ताहूं। जडमूलसे, गुरुगम, मणि,संकुलं, दूर पार्ण्। सारं, वीरा, 'ऽगम,जलनिधिं, सादरं, साधु, सेवे॥3॥आमूला, म चपल, 3रजकी,बहुलतावाली, सुगंध,Asakta hue,cpl,bhmroNkii,shrenniike| झंकार, शब्दसे, उत्तम, निर्मल, पत्रवाले,कमल उपरके, लोल,'धूली, बहुल,परिमला,'ऽलीढ,लोला, लि,माला। झंकारा,'ऽराव,सारा,'मल, दल, कमला, घरकी, भूमीमें, र्ह्नेवाली। कांतिके, समूहसे,शोभनेवाली, सुंदर, कमल(युक्त),हाथवाली,मुंदर,हारसे, मनोहर । वाणीके, समूहरूप, 'ऽगार,भूमि,निवासे ॥ छाया,संभार, सारे, वर, कमल, करे, तार्,हारा,'भिरामे। वाणी, संदोह, शरीरवाली,संसारसे,वियोग(मोक्ष)के,वरकुं, दे, मुझे,हेश्रुतदेवी!, प्रधान । / देहे, भव. विरह, 'वरं, देहि, मे, 'देवि!, सारं । 4 / भाषा स्तवन या नल्लासिक स्तवनादि बोले 1 अंतर रहित । 2 परस्पर । 4 आगम पात्थ्। 3 म्क्र्ण्द्वाली। 4 द्वादशांगीरूप । 555555555555555555 // 8 // For P P U Only Page #92 -------------------------------------------------------------------------- ________________ phaphaphapha भविका श्री जिनबिंब जुहारो, आतम परम आधारो रे ॥ bha0 श्री 0 ॥ जिनप्रतिमा जिन सारखी जाणो, न करो शंका काड् ॥ आगम वाणीने अनुसारें, राखो प्रीति सवाई रे ॥ bha0 ॥ zrI0 // // 1 // जे जिनबिंब स्वरूप न जाणे, ते कहियें किम जाणे ॥ भूला तेह अज्ञानें भरिया नहिं तिहा तत्व पिछाणे रे ॥ bha0 ॥ zrI0 // 2 // अंबड श्रावक श्रेणिकराजा, रावण प्रमुख अनेक । विविधपरें जिन भगति करता. पाम्या धर्म विवेक रे ॥ bha0 ॥ zrI0 // 3 // जिन प्रतिमा बहु भगतें जोता. होय निश्चय नृपगार ॥ परमारथ गुण प्रगटे पूरण, जो जो आर्द्रकुमार रे ॥ bha0 ॥ zrI0 ||4|| जिनप्रतिमा आकारें जलचर, छे बहु जलधि मझार ॥ ते देखी बहुला मत्स्यादिक, पाम्या विरति प्रकार रे ॥ 0 ॥ श्री 0 ॥12॥ पाचमे अंगे जिन प्रतिमानो, प्रगटपणे अधिकार ॥ सूरियाभ सुर जिनवर पूजा. रायपसेणी * मझार रे ॥ bha0 ॥ zrI0 // 6 // दशमे अंगे अहिंसा दाखी, जिन पूजा जिन राज ॥ एहवा आगम अस्थ मरोडी, करिये केम अकाज रे ॥ bha0 ॥ zrI0 // 7 // समकितधारी सतीय द्रौपदी, जिन पूज्या मन रंगे ॥ जो जो हो अरथ विचारी, छठे ज्ञाता अंगे रे ॥ bha0 ॥ zrI0 // 8 // विजयसुरे जिम जिनवर पूजा, For Personal & Private Use Only चिंतानणि पार्श्व जिन स्तवन 94 ॥ 84 ॥ Page #93 -------------------------------------------------------------------------- ________________ कीधी चित्त थिर राखी ॥ द्रव्यभाव बिहं भेदे कीनी, जीवाभिगम छे साखी रे॥म्ः ॥shrii0 ॥ 9 ॥ में इत्यादिक बहु आगम साखे, कोइ शंका मत क्र्जो॥ जिनप्रतिमा देखी नित नवलो, प्रेम घणो चित्त धरजो रे॥ bh0॥ zrI0 ॥ 10 // चिंतामणिप्रभु पास पसाये, सरधा होजो स्वाई॥ श्रीजिनलाभ सुगुरु नपदेशे, श्रीजिनचंद सवाई रे भ. श्री ॥ 11 ॥ वरकणय संख0 इत्यादि आगे लिखा बोले । उल्लासमान, चरणोंके,नखोंसे, निकलीहुइ,प्रभारूप,दंडेके, भानेसे,प्रान्नीओण्को। वांदनेवाले, दिखातेकी, तरह, प्रगट, निर्वाणके, लघु a- 'नल्लासि, कम,नख्ख,निग्गय, पहा,दंड, च्छलेणं, 'गीन्न्ण्। वंदारूण, दिसंत, इव्व, पयर्ड, निव्वाण । जित शा-मार्गकी, shrenniikuN। कुंदफूल,चंद्रजैसे,ऊजले,दांतोंकी,कांतिके, मिषसे, निकलेहुए,ज्ञान अण्कुरोण्के। उत्केरसमूहवाले,दोनोंही,दूसरे,(तथा)सोलमें म्ग्गा,'ऽव्लिण्॥ कुंदि,दु, जल, दंत, kNti,miso,niihNt,naannN'kuruu| kere, 'dovi.duijja,solasa. जिनेश्वरोंको, स्तनूंगा, क्षेमके करनेवाले ॥ 1 ॥ अंतिम,समुद्रके,पाणीकुं,जो मनुष्य,मापलेवे, अण्ज्लीयोण्से। कल्पांतकालके, पवनकुं, जो नर, जिणे,थोस्सामि, खेम्ण्क्रे॥1॥crm,jlhi,नीर्ण्. जो, मिणिज्जं,'जलीहिं । खय समय,समीरं, "जो, ॥ 5 ॥ जीतलेवे, चाल्से। संपूर्ण, आकाशतलकुं,अथवा, उल्लंघ जाय,जो देव, पगोंसे । अजित(नाथ कुं,अथवा.शांति(नाथ)कुं.वह, समर्थ है, जिणिज्जा, gie॥syl,nhylN, vA, laMghae, jo,paehiM |"ajiy,mhv,sNti, so,"samattho, ti stava For Personal Private Use Only Sibrary.org Page #94 -------------------------------------------------------------------------- ________________ ke स्तवनेमें । / तोभी, निश्चय,बहुमानपूर्वक,उल्लसित, भ्क्तिके,स्मुदाय्से। गुणके, कणकाभी, कीर्तन करूंगा, चिंतामणिकी trh। thunneuN॥2||'thvi. hu,बहुमाणु, ल्लासि, भत्ति, भिरेन्न्। गुण,कणमवि, कित्तेहामि, चिंतामणिव्व ॥ के संपूर्ण, अथवा, अचिंत्या, अनंत, सामर्थ्य से, इन्की। फलेंगे, जल्दी, सब, वांछित, निश्चय, मेरे । संपूण, अल, महव, अचिंता,'णंत,सामथओ, सिण्। फलिहै, लहु, सव्वं,वंछियं,णिच्छियं, me ॥3॥'syl, jagatke, हितकर्ता, नाम मात्रसे, जिन्के। दूर होतेहैं, जल्दी,दुष्ट(और)अनिष्ट,हाथियोंके, थोक । नमनेवाले,देवोंके,मुकुटोंसे,घसाएहुए, #जय, हियाणं, नाममित्तेण, जान्न्ण्। विहडै, लहु, दुछाऽनिठ्ठ,दोघट्ट,थडें ॥ नमिर, सुर,किरीडु, ग्घिट्ट, च्र्न्न्क्म्ल्वाले। हमेशां, अजित(तथा)शांति,उन, जिनेंद्रोंको, दन करताहूं । 4 / पसरतीहै, श्रेष्ठ,कीर्ती, बढतीहै,शरीरकी,दीप्ति(कांति । पायार्विण्दे|"स्य्य्, मजिय संती, ते."जिणिंदे, भिव्ण्दे॥4॥ पसरै, वर कित्ती, वढए, देह, दित्ती। विलसतेहै, भूमिमें, मित्रता, होतीहै, अच्छी प्रवृत्ति । स्फुरतीहै , उत्कष्ट, तृप्ति, होताहै, स्ण्सार्का,छेद्(naash)| जिनयुग के, कविलसइ, भुवि,मित्ती, 'जायए, "सुप्प्वित्ती। फुरै, परम,तित्ती, होइ, स्ण्सार्,छित्ती॥ 'जिणजुअ, चरणोंकी भक्तिमें,निश्चय,अचिंत्य मोत्ती,shktihai(जिस्से)| मनोहर,पगोंके,प्रचारवाला,bahuta, muNdr,shriirke,mroddvaalaa| प्रगट,अत्यंत रसके, OM पय, भत्ती, 'ही, अचिंतोरु, सत्ती ॥5॥'ल्लिय्, पय, पयारं भूरि,दिव्वं,'ग, हार्ण्। फुड,घण, रस, 1 चितवनमें नहीं आसके वैसी । 2 अजित-शांति प्र्भुकी। 3 भोगवते हैं। 4 होतीहै। 5 दूसरे सोलमे दो तीर्थकरों । 6 sthaapn। Jain Education international For Personal Private Use Only wrow.ininelibrary.orm Page #95 -------------------------------------------------------------------------- ________________ भावसे उदार, शृंगारसे, shresstth। देवताओंकी, strii(devii)oNne,jinke,drshnke,bhNgse,ddriihuikii| taraha.प्रणामकेलिये, उतावलो कराहै(जिनका), के भावोदार्,सिण्गार्,सार्ण्॥ अणिमिस, रमणि, 'j,द्ण्स्न्न्,च्छेय्,भीया। इव, पणमण, 'मंदा, कासि, नाटकरूप पूजन । / स्तुति करो,अजित,शांतिनाथकी,उन, करीहै, संपूर्ण shaaNtijinhoNne| सोनेकी,रजजैसी,पीलेरंगकी,छाजती है, जिन्होंकी, 'न्त्त्त्तोव्यार्ण्॥6॥ थुणह, अजिअ,संती, 'ते, 'कया,'सेस, स्ण्ती। कणय, रय, पिसंगा, छज्जए, जाण, # मूर्ति। उतावलसे, आलिंगन,शुरु करनेवाली.निर्वाणरूप, ल्क्स्स्मीके। पुष्ट,स्तनोंको, कोरे केसरके, कादेसे,पीले करतेहुएकी तरह 7 मुत्ती॥स्र्भ्स्,प्रिर्ण्भा, 'ऽरंभि, निव्वाण, ल्च्छी। घण, थण, घुसिणिक्कु,पंक, पिंगी कयव्व ॥ 7 ॥ बहुत प्रकारके,नयोंके,भेदवालाहै, वस्तु, नित्य, अनित्य । सत्य,असत्य,नहीं बोलने योग्य,बोलने योग्य, एक,अनेक है। इसवास्ते, खोटेनयोंसे. नय, भंगं, वत्थु,णिचं,अणिचं सद,'सद,'णभिलप्पा, ''lappa, megN,annegN||iy, kunaya, ke viruddha, atiprasiddha hai,aura,जिन्होंका । वचन, अवचनीय. उन', जिनोंकुं, स्म्र्ताहूं॥ पसरताहै, तीन लोकमें,तबतक,मोहरूप के विरुद्धं, सुप्पसिद्ध, तु, 'जेसिण्। वयण, मवयणिज्जं, ते,जिणे.संभरामि ॥ 8 ॥ पसरै, तियलोए, ताव, मोहं । अण्ध्कार्। भमताहै, जगद, ज्ञानरहित,बवतक,मिथ्यात्वसे,ढका हुआ। स्फुरताहै ,प्रगट,फलता हुआ, अनंत ज्ञानरूप,किरणोंके, पूर्वाला। 'ध्यार्ण्। भमै, जय, मसण्णं, ताव, मिच्छत्त, छण्णं ॥ फुरै, फुड,फलंता, 'णतणाणं, 'सु, पूरो। 1 shobhtii। 2 हरएक । रूपसे कहनेवाला । 4 वचनसे कथन नहीं करसके पैसा। 5 अजित -शांति नाथ do । 6 uugtaahai| FFFFFFFFFY=Y=Y=Y=Y=Y=Y=Y=Y=Y=Y=5! Jan Education a l For Personal Prese Only Page #96 -------------------------------------------------------------------------- ________________ प्रगट, अजित, शांतिका,ध्यानरूप,मूर्य, नहीं,जबतककि । / शत्रु, हाथी, सिंह,तृष्णा(तृपा), उष्ण(ताप),पाणी, चौर, आधि, 'पयड, मजिय, संती,ज्झाण,सूरो, 'न, जाव्॥9॥ अरि,करिहरि, तिण्हु, हं, बु.चोरा, 'ऽहि, व्याधिः । लडाइ,राजौपद्रव,मरकी, क्रूर, क्षुद्र, उप्स्र्ग्। नाश हो, अजित, शांतिको कीर्तनेपर, जल्दी, जातेहैं। अत्यंत घांठे, vaahii|smr,ddmr, maarii,rudd,khuddo.vsggaa|| palaya, majiya.संती.कित्तणे, झत्ति, ज्ण्ती। निबिडतर, 2 अंधेरेकेसमूह,भास्कर(मूर्य)से,फरसित हुएकी, तरह । 10 / भेली करी हुइ,पापरूप,लकडिओंसे,दीप्तहुइ,ध्यानरूप, अग्निकी.ज्वालासे। घेरायेहुएकी.. तमो हा, भख्खरा,'ऽलुंखिय, "व्व ॥ 10 ॥ निचिय,दुरिय, दारु, वित्त्,झान्न्,'ग्गि.जाला। परिगय, में तरह,उज्वल,चिंतबा हुआ,जिन्होंका, रूप्। सोनेके, कपकीर,रेखागत,कांतिका,चोर(तथा), क्र्ताहै। बहुत ,स्थिर, यहा~". लक्ष्मीकुं, मिव,गोरं, चिंतिअं, जाण, रूवं ॥ कणय,निहस,रेहा, कंति, चोरं, क्रिजा। चिर.थिर. मिह, लच्छि, अत्यंत, स्तंभित की हुइकी त्र्ह्।31॥ अटवीमें, पडेहुओंको, राजासे, त्रासित हुओंको । समुद्रकी,लहरों में, डूबतेहुओंको कैदमें,रहेहुओंको । गाद्ध्,स्ण्थ्ण्भिअव्व्।11॥'अद्द्वि,निव्द्दिआन्न्ण्,प्स्थिवु,त्तासियान्न्ण् । ज्ल्हि,ल्ह्रि,हीर्ण्तान्न्,गुत्ति,त्थियान्न्ण्। 5 जलतीहुइ, अग्निकी,ज्वालासे, आलिंगित हओंको,और, ध्यान्। करताहै, जल्दी,शांतिकुं, शांतिनाथ, अजित(जिन)का । 12 / घोडे, Entent जलिअ,जलण,जाला.'ऽलिंगिआणं, c,'झान्न्ण्|ज्ञ्न्यि, लहु,संतिं.संतिनाहा, जिआणं ॥12॥ह्रि, 1 मनके दुःख । 2 शरीरके दुःख । 3 कसोटी uprkii। 4 kaaltk| 5 jagatme / 6 blne| phaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphapha144 in Education national For Personal Private Use Only Page #97 -------------------------------------------------------------------------- ________________ हाथीयोंसे,परिकीर्ण(भरेहए),समर्थ,पाइदल सेनासे,पूर्ण । संपूर्ण, पृथ्वीके राज्यकुं, छोडके, आज्ञामें, त्त्प्र्। तृणकीतरह,वस्त्रमें लगेहूर, करि, परिकिण्णं, पक्क, पाइक्क, पुन्न्न्न्ण्। सयल,पुहवि.रजं, छंडिनं, आण,सजं ॥ तणमिव, पडलग्गं, जो', तीर्थंकर मुक्तिके, मार्ग! चारित्रकुं,अंगोकार कियेहए, होवो, वे,मेरेपर, प्रसन्न । 13 / पूनमके,चंद्रजैसे, मुखवाली, प्रफुल्लित, जे,जिणा, मुत्ति,मग्गं । चरण, ma'NuppavannA, हुंतु, ते,मे, पसन्ना ॥13॥छ्न्न्, ससि,वयणाहिं, फुल्ल, नेत्ररूप, कपलवाली । स्तनोंके,भारसे, नमीहुइ, मुट्टिसे, ग्राद्य, पेत्त्वाली। सुंदर,भुजारूप,लता(वेल)वाली,पुष्ट shronnisthl(kmr)vaalii|| nittu,प्पलाहिं । यण, भ्र्,न्मिरीहि,मुहि,गिज्झो,द्रीहिण्॥ल्लिय्,भुअ, लयाहिं, पीन्न्,सोन्नित्थ्लाहिण्। सदा, देवांगनाओंसे, बांदेगयेहै, जिनके, चरण । 14 / अर्श(मसा),किटिभरोग, कोढ,गंठिवाय,खांसी,अतिसार । क्षयरोग,ज्वर(ताव), की सय, सुररमणीहिं, वंदिया, जेसि,पाया ॥ 14 ॥ aris,kiddibh,kutthtth,ग्ण्त्थि,कासा,'इसार्। खय, जर, दणः, लून, वास, कंठशोप.पेट के रोग)! नख, मुख, दांत, आंख, कुंख, कओण्न आदि के रोगोंको । मेरे, जिनयुग के, चरण, वण,लुआ,सास,सोसो,दराणि ॥ न्ह्,मुः,द्स्न्न्,'च्छी,कुच्छि,क्न्न्न्नाऽऽइ,रोगे। मह, जिणजुअ.पाया, अच्छे प्रसन्नहए, हरणकरो । 10 / इस, मोटे,दुःखोंके, त्रासमें, पख्खीमें, चोमासीमें। जिनवरदो के, स्तोत्रकुं, संवच्छरीमें, अथवा, 'सुप्पसाया, ह्र्ण्तु॥15॥इय्, गुरु, दुह,तासे,पख्खिए, चाउमासे। जिणवरदुग, थुत्तं, वच्छरे, वा. ॥ 8 ॥ 1 अजित-शांति । 2 ग्रहण करने योग्य । 3 फोडे-फुनसी । 4 अजित-शांति । 5 दो तीर्थकर । + +th For Personal Private Use Only Page #98 -------------------------------------------------------------------------- ________________ 15555 35555555555555555555555 pvitr| पढो, मुणो, स्वाध्यायमें, और, ध्याओ, चित्त्में। करो, जाणो, विघ्नकुं, जिससे, नाश करो, जल्दी । 16 / पवित्तं । पढह,सुणह, सिज्झाए, a.jhaaeh,चित्ते। कुणह,मुणह, विग्धं, जेण, घाएह,"सिग्धं 16 इसतरह,विजया(राणी),जितशत्रु(राजा)के, पुत्र,हे श्री अजित, jineshvr!| तथा,अचिराराणी,विश्वसेनराजाके,पुत्र,पांचमे, चक्रीश्वर । # 'इय, विजया, जियसत्तु,पुत्त,सिरिअजिअ,जिणेसर! तह,ऐरा,विस्ससेण,तणय.पंचम.चक्कीसर । म तीर्थंकर,सोलमे,हेशांति(जिन) ! जिनवल्लभ(मूरिजी)ने,सम्यक्स्तवेहुए । करो,मंगल, मेरे,हरो दूरकरो, पापकुं, सपही, स्तवतेहुओंके । 17 तित्थंकर,सोलसम, संति ! 'जिणवल्लह ,स्ण्थु। कुरु, मंगल, मम,हरसु.दुरिय,मखिलंपि,धुणंतहा? Fix देवाधिष्ठितजैनशासनौन्नतिकारक प्रभाविकमूलजिनपडिमाकी अंगपूजाकरती युवान ऋतुवंती स्त्रीको ही निषेधसे सर्वमान्य श्रीजिनदत्तमरिजी उनके गुरु कल्याणवादी त्रिशलाकूखे वीरगर्भहरण संक्रामण गर्भधारण अकल्याणक नीच निंद्य विवादको हटानेवाले जिनवाहभसरिजी पहलेचैत्यवासी श्रीजिनेश्वरमरिजीके शिष्यथे, इनगुरुका चैत्यवासादिशिथिलाचार जानके पचमहात्रतादि शुद्ध चारित्रकी उपसंपदा प्राप्ति के लिये उनगुरुकी आज्ञा लेके सुंदर चारित्र संपत्तिवाले सुज्ञानी विशेष प्रसिद्ध सद्गुरु नवांग टीकाकार खरतरगच्छ. के नायक श्रीमद् अभयदेवसरिजीके शिष्य श्री जिनवाहभसरिजी हुए, इसीलिये खरतरगच्छनायक श्री जिनवाहभमरिजीकृत प्रश्नोत्तरकशितक' में श्री जिनवाइभसूरिजीनेही) अपने सद्गुरु कौन ? इस प्रश्नके उत्तरमें श्री जिनवल्लभसूरिजी ही लिखते है कि-"के वा सद्गुरवोऽत्र चारुचरणाः श्रीमुश्रुता विश्रुताः, श्रीमदभयदेवाचार्याः"(sto0 ra0 vi0 bhA0 पत्र 32) सूक्ष्मार्थ विचार सार्द्धशतक' टीकाकार चित्रवालगच्छके श्री धनेश्वरसरिजीभी लिखते है कि... जिणवल्लहगणिरइयं-श्री जिनवल्लभगणिनामकेन मतिमता sakalArthasaMgrAhisthAnAMgAdhaMgopAMgapaMcAzakAdizAtravRttividhAnAvAtAvadAtakIrtisudhAdhavalitadharAmaMDalAnAMzrImada'bhayadevamarINAM शिष्येण, कर्मप्रकृत्यादिगंभीरशास्त्रेभ्यः समुदधृत्य रचितमिदं" यही सत्य अभिप्राय छुपाके मिथ्या निंदा झूट बोलना महापापहै । Shishit For Personal Pre Use Only pinelibrary.org Page #99 -------------------------------------------------------------------------- ________________ jina नवकारका काउस्स लोगस्स वा भाषादिकी सज्झाय भयदेवमूरि, श्रेष्ठ, कनक, शंख, मूण्गीये। मरकतपन्ना,मेघके,सरखे(वर्णवाले),विनष्टहुए,मोहवाले सित्तर (युक्त),शत(sau170)कुं,जिनेश्वरोंके । saba, vrknnyaavr,knny,sNkh,vihum| maragaya,घण, सन्निहं, विगय, मोह्ण्॥ "सतरि, सयं, जिन्नान्न्ण्। सव्वा. 170 का देवोंसे पूजित, बांदताहूं । / | एक एक खमासमणेसे आचार्य मिश्रं उपाध्यायमिश्रं सर्वसाधून खमासमणा देके इच्छाकारेण संदिसहना मर,पूइय, वद ॥ 1 ॥ भगवन् देवसियपायच्छित्तचिसोहणत्थं काउस्सग्गकरूं इच्छं देवलिय0 करेमि काउस्सग्ग अन्नस्थ04 र 5 लोगस्स या 16 नवकारका काउस्सग्ग करके लोगस्स कहे खमासमणा देके इच्छा0 saM0 bha0 खुद्दोबद्दव ओहडावणत्थं काउस्सग्ग करूं - इच्छं खुद्दोव0 करेमि काउस्सगं अन्नत्थ0 4 लोगस्स वा 16 नवकारका का उसग्ग करे पालके प्रगट लोगस्स कहे खमासमणा0 इच्छा saM0bha0सज्झाय संदिसाउं खमा0च्छा0सज्झाय करूं नवकार भाषादिकी सज्झाय क्रे। नवकार खमा0इच्छा0saM0 भगवन् चैत्यवंदन कर (जो)श्रीसेढी,बदीके,किनारे,नगरमें श्रेष्ठ,श्रीस्तंभनपुर रूप,सुमेरु उपर । श्रीमानपूज्य, अभयदेवमूरि, पंडितराजने,अच्छीतरह रोपाहै । स्तंभन श्री सेढी,तटिनी, तटे,पुरवरे,श्रीस्तंभने, स्व्र्गिरौ|shriipuujyaa,'भ्स्स्देव्सूरि ,vibudhaa'dhiishaiH,स्मारोपित्ः। 1 नीलरत्न-पन्ना ! 2 खंभात । 3 देवोंके अधीश (इंद्र) तुल्य । 4 स्थापाहै । * यह श्री जिनवाल्लभ सृरिजीके गुरु तथा श्री जिनदत्त सूरिजीके दादागुरु श्रीअभयदेवसरिजी 155 स्तंभन पार्श्वनाथ प्रतिमा प्रगट करनेवाले और नवांग सूत्रोंकी टीका करनेवाले किस गुरुके शिष्यथे तथा किस गच्छको शोभानेवाले हुए यह तपगच्छके उपाध्याय श्रीशा सोमधर्मगणि मुसाधु सत्यवादी मारामृषाके त्यागी चे उपदेश सप्ततिका ग्रंथमें लिखते है कि-"पुरा श्रीपत्तने राज्यं, कुळगे भीम्भूप्ती। अभूवन भूतलेख्याताः, श्री जिनेश्वरमृरयः शमूरयोऽभयदेवाख्या-स्तेषां पट्टे दिदीपिरे। येभ्यः प्रतिष्ठामापन्नो,गच्छः खरतराभिधः । / श्रीदर्शवकालिक पर्युषण कल्पसूत्रादि सिद्धांत समाचारी, खरेतरे वर्तनसे खरतर विरुद श्री जिनेश्वरसूरिजीसे प्रसिद्ध हुआ इसके पहले श्री जिनेश्वरमरिजीके गुरु श्री वर्धमानसूरिजीके या kaffifthi55555544फ पार्श्व चै त्य वंदना Jan Education n ational For Personal Private Use Only Shorary.org Page #100 -------------------------------------------------------------------------- ________________ 15555555555555555555 सोंचागयाहै, स्तुतिरूप, ज्लोण्से,मोक्स्स्रूप्,फ्लोण्से,देदीप्य्मान्है,फ्न्नारूप्,प्त्र्वालाहै। पार्थ(प्रभु), कल्पवृक्ष, वह, मेरे, पूर्णकरो, हमेशां, संसिक्तः, स्तुतिभि, लैः, शिव,फलैः स्फुर्जत् ,फ्न्ना,प्ल्ल्व्ः|paarshv:,क्ल्प्त्रुः, स, मे प्रथयता, नित्यं । ___ मनोवांछित । / मनपोडा,शरीरपीडाको,हरनेवाले, देव । जीरावली(गाम)के मुकुत्त्म्न्नि। पार्धनाथ, जगत्केनाथ । नमनेवालोंके, मनोवांछितं ॥ 1 ॥ आधि, व्याधि, हरो, देवो। जीरावल्ली,शिरोमणिः ॥ पार्श्वनाथो, जगन्नाथो । नत, मालिक,मनुष्योंको,कल्याणके लियेहो।2॥ नाथो, नणां श्रिये ॥ 2 ॥ | नमुथ्थुणं0 से लेके जयवीयरायः आभवमखंडा मुधी पूरी है सो कहे खमासमणा देके। पूर्वजोंका चंद्रकुल कोटीगण बृहद्गच्छ वज्रशाखा वनवासीगच्छ कहने में आताथा इसीलिये नवांगसूत्र टीकाकार श्री अभयदेवरिजी महाराजने श्रीभगवती सूत्रकी टीकाके अंतमें अपने शिष्य और गुरुभाइ काकागुरु गुरु दादागुरुके पूर्वजोंका चंद्रकुल उसमेभी जो पाटपरंपरा है वही दिखलाइ है कि-"चांद्रे कुले सदनकक्षकल्पे, महागुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् । / तत्पुष्पकल्पी विलसद्विहार सद्गंधसंपूर्णदिशौक स्म्ण्तात्। बभूवतुः ziSyavarAva'nIcattizrutajJAnaparAgavaMtau / 2 / एकस्तयोः मूरिवरो जिनेश्वरः, ख्यातस्तथाऽन्यो भुवि बुद्धिसाग्र्ः। तयोविनेयेन विबुद्धिनाप्यलं, वृत्तिःकृतैपाऽभयदेवमूरिणा । 3 / तयोरेव विनेयानां, तत्पदं चानुकुर्व्तां। श्रीमतां जिनचंद्राख्य सत्यभूणां नियोग्त्ः। श्रीमजिनेश्वराचार्य, शिष्याणां गुणशालिनां । जिनभद्रमुनींद्राणा,मस्माकं चांघिसेविनः । / यशश्चंद्रगणेआढ, साहाय्यात्सिद्धिमाग्ता। परित्यक्ताऽन्यकृत्यस्य, युक्तायुक्तविवेकिनः । / यह मूल पाट परंपरा सरतर पट्टावली ग्रंथोमेंही मिलती है अन्यमें नहीं । mamamamama15555555555 // 22 // Jain Education n ational For Personal Private Use Only Page #101 -------------------------------------------------------------------------- ________________ श्री स्तंभनक(पुर)में,रहेहुए, paarshvnaath। स्वामीका, संपूर्ण, तीर्थोके, स्वामी। (स्वस्व तीर्थोकी,अच्छीउन्नतिके,कारणभूत । सुर, सिरि सिरिथंभणय, ठिय, पास्। सामिणो,'ऽसेस,तित्थ,सामीणं ॥ तित्थ, समुन्नै, कारणं । सुरा, भण असुरोंके,और, सब के ॥ इन, म, स्म्र्न्न्केलिये। कायोत्सर्ग, करताहूं, shktimujb। भ्क्तिसे,गुन्न्में,सुस्थित्र्हे। गाथा 2 सुराणं, च, सव्वसि ॥ 1 ॥ एसि, महें, srnn'tth|"काउस्स्ग्ग्ण्,क्मि, स्त्तीए॥भ्तीए, गुन्न्,सुत्थ्त्थिय्। संघकी, अच्छीउन्नतिके. निमित्त । / / बंदणवत्तियाए. अन्नत्थ0 4 लोगस्स वा 16 नवकारका 99 संघस्त, समुन्नै.निमित्तं ॥ 2 ॥ | काउस्सग्ग करे पालके प्रगट लोगस्स कहे । श्री जिनक श्रीखरतर गच्छ शृंगारहार, जंगम जुगप्रधान, भट्टारक, दादाजी, श्रीजिनदत्तसूरिजी चारित्र शल मूरि क चुडामणि आराधवा निमित्तं करेमि काउस्सग्गं । अन्नत्थ0 5 नवकार काउस्सग्ग प्रगट logss। jI काउ- श्रीखरतर गच्छशंगारहार.जंगम जगप्रधान.भट्टारक.दादाजी श्रीजिनकशलसरिजी चारित्र चडामणि स्सग्ग आराधवानिमित्तं करेमि काउस्स्ग्ग्ण्। अन्नत्थ04नवकार काउस्सग्ग प्रगट लोगस्स खमासमणा देके इच्छा0saM0bha0 चैत्यवंदन क्रूं। 100 ॥ चार kssaayruup,ptimll(shtru)ko,chednevaale| दुर्जया,कामदेवके,वाणोंको,तोडनेवाले । रसयुक्त ,प्रियंगु जैसे,वर्णवाले,गजजैसी, चाल्वाले। चउक्कसाय चै- 'चउक्कसाय, पडिमल्लु, ल्लूर्न्नु। दुजय,मयण, बाण,मुसुमूरणु ॥स्र्स्, पियंगु, वण्णु, गय, गामिन्। त्य वंदन मुश्किलसे जीताय वैसे । 2 नवीन । 3 नामक वृक्षके तुल्य नीले रंगवाले । datta ku 9555555555555555555Y Jain Educatio nal For Personal Private Use Only brary.org Page #102 -------------------------------------------------------------------------- ________________ 101 arhato भगवंत0 102 संथारा पोरिसी जयवंतेरहो, हे पार्श्व !, भुवनत्रयके, स्वामी ।1। जिसके शरीर की, कांतिका, समुदाय, चोकणा । शोभताहै, नागफणोंके, मणियोंके, जयन, पासु !, भुवगत्तय, सामिन ॥ 1 ॥ जसु, तणु, कंति, कडप्प, सिण्डिन । सोहै, फणि, मणि, किरणोंसे मिला हुआ। जैसे, नवीन, मेघहो (वैसे), बिजलीकी चमकसे लांछित । वह जिन, पार्श्व, विशेषपणे दो, वांछित ।2। किरण, SShi ॥न्ण्, नव, जलहर, तडिल्लय, लंछिउ ! 'सो, "जिणु, पासु, पयच्छड, वंछिउ । 2 / उपाध्याय । अरिहंत, भगवान, इंद्रोंसे, पूजित, सिद्ध, और, सिद्धिमें, रहेहुए । आचार्य, जिनशासनकी, उन्नतिकर्ता, (तथा) पूज्य, अतो, भगवन्त, इंद्र, महिताः, 'सिद्धा, श्व, सिद्धि, स्थिता । 'आचार्या, जिनशासनो, नतिकराः, 'पूज्या, श्री आगमके, अच्छे पढानेवाले, मुनिवर, रत्नत्रय के, आराधक । पांचों, ये, परमेष्ठियां, हमेश नृपाध्याय्काः॥ श्री सिद्धांत, सुपाठका, "मुनिवरा, रत्नत्रयाऽऽराधकाः । पंचइ, "ते, परमेष्ठिनः, प्रतिदिनं करो. तुमारा मंगल 121 | नमुत्थुणं 0 से लेके जयवीयरायः आभवमखंडा सुधी, पख्खी चोमासी संगच्छरीमें बडी शांति रोज "कुर्वंतु, "वो, मंगलं ॥ 1 ॥ छोटी शांति कहे, दोष लगा हो तो इरिया वही करे सामायिक पाले, पोषाती संथारा पोरसी भणावे । 3वार पापका अन्यकामको निषेधके, नमस्कारहो, क्षमायुक्त तपस्वी, गौतम आदि महामुनिओंको । नमस्कारहो, अरिहंतोंकुं । करताहूं, 'निसीहि निसीहि निसीहि, नमो, खमासमणाणं, गोयमाईणं, महामुणीणं । नमो, अरिहंताणं 0 3 | करेमि, 1 शोभित । 2 ज्ञान दर्शन- चारित्ररूष 3 तीन नवकार गिणके तीन 'करेमि भंते!' कहना For Personal & Private Use Only // 24 // www.jninelibrary.org Page #103 -------------------------------------------------------------------------- ________________ 19555 55555555 hebhagavan !, saamaayik| आज्ञा दो. हेज्येस्स्त्थ्द्धार्योसाधुओ। आज्ञ्यादीजिये,हेप्र्म्गुरो। मोटे,गुणरूप,रत्नोंसे, shobhit,shriirvaale| bhNte!,सामाइय्ण्03| अणुजाणह, जित्थिज्जा,!| अणुजाणह, prmguru!|guru,gunn,rynnehiN mNddiy,sriiraa| bahuta प्रतिपूर्ण हुइहै, पोरिसी। रात्रिके, sNthaaremeN,त्थ्ह्र्ताहूं।1। आज्ञा दीजिये, संथारेकी । गुरुकहेबाहुको, उसिगेक्र्के,द्दावे,पासेसे(सोवे)| बहु पडिपुन्ना, पोरिसी। राइय्,स्ण्थारे,त्थामि॥ अणुजाणह, sNthaarN। बाहु, वहाणेण,वाम,पासेणं ॥ के कुकुद्दिकीत्र्ह्',प्गोण्का,प्सार्ना। 2असमर्थहोतो,प्रमा(पूंजे),भूमिकुं3 / / संकोचे(भेलेकिये),गोडोंवाले । पासाफेरतेहुए, और, शरीरकुं, कुकुडि, पाय्,प्सार्न्न्। अतरंत, पमजए, भूमि ॥ 2 ॥ 'संकोइय, स्ण्द्दासा। नव्वट्टते, a, 'काय, म पडिलेहे । "द्रव्यादिका, उपयोग करे' / 6श्वासोश्वासकुं,सर्वथारोके,(द्वारादिको)dekhe । 3 / ydi(jo),mere,hojaay(to),prmaad(मृत्यु)| इस पडिलेहा ॥ द्व्वाइ,न्वोग्ण्। ऊसास, निरंभणा, 'ऽलोए॥3॥ 'जै, मे, हुज्ज, "प्माओ। इमस्स, क शरीरका, इस, रात्रिमें। आहार्कुण्,उप्धि(ब्था),देह्कुण्। सब, त्रिविधकरके, वोसिरायाहै । / आश्रव, कषाय, 10बंधन । देहस्सि, माइ,र्य्न्नीए॥ आहार, मुवहि, देहं । सव्वं tivihenn,vosiriaN||4||aasv,ksaay,bNdhnn| 1 उंचे अधर । 2 इसतरह पगपसारनेमें या एक पासे सुणेमें । 3 बादमे पगपसारे या पासाफेरवे । 4 जागनेपर । 5 मैं कौन और केसाई ?, यानि साधुहूं या गृहस्थ ?, ऐसे Wan विचारना 'द्रव्यौपयोग' मैं किस क्षेत्रमे हू~?, ऊंचे मजले पर हूं? या नीचे भूमि पर ? ऐसा विचारना क्षेत्र उपयोग' में प्रमत्तभावरूप रात्रिम सृताहूं , या अप्रमत्तभावरूप का दिनमें वर्तताहं,ऐसा विचारना 'काल उपयोग' इस समय मुझे मातरे आदिकी शंकारूप द्रव्यबाधा और राग द्वेषरूप भावबाधा है ? या नहीं ?,यदि है,तो कौनसी और कितनी है.' के ऐसे बिगारना भात्र उपयोग' है। ऐसा करने परभी निद्रा न हटे तो पोरिसौ भणानेवाला प्रतिज्ञा करता है । हिंसा-छुट चोरि कुशील परिग्रह । 9 कोध-मान माया लोभ |10राग्-द्वेस्स् । फफफफफफफफफफका -nindermational For Personal Private Use Only Page #104 -------------------------------------------------------------------------- ________________ kalaha(लडाइ),अभ्याख्यान, प्र्की,प्रिवाद्(निण्दा)| अर्ति(बेचैनी),र्ति(khushii),paishuny(चुग्ली)| कपटसे,झूट बोलना,और.मिथ्यात्व । कलहा, भिख्खाणं,पर, प्रिवाओ॥ अरै, रै, पेसुन्न्। माया, मोसं, च,मिच्छत्तं ॥ 5 ॥ वोसिरा(त्याग)दे, ये। मोक्ष मार्गके, संबंध, विनभूत (अण्त्राय्रूप्)| दुर्ग्तिके,निब्ण्ध्न्(कार्न्न्)| अट्ठारे, पापस्थानोंको । / / 'वोसिरसु, इमाइण्। मुख्खमग्ग,संसग्ग, विग्धभूआई ॥ दुग्गइ, निब्ण्ध्न्नाइण्। अठारस,पावठाणाई ॥ 3 ॥ के एकिलाहूं, मैं, नहीं है, मेरा, कोइ । न्हीण्हूं,maiN,any(duusre),kisiikaa| istrh,adiin(prsnn),mnvaalaa(hoke)| (nija)आत्माको,सीखदेताहै एगो,'ऽहं, नत्थि, मे,कोइ|'ना, 'ह,मन्नस्स क्स्सि॥ एवं, अदीण, मान्न्सो। अप्पाण,मणुसासह 7 एकहै, मेरा, शाश्वताहै, आत्मा। ज्ञान, दर्शन, संयुक्त । बाकीके, मेरे, बाहरके, पदार्थ । सब, संयोग लक्षणवालेहै , ॥ 7 ॥ एगो, मे, सासओ, अप्पा|'नान्न्,द्ण्स्न्न्,स्ण्जुओ॥सेसा, मे,बाहिरा,भावा। सव्वे, संजोगलख्खणा संयोगके कारण,(मेरे)जीवने । पामीहै,दःखोंकी, परंपरा । उस(कारण से,स्ण्योग्के,sNbNdhk(maine)| saba,trividhakarake, F // संजोग मूला, 'जीवेन्न्। पत्ता, दुख्,प्र्ण्प्रा॥"त्म्हा, संजोग, संबंधी सव्वं, तिविहेन्न्,वोसिरिआ। अरिहंत, मेरे, देव्है। जीबूं वहांतक, उत्तम साधु, गुरुहै। जिनेश्वरका,परूपाहुआ,तत्त्वहै । ऐसा,सम्यक्त्व,मैंने,ग्रहण कियाहै । 10 अरिहंतो, मह, देवो। जावज्जीवं, सुसाहणो गुरुन्नो॥जिन्न्,प्न्न्त्ण्. त्त्त्ण्। इय,सम्मत्तं मए गहिअं10 1 झूटा कलंक देना। 2 संयोगमात्रके है। : सत्य सिद्धांत hai। ॥ 9 ॥ For Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ चार, मंगल है, अरिहंत, मंगल है, सिद्ध, मंगलहै, साधु, मंगल है, केवलीका, परूपा, धर्म, मंगल है 11, चार, लोकमें उत्तमहै, चत्तारि, मंगलं, अरिहंता, मंगलं, सिद्धा, मंगलं, साहू, मंगलं, केवली, पन्नत्तो, धम्मो, मंगलं, चत्तारि, लोगुत्तमा, अरिहंत, लोक में उत्तम है, सिद्ध, लोकमै उत्तम है, साधु लोकमें उत्तम है, केवलीका, परूपा, धर्म, लोकमें उत्तम है । चार, शरणोंकुं, अरिहंता, लोगुत्तमा, सिद्धा, लोगुत्तमा, साहू, लोगुत्तमा, केवली, पन्नत्तो, धम्मो, लोगुत्तमो 12 ॥ चत्तारि, सरणं, स्वीकारताहूं,अरिहंतोंके,शरणकुं, स्वीकारताहूं, सिद्धों के, शरणकुं, स्वीकारताहूं, साधुओं के, शरणकुं, स्वीकारताहूं, केवलीने, परूपे, धर्मके, पवज्जामि, अरिहंते, सरणं, पवज्जामि, सिद्धे, सरणं पवज्जामि, साहू, सरणं पवज्जामि, केवली, पन्नत्तं, धम्मं, शरणकुं, स्वीकारता हूं। अरिहंत, मंगल है, अरिहंत, मेरे, देवता है । अरिहंतो ! किर्तिवंत (ऐसे), वो सिराता हूं, सरणं, प्व्ज्जामि13| अरिहंता, मंगलं, मंज्झ । 'अरिहंता, मज्झ, देवया । 'अरिहंता ! कित्तिअंताणं, 'वोसिरामि "त्ति पावगं (पापको) 14 सिद्धा य मंगलं मज्झ । सिद्धा य मज्झ देवया ॥ सिद्धा ! य कित्तिअंताणं । वोसिरामि त्ति पावगं 15 आयरिया मंगलं मज्झ । आयरिया मज्झ देवया । आयरिया ! कित्तिअंताणं । बोसिरामि ति पावगं ॥ 16 ॥ उवज्झाया मंगलं मज्झ । उवज्झाया मज्झ देवया ॥ उवज्झाया ! कित्तिअंताणं । वोसिरामि त्ति पावगं 17साहुणो मंगलं मज्झ । साहुणो मज्झ देवया ॥ साहुणो कित्तिअण्तान्न्ण्। वोसिरामित्ति पावगं 18 mere । 69696969 Jain Education Internationa For Personal & Private Use Only // 197 // www.jninelibrary.org Page #106 -------------------------------------------------------------------------- ________________ 5555555555555555 पृथ्वी, जल, अग्नि,मारुत(वायु) / एकएककी,सात, योनि, लाख्है। वनस्पतिके, प्रत्येक(तथा),अनंत(काय)में । दश,(तथा)चउदे, में 'पुद्ध्वि,द्ग्,अग्न्नि,मारुअ|इकिक्, सत्त, जोणि, ल्ख्खाओ॥व्न्न्, पत्तेय, अन्न्ण्ते। दस, चौदस, के योनिहै, लाख, 19 / विकलेंद्रिओंमें, दो दो(लाख्)| चार चार(लाख),aura, naarkii,(tthaa)devoNmeN| (aura)तिर्यंचोंमें होतीहै, . जोणि, ल्ख्खाओ॥19॥ विगलिंदिएसु, दो दो। चउरोचउरो, य, नारय, सुरेसु ॥ तिरिएसु, हुंति, चार्(लाख्)| चउदे, लाख(योनि),और, मनुष्योंमें ॥ 20 ॥ खमाताहूं.(मैं)सब जीवोण्को। सब, जीव, खमावो, मुझे । मित्रताहै, चुरो। चौदस,लख्खा , y,म्न्नुएसु॥20॥खामेमि, सव्वजीवे । सव्वे,जीवा, खमंतु, मे ॥ मित्ती, मेरी, सब, जीवोण्में। वैरभाव, मेरे, नहीं है, किसीसे ॥ 21 ॥ इसतरह, मैं, आलोच्के। निंदके,गुरुसावेनिंदके, दुगुंछितकुं3, है म मे,स्व्व्,भूएसु। वरं, मज्झ,"न, केन्नि॥22॥ एव.म 'हं, आलोइअ ! निंदिअगरहिअ, दुगुंछिअं अच्छीतरह । त्रिविधकरके, पीलाह्त्ताहुआ। वांदताहूं, जिनेश्वरोंको, चोवीसों । 22 / खमके", (और)खमवाके,मेरेको, ख्माओ। सम्मं ॥ तिविहेण, pddikNto। वंदामि, जिणे, चउव्वीसं ॥22॥ख्मिअ,ख्माविअ, मै, ख्म्ह्। 5 सब, जीवोंके निकाय । सिद्धोंकी, साखसे, आलोच्ताहूं। मेरे(किसीसे), वैर, नहीं है, भाव । 23 / सब, जीव, कर्मके, ॥ 9 ॥ सव्वह,जीवनिकाय । / सिद्धह, साख्,आलोय्न्न्ह्। मज्झह,वैर, न, भाव ॥23॥'स्व्वे,जीवा,क्म्म्, नी. .. अमरिनि पायो । 5 टमयोंके अपराधोंको खद क्षमा करके । 6खदके अपराधोंको दूसरोसे क्षमा कराके । 7 समुदाय । Jain Education national For Personal Pre ss Only Page #107 -------------------------------------------------------------------------- ________________ vshse| caude, raaj(lok)meN,bhmtehaiN| उनकुं.मैंने. सबकुं, ख्मायेहैं। मेरेकुंभी, वे(सव), खमाओ ॥ 24 ॥ 10व्स्। चौदह, राज, भ्म्ण्त्॥ ते, मे. सव्व, ख्माविआ। मज्झवि, तेह, ख्म्ण्त्॥24॥ पाक्षिका पख्खी चोमासी संवच्छरी पडिक्कमणेमें पहले देवसिक प्रतिक्रमण "जयतिहुअण" तीसोंमाथा चैत्यवंदनसे "वंदित्तु" समादि पति सतक करके खमासमणा देके ऽइच्छा0 संदि0 bha0! देवसिअं आलोइयं पडिक्कंतं पख्खी (या चोमासी वा संवच्छरी) मुहपत्ती क्रमण विधि पडिलेहूं?' गुरु कहे ऽपडिलेहेह, पुण्यवंतो! देवसीके स्थानमें पख्खी वा चोमासी या संवच्छरी भणजो, छींक जयणा करजो, मधुरस्वरे पडिक्कमजो, khA~seso विवरा शुद्ध khA~sajo, मंडलमें सावचेत रहेजो' इच्छं इच्छामि खमासमणो0 देके मुहपत्ती पडिलेही 2 वादणे, 'पख्खो वैक्कंतो' या 'चोमासी वैक्कंता' वा 'संवच्छरो वैक्कतो' इत्यादि जो हो सो बोलके ऽइच्छा0 saM0 bha0! संबुद्धा खामणेणं अभ्भुटिओमि अभ्भितर पख्खियं (वा चोमासियं या संवच्छरीयं) खामेउ' गुरु कहे 'खामेह' मस्तके अंजलि करतो थको ऽइच्छं खामेमि पख्खियं (चोमासियं-संवच्छरियं) एगस्स पख्खस्स पन्नरसण्हं दिवसाणं पन्नरसण्हं राइणं जं किंचि अप्पत्तियं.' (एकही पक्षमें तिथि क्षयहो और अधिकभी हो वो उसी पक्षके 15 दिनकी गिनतीमें लेनेहें, उस पक्षमें क्षय न हो तो आगे पीछे 14 दिनकेपक्षमें 15 दिन कहनेसे अधिक गिनतीमें लेतेहैं वास्ते 16 दिन नहीं बोलतेहैं, अधिक मास नहीं हो तो चोमासीमें 'चउण्हं मासाणं अट्टहं पख्खाणं वीसोत्तर सयराइंदिआणं जं किंचि0' अधिक मास हो तो ऽपंचण्हं मासाणं दसण्हं पख्खाणं पण्णासोत्तर सयराइंदिआणं जं किंचि0' संवच्छरीमें अधिक मास नहीं हुआ हो तो ऽबारसण्डं मासाणं चवीसहं पख्खाणं तिनिसयसहि राईदियाणं जं किंचि0' अधिक मास हुआ हो तो ऽतेरसण्हं मासागं छब्बीसह पख्खाणं tinisaya neu rAIdiyANaM 55555555555555555555 // // Jan Education n ational For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ फफफफफफफफफफा जं किंचि0' कहे, दो साधु बाकी रहते हो तो पख्खीमें तीन चोमासीमें पांच संवच्छरीमें सात साधुको खमावे, "इच्छा0 saM0 bha0 पख्खियं (चोमासीयं वा संवच्छरियं) आलो?' गुरु कहे 'आलोएह' शिष्य कहे ऽइच्छं आलोएमि जो मे पख्खीओ0 (चोमासिओ0 संवच्छरिओ0) बाद कहे ऽइच्छा0 संदि0 bha0! पख्खी (चोमासी संवच्छरी) अतिचार आलौं?' गुरु कहे, 'आलोएह,' बाद 'इच्छं नाणंमि' इत्यादि अतिचार बोलके "सव्वस्स वि पख्खिय (चोमासिय संवच्छरिय) दुचिंतिय दुम्भासिय दुञ्चिठिय 5 इच्छाकारेण संदिसह (गुरु कहे पख्खीये 'चउत्थेण पडिक्कमह' चोमासीये 'छट्टेण पडिक्कमह' संवच्छरीये 'अट्टमेण पडिक्कमह') इच्छं तस्स मिच्छामि दुक्कडं" बोली 2 vA~daNe देके ऽइच्छा0 saM0 bha0! देवसियं आलोइयं पडिकंतं पत्तेयखामणेणं अभ्भुटिओमि । अभ्भितर0' इत्यादि पहले कहा वैसा कहके सबकुं खमावे, 2 vA~daNe देके ऽइच्छा0 saM0 bha0 देवसियं आलोइयं पडिकंतं पख्खियं । + (चोमासियं संवच्छरियं) पडिक्कमावेह' गुरु कहे 'सम्म पडिक्कमह' बाद पख्खी मूत्र बोलनेवाला साधु 'इच्छं करेमि भंते ! + इच्छामि पडिक्कमिडं (इच्छामि ठामि काउस्सग्गं) जो मे पख्खिओ (चोमासिओ वा संवच्छरिओ) ऐयारो kao0' कहके खमासमणा देके ऽइच्छा0 संदि0 bha0! पख्खी मूत्र (चोमासी सूत्र संवच्छरी मूत्र ) संदिसाउं?' गुरु कहे 'संदिसावेह' फेर 'इच्छं इच्छामि खमासमणो0 इच्छा0 saM0 bha0 ! पख्खीसूत्र (चोमासी सूत्र वा संवच्छरीमूत्र ) कई ?' गुरु कहे ऽकवेह बाद तीन नवकार गिणके पख्खीमूत्र बोले, साधु नहीं हो तो एक श्रावक खमासमणा देके 'भगवन् ! मूत्र भणुं ?, इच्छं' कहके तीन नवकार गिणके पख्खीमूत्रके स्थानमें 'वंदित्तु मूत्र' कहे, मुणनेवाले ऽइच्छामि ठामि kAussaggaM'ke बाद 'तस्स उत्तरि0 अन्नत्थ0' कहके काउस्सग्गमें खडे या बैठे हुए सुणे, अंतमें सबजने खडेहोके काउस्सग्ग पारके तीन नवकार गिणे, बैठके 3 नवकार 3 करेमिभंते !0, साध 'चत्तारिमंगलं0 इच्छामि पडिक्कमिडं जो me0 इच्छामि पडिक्कमिउं इरियावहियोए0 इच्छामि पडिक्कमिउं पगामसिज्जाए' kahe, Jain Education tranerational For Personal Pre ss Only www.n ary.org Page #109 -------------------------------------------------------------------------- ________________ श्रावक 'इच्छामि पडिक्कमिउं जो me0 वंदित्तु0' कहे, खमासमणा देके ऽइच्छा0 saM0 bha0 ! मूलगुण उत्तरगुण विशुद्धिनिमित्त काउस्सग्ग कर? गुरु कहे 'करेह' बाद 'इच्छं करेमिभंते ! इच्छामि ठामि काउस्सग्गं0 तस्स उत्तरि0 अन्नत्थ0' कहके पख्खीमें बारे लोगस्सका चोमासीमें वीस लोगस्सका संवच्छरीमें चालीस लोगस्स उपर एक नवकार काउस्सग करे, पारके प्रगट लोगस्स कहे, बैठके मुहपत्ती पडिलेटे. 2 बांदणे, 'इच्छा0 saM0 bha0! समाप्तखामणणं अभ्भुट्टिओमि अभ्भितर0' इत्यादि पहले कहा वैसे खमावे, खमासमणा देके ऽइच्छा0 saM0 bha0! परखी(चोमासी संवच्छरी) समाप्ति खामणा खामुं । ' गुरु कहे 'खामेह' श्रावक साथ हो तो गुरु कहे ऽपुण्यवंतो! चार वार खमासमणा देइ तीन तीन नवकार कही पख्खी (चोमासी संवच्छरी) समाप्ति खामणा खामेह' साधु एक एक खमासमणा देतेहए जीमणा हाथ गुरुके सामे थापके "इच्छामि खमासमणो पियं च मे जं bhe0" इत्यादि चार खामणे खामे, श्रावक तो खमासमणा देतेहुए मस्तक नमाके चार वेला तीन तीन नवकार गिणे, चोथे खामणेके अंतमें गुरु कहे 'नित्थारगपारगा होह' सब जणे कहे 'इच्छामो अणुसहि' एक साधु कहे 'इच्छकारि' भगवन् ! पसाओ करी परुखी(चोमासी संवच्छरी) तप प्रसाद कराओजी' गुरु कहे ऽपुण्यवंतो! पख्खीके लेखे एक उपवास 2 आंबिल 3 निवी 4 एकासणा 8 वियासणा दो हजार सज्झाय करी 1 उपासनी पेठ पुरजो, (चोमासीमें ये उपवासादि सब दुगुणा और संवच्छरीम तिगुणाकहे) पख्खियं (चोमासिय संवच्छरियं) समत्तं देवसिथ भणिज्जाह' (पख्खी चोमासी संवच्छरी समाप्त देवसी भणजो) सबजणे कहे 'थ्त्ति'| साधु आषाढ चोमासीम खमा0 देके कहे ऽइच्छा0 saM0 bha0! पीठकलग संदिसाउ~, गुरु कहे 'संदिसावेह' शिष्य 'इच्छं इच्छामि खमा0 इच्छा0 saM0 bha0 पीठ फौग पडिग्ग? गुरु कहे 'प्द्दिग्घेः'| कातिक चोमासीमें खमा0 देके कहे ऽइच्छा0 saM0 bha0? पीठफलग विसर्जु ?' गुरु कहे 'विस्र्जेः'| दो बांदणे देके हपेशकी तरह देवसी पडिक्कमणा करे, परंतु मुयदेवीका काउस्सग्ग करके "कपलदल विपुलनयना" Jain Education international For Personal Pre Use Only Page #110 -------------------------------------------------------------------------- ________________ 104 छीका दि दोष निवारण विधि 105 आजत शांति स्वनन ताक्म् श्रुतदेवी थुइक, बाद 'भवणदेवया करेमि कासगं अन्नत्थ0 ' कहके 1 नवकारका काउस्सग्ग, पारके " नमोऽर्हतः ज्ञानादिगुणयुअर्तिओ" कहे, बाद क्षेत्रदेवीका काउस्सग्ग "यस्याः क्षेत्र समाश्रित्य 0 " थुइ कहे, " नमोऽस्तु वर्द्धमानाय " की तीनों गाथा गुरु कहदे बाद सब कहे, स्तवनकीजगह अजिसंताकहे, देवसियपायच्छित खुद्दोत्रद्दव काउसग्गकरके प्रगटलोगस्स कहे बाद साधु खमा0 देके ऽइच्छा0 saM0 bha0 ! असज्झाइय अणाउत ओहडावणत्थं काउस्सग्ग करू~ ?' गुरु कहे 'करेह' बाद 'इच्छं असज्झाइय0 करेमि काउस्सग्गं अन्नत्थ0 ' चार लोगस्स काउस्सग्ग, प्रगटलोगस्स कहे, सझाय चैत्यवंदन लघुस्तवनके स्थान में उवसग्गहरं स्तोत्रकहे, पडिक्कमणा पूराहुए वाद चक्क सायकाचैत्यवंदनादिकरे गुरुकी आज्ञासे एकश्रावक " नमोऽर्हत0" कहके वडिशांतिकहे, दूसरे सुणे सब दादाजीका स्तवन कहे । पख्खी चोमासी संवच्छरी पडिक्कम में पाक्षिकादि मुहपत्ती पडिलेहणसे पाक्षिकादि समाप्तितक छींक हो तो ऽखुद्दोवद्दव 0 ' के पहले या पडिक्कमणेके अंतमें खमा0 'इच्छा0 saM0 bha0 ! अपशकुन दुर्निमित्तादि ओहडावणत्थं काउस्सग्ग करूं ?, इच्छं अपशकुन अन्नत्थ0' 1-2-3 नवकारके तीन काउसरग, उपर क्रमसे 1-2-3 नवकार प्रगट कहना, बने सो विशेष तप पूजादि करना । देवी आदि पांचों विस्कमणोंमें विल्लि (मिनी) मंडल में आडि फिरे तो पक्किम के अंत में उपर लिखे मुजब तीन काउस्सग्ग kare, ater arrest बाद प्रगट तीन नवकार गिनके आगे लिखी गाथा तीन वेला कहे डावे पगसे तीनवार भूमिकुं दवावेजासा काली कब्बडी, अख्खहि कक्कडियारी । मंडलमांहे संचरी, हय पहिय मज्जारी ।1। अजितनाथकुं,जीते हैं सत्रभयजिन्होंने ऐसे । शांतिनाथकुं, और, प्रशांत हुएहै, सब,गद (रोग), पाप जिनके ऐसे । जगत् के गुरु, शांतिरूप, गुणके, अजियं, 'जिअ सव्व भयं । 'संतिं, च, पसंत, सव्व, गय, पावं ॥ "जयगुरु, संति, गुण, For Personal & Private Use Only // 102 // www.jninelibrary.org Page #111 -------------------------------------------------------------------------- ________________ krnevaale| (ina दोनोंही,जिनवरोंको,प्रणिपात(नमन)करताहूं । 11 गाथा छंदहै । नष्टहुए, खराब, भाव्वाले। उनकुं, मैं, विपुल(मोटे),तपसे, क्रे। दोवि, जिणवरे, पणिवयामि ॥ 1 ॥ गाहा । ववगय,मंगुल, भावे। ते.'हं, विनल, तव, निर्म्ल्,स्व्भाव्वाले। निरुपमर,महा(मोटे)प्रभाववाले । स्त्नूण्गा,अच्छीत्र्ह्देखे,स्द्भाव्वाले3।2। गाथा। सर्व, दुःख प्रशांत hogaye haiN। knimml,shaave||niruvm, mhppbhaave| thosAmi, sudiThTha,sAbhAve ||2||gaahaa|'svv.dukhkhppsNtiinnN / / OM sarva,पाप प्रशांतहोगयेहैं जिनके । सदा,नहीं जोतानेवाले,shaaNthe(ऐसे)| न्म्स्कार्हो,अजित्,shaaNtinaathkuN|| zloka chNd| he ajitajina !, savva, paavppsNtinnN|| *sayA, ajiya,saMtINaM / namo, ajiy,sNtinn||silogo| अजियजिण!.. जमुखकुं,पवर्तानेवालाहै । तुमारे,पुरुषोमें उत्त्म्,नाम्का,कीर्त्न्(स्त्व्न्)| वैसेही,धीरजता,मतिकुं,प्रवर्तानेवालाहै । तुमारा, तथा, हेजिनोत्तम, 'सुह, प्प्व्त्त्न्न्ण्। तव, पुरिसुत्तम, नाम, कित्त्न्न्ण्॥ तहय, धी, मै, प्पवत्तणं । तब, य, जिणुत्तम, में शांतिनाथ !,कीर्त्न्(स्म्र्न्न्)।4। मागधिका छ्ण्द्। "क्रियाओंके,विधि(करने)से,संचेहुए, कर्मके, क्लेशोंसे,विशेष छुडानेवाले । 5नहींजीतानेवाला, संति!, कित्तणं ॥4॥माघिया। 'किरिया, vihi,sNciy,kmm,kiles,vimukhkhyrN| "अजियं. भराहुआ,और, (ज्ञानादि)गुणोंसे,मोटे मुनियोंकी, सिद्धिकुं गया(पामा)हुआ । अजितनाथको, और, शांतिनाथ महामुनिको, इसीतरह, निचिअं. `च, गुणेहिं, "महामुणि, सिडि गयं ॥ "अजिअस्स. य. "संतिमहामुणिणो, 'ऽविय, 103 ॥ अजित शांतिदोतीर्थकरोकुं । 2अन्यकिसीकी ओपमा न लग सके वैसे । विद्यमान जीवाजीवादि पदार्थोको देखनेवाले । 4कायिकीआदि पांच,या पच्चिस 1 5अन्यदेवोंसे । 6aNimAdiATha 55555555554 Jain Education n ational For Personal & Pre Use Only Emininelibrary.org Page #112 -------------------------------------------------------------------------- ________________ असंतोष अज्ञान रूपा शांति क्र्नेवाला(ऐसे)| हमेशां मेरेको,निवृत्ति(मोक्ष)का, कारणहो,और,(किया नमस्कार । / आलिंगनक छंद । हेपुरुषो!, yadi(jo), sNtikrN| सययं,मम, निव्वुइ, कारणयं, च,"नमंसणयं ॥ 5 ॥ आलिंगणयं |'पुरिसा!, जै, दुःखके निवार्न्न्कुण्। यदि, और, विशेष मांग(शोध)ते हो?(तो), सुखके कारणकुं । अजित(नाथ)के,शांति(नाथ)के,और, भावसे । अभयके दुख्ख्वार्न्न्ण्। जै,'अ, विमग्गह ?, "सुख्ख्कार्न्न्ण्॥ अजिअं, 'संति, "c,"भावो। अभ अम- करनेवाले, शरणकुं, अंगीकार करो । 6 / मागधिका छंद । अरति से,रतिसे,2अंधेरेसे.विशेषरहित,उपरत(रुके हुए,ज्रा(बुद्धापा),म्स्न्न्वाले। में यकरे, सरणं, पवज्जहा ॥ 6 ॥ माघिया। अरै, रै,तिमिर,विरहिय, मुवरय, जर, म्र्न्न्ण्। देव,अमुरकुमार, सुवर्णकुमार,नागकुमार के,पतियोंने,आदरसे,नमस्कार कियेहुए। अजितनाथकुं, मैं भी, और,अच्छे न्याय नीतिमें, सुर, असुर, गरुल, भुयग, वै, पयय, पणिवैयं ॥ "अजिअ, महमवि, य, 'सुनय नय, निपुण(हुशियार),अभय करनेवाले । शरण, जाकर, भूमि स्वर्गमें जन्मेहुओंसे ,पूजित, निरंतर, नजीक नमताहूं 7 संगतक छ्ण्द्। निनण, मभय क्र्ण्। सरण,मुवसरिय, 'भुवि दिविज, महिअं, सयय, मुवणमे ॥ 7 ॥ sNgyyN। ke usa,aura, जिनोत्तमकुं, उत्तम, अंधेरेरहित,सत्व या सत्र,धरनेवाले । आर्जव(सरलता),मार्दव(नम्रता),शांति,विमुक्ति (निलेभिता),समाधिके, तं, च, जिणुत्तम, मुत्तम,नित्तम, सत्त, ध्र्ण्। अज्जव, महव, खंति, विमुत्ति, समाहि. 3 वैमानिक । 4 मुकुटमें गरुडके चिन्हवाले । 5 ज्योतिषि ब्यंतरदेव विद्याधर । इंद्रादिने । मनुष्य-देवोंसे । 8अत्यंत,अज्ञानके : 9शुभ ध्यानरूप अग्निमें कर्मोक् होमनेरूप भावयज्ञ । 155 Jain Education n ational For Personal Private Use Only Aurunm.ininelibrary.org Page #113 -------------------------------------------------------------------------- ________________ nidhi(khjaane)| शांति करनेवाले,प्रणाम करताहूं,दमनेमें उत्तम,तीर्थ क्र्नेवाले। शांतिनाथमुनि,मेरेको,शांति, समाधिका वर,देनेवालेहो । निहिण्॥ संतिकरं, "पणमामि, "damuttama, titthyrN| 'संतिमुणि,मम,संति,समाहिवरं, दिसन 1E सोपानक छंद । श्रावस्तीके, पूर्वराजा, और,उत्तम,हाथीके,मस्तकजैसे,प्रशस्त(अच्छे), विस्तीर्ण,संस्थानवाले । स्थिर(मजबूत),सदृश सोवान्न्य्ण्। सावत्थि,पुव्वपत्थिवं, ca, 'vara,hatthi,matthaya, pstth,vicchinn,sNthiyN| thira, sariccha, वक्षम(छाती)वाले,मदोन्मत्त, लीला करतेहुए, उत्तम,गंधहस्तिके,प्रस्थान(चाल)से,चलनेवाले,संस्तव(स्तुति)के,योग्य । हाथीकी,मूढजैसे,बाहुवाले, वच्छं, मयगल,लीलायमाण,वर,गंधहत्थि, पत्थाण, पत्थियं, संथवा, 'रिह्ण्। हत्थि,हत्थ, बाहु~, तपायेहुए,कनकके,आभूषणतुल्य,निरुपहतस्वच्छ,पीले रंगवाले,अतिउत्तम,लक्षणोंसे,उपचितयुक्त,सौम्य,सुंदर,रूपवाले । श्रुति(कान)को,सुखदायी, धंत,कणग, रुअग, निरुवहय, पिंजरं, पवर, लख्खणो, vciy,som,caaru,रूव्ण्। "सुइ, सुह, मनको,भानंदकारी अत्यंत, रमणीय, उत्तम, देवदुंदुभीके,अवाजजैसी,मधुरतर(अतिमीठी),शुभवाणीवाले । 9 / वेष्टक छंद । अजितनाथकुं,जीताहै, मणा,'भिराम,परम,रमणिज्ज,वर,देवदुंदुहि,निनाय, महुरयर, सुह्गिर्ण्॥9॥वेद्द्द्धो। अजिअं, जिया, (कर्म)शत्रुका,समूह जिन्होंने । जीताहै,सर्वभय जिन्होंने,संसार प्र्वाह्के.dushmn(ऐसे)| प्रणाम करताहूं, मैं, आदरसे । पापकुं, अतिशांत करो, रि, ग्न्न्ण्। जिअ, सव्वभयं, भवोह, रिनं ॥ 'पणमामि, अह्ण्,प्यो|"पाव्ण्, पसमेन, ॥ 10 ॥ 1 पांचों इंद्रियोंको जीतनेवाले । 4 चतुर्विध संघकी स्थाप्ना। 2 अयोध्याकाही दूसरा नाम है । 3 गृहस्थावस्थाके । For Personal Private Use Only E mainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ mere, hebhagavan ! / 10 / रासालुब्धक छ्ण्द्। कुरु,जनपद(देश)में,हस्तिनापुरके,नरेश्वर(राजा)थे,पहले, बादमें, मोटे चक्रवर्तीके,भोगोंकुं, 'मे, भयवं! ॥10॥रासालुद्दो। कुरु,जणवय,हत्थिणानर,नरीसरो, पढम, तओ,महाचक्कवट्टि,भोए.. (ऐसे)महाप्रभाववाले । जो, बहोत्तर, घरवाले,उत्तम, हजार, श्रेष्ठ,नगरोंसेर,निगमोंसे युक्त,जनपद(देश)के,पतिथे, बत्तीस, राजाओंसे, के "म्ह्प्प्भावो|'जो, बावत्तरि 'पुर, वर, सहस्स.वर, नगर, निगम, जणवय, वई.बत्तीसा, राय, उत्तम, हजार, अनुसराणे, मार्ग्वाले। चउदे, उत्तम,रत्नोंके, नव, मोटी,निधिओंके,चोसठ, हजार, अतिश्रेष्ठ,युवति(स्त्री)योंके,, वर, सहस्सा, 2'न्नुयाय्,म्ग्गो॥ चनदस,वर,रयण,नव,महा, निहि,चनसठ्ठी,सहस्स, पवर, जुवईण, मुंदर प्ति(और्)| चौरासी, घोडे, हाथी,रथोंके, सौहजार(लाख), स्वामी, छन्नु, गामोंके, करोड, स्वामी, हुएथे, जो, सुंदरवई । चुलसी, हय,गय, रह,सयसहस्स,"सामी,छन्नवै, गाम, कोडि,"सामी, आसी, जो, OM भरतक्षेत्रमें, भगवान् । 11 ॥ वेष्टक छंद । उन,समतावाले,शांति करनेवाले । अच्छे तिरेहुए, सब भ्योण्से। शांतिनाथ, स्तवताहूं, "भारहम्मि,भयवं ॥11॥वेद्द्द्धो। तं, संति, 'sNtikrN। संतिण्णं, सव्वभया ॥ संतिं, थुणामि, + जिन्कुण्। शांतिकुं,करनेकेलिये, "मेरे । 12 / रासानंदितक छंद । इक्ष्वाकुवंशके,विदेह(देश)के,नरेश्वर,मनुष्यों में वृषभ5,मुनियों में वृषभ । जिन्न्ण्। 'संति, विहेन, मे॥12॥रासान्ण्दिअय्ण्। इख्खाग, विदेह,नरीसर,नर वसहा, munnivshaa। फि भोगवे,जिसमे । 4 नवमी दशमी गाथाम अन्वयोंके अंक एक साथ है। जिसमें कर(झुपी आदि)न लगते हो वैसे शहर । 3 व्यापारकी पीठवाले गाम । 4 वे शांतिजिन । 5 उत्तम । फफफफफफफफा 06 / / Jain Education national For Personal Private Use Only urwww.ininelibrary.org Page #115 -------------------------------------------------------------------------- ________________ नवीन,शरदऋतुके,चंद्रतुल्य,संपूर्ण, मुखवाले, बीताहै, अंधेराजिनका,दुरकियाहै,कर्मरजजिन्होंने । हे अजितजिन !, श्रेष्ठ, तेजरूप गुणोंसे, # नव,सारय, ससि,सकला,'ऽणण,विगय, तमा, विहुअ, रया ॥ "अजि!, नत्तम. तेअगुणेहिं, के मोटे मुनियोंसे, अमेय,बलवाले,विपुल(मोटे),कुलवाले । प्रणाम करताहूं,तुमकुं,संसार भयको,तोडनेवाले,जगत्के,शरणभूत,(आप)मेरे,शरण हैं महामुणि,अमिय, बला, विनल, कुला। पणमामि, ते, भवभय, मूरण, जग, सरणा, मम,सरणं 13 / चित्र लेखा छंद । देव, दानवोंकेइंद्र, चंद्र,मूर्यके,वंदनीय,हृष्ट(हर्षित),तुष्ट(संतोषित),प्रशनीय,अत्यंत । मुंदर,रूपवाले,तपाये, रूपेके, ॥ 13 ॥ चित्त्लेहा। देव.दाणविंद,चंद,सूर, वंद, हठ्ठ, तु, जित्थ्त्थ्,प्र्म्। लठ्ठ, रूव, धंत, रुप्प, पाटतुल्य,सफेद,निर्मल,चिकणे, धोले । दांतोंकी, पंक्तिवाले,हेशांतिनाथ ,शक्ति, कीर्ती मुक्ति(निर्लोभता),युक्ति,3गुप्तिसे,अतिउत्तम । दीप्तिमंत, पट्ट, सेय, सुद्ध निद्,ध्व्ल्॥ दंत, पंति, 'संति!, सत्ति,कित्ति, मुत्ति, जुत्ति, गुत्ति, पवर । दित्त तेजके,दवाले,ध्यानेयोग्य,सब, लोकमें, फेलेहुए, प्रभाववाले,नाननेयोग्य,अत्यंतदो,मेरेको, समाधि । 14 ॥ नाराचक छ्ण्द्। निर्मल, तेअ, वंद, a, सव्व,लोअ,भाविअ,प्पभाव, णेअ, "पैस, मे,समाहिं ॥14॥नारायो। विमल, च्ण्द्र्माकी,क्लासे,अधिक्,सौम्य्(shiitl)| अंधेरेरहित,मर्यकी,किरणसे, adhik,tejvNt। tridaza(deva)pati(इंद्रों)के,समुदायसे, अधिक्,रूप्व्ण्त्। ला,'इरेअ. सोमं । वितिमिर.सर, करा, 'ireate॥ tiasavai, gaNA, irearuuvN| 1 अज्ञानरूप । 2 महाजाना मुनिनी जिनका मापा न कर सके धैने। 3 वैमानिकादि 4 भवनपत्यादि । 07 phaphaphaphapha Jain Education international For Personal Private Use Only Page #116 -------------------------------------------------------------------------- ________________ phaphaphapha पर्वतोंमे, अतिउत्तम (मेरु) से, अधिक, दृढतावाले ।12। कुसुमलता छंद । सत्व में, फेर, सदा, अजितः । शरीरसंबंधी, और, बलमें, अजित । धरणिधर, पवरा, इरेअ, सारं ॥ 15 ॥ कुसुम्ल्या। सत्ते, a, सया, अजिअं । सारीरे, a, 'बले, अजिअं ॥ तप, संयममें, और, अजित (ऐसे)| यह ( मैं ), स्तत्रताहूं, जिनकुं, अजितनाथ । 16 | भुजगपरिरिंगित छंद । सौम्य के गुणोंसे, पाता है, 'तव, संजमे, a, अजिअं । "एस, थुणामि, "जिणं, "अजिअं ॥ 16 ॥ भुअगपरिरिंगिअं । सोम,गुणेहिं, पावई, नहीं,उनकुंड,नवीन,शरदऋतुका, चंद्रमा । तेजके, गुणोंसे, पाता है, नहीं, उनकुं, नवीन, शरदऋतुका, सूर्य । रूपके, गुणोंसे, पाताहै, नहीं, न, तं, 'नव, सरय, ससी । तेअ, गुणेहिं, "पावै, न, 'तं, नव, सरय, रवी ॥ रुव, गुणेहिं, "पावै, न, उनकुं, त्रिदश (देव) गणका पति ( इंद्र ) / दृढताके, गुणोंसे, पाताहै, नहीं, उनकुं, पर्वतोंका, पति (मुमेरु) । 17| खिद्यतक छंद । धर्मतीर्थ, तं, "तिअस गण, वई । "सार, गुणेहिं, पावै, "न, "तं, धरणिधर, वई ॥ 17 ॥ खिज्जिअयं । तित्थ, 9. उत्तम, प्रवर्त्तानेवाले, अज्ञान, रजसे, रहित । पंडितजनोंसे, स्तुत5, पूजित, नष्टहुए है, कलह, मैल्जिन्होण्के। शांति, सुखको, प्रवर्तानेवाले, तीनकरण से, 'वर, पवत्तयं, तम, रय, रहियं । धीरजण, थुअ, 'च्चिअं, चुअ, कलि, कलु ॥ संति, सुह, पवत्तयं, तिगरण, सावधानहोकर, शांतिनाथके, मैं, महामुनि (ऐसे), शरणकुं, प्राप्तकरता हूं 18 ललितक छंद । विनयसे, नमेहुए, शिरपर, रचीहुइ, अंजलिवाले, ॥ 108 ॥ सिर, रइअंजलि, पयओ, "संति, 'ma'haM महामुणिं, सरण, मुवणमे ॥ 18 ॥ ललिअयं । 'विणओ, णय, 1 आत्मबल । 2 अन्यदेवादिकोंसे नहीं जीतानेवाले । 3 शीतलता । 4 अजित जिनकुं । 5 stuti kiyehue / For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ ऋषियोंके,गगसे,संस्तुत, nishcl। देवोंके,अधिप(इंद्र),धनपति(कुवेर),नरपतिसे,स्तुत',महित*, पूजित, anekvaar। turatake Ugehue, risi, gnn,sNthuaNthimi|vibuhaa,'hiv, धणवै,नरवै,थुअ,महिअ,'च्चिअं, भुसो॥"ऐरुग्ग्य्, शरदऋतुके,दिवाकर(मूर्य)से, अधिक,अच्छीप्रभावाले, तपस्यासे । आकाशरूपआंगणे में,विचरते, भेलेहुए,चारण(मुनि)से,वंदितहै, शिरनमाके दिवायर. समहिअ.सप्पभ. "त्व्सा। गयणगण,वियरण.समुइअ. चारण, वंदिअं. सिरसा 11 / किसलयमाला छंद । अमुरकुमार,सुवर्णकुमारसे,अच्छीतरह vNdithai। kinnara,mahoragarase,nama(स्कृत)स्थित देवोंसे,करोड,सैकडों, ॥ 19 ॥ किस्ल्य्माला। 'असुर, गरुल, प्रिव्ण्दि। किन्नरो, रग, णमंसि ॥'देव्, कोडि, saya, sNstutH। shrmnnsNghse,sbtrhvNdit(aise)|20| mumukha छंद । भयरहित,पापरहित । अनासक्त, रोगरहित । नहीं जीतानेवाले,अजित्नाथ्कुण्। sNthu। smnnsNgh,privNdiaN||20||sumuhN|'abhyN,annhN| अरयं, अरुयं ॥ अजिअं, ajiaME , आद्र्से,प्र्न्न्म्ताहूं।21॥ विशुद्विलसित छंद । आयेहुए,उत्तम, विमान, दिव्य,सुवर्णमय । रथ,घोडोंके, समुदाय, सैकडोंसे, jldii। pyo,pnnme||21||vijjuvilsiyN |aagyaa,vr,vimaann,divv,knng| rh,tury,phkr,sehiN,huli|| संभ्रम(उतावल)सहित,उतरनेसे, क्षुभित, चलायमान, चपल,कुंडलोंसे,बाजूबंधोंसे, मुकुटोंसे, शोभतेहुए, मस्तकरूप,श्रेणिवाले(तथा) ॥ 22 ॥ ससंभमो, अरण,खुभिय.लुलिय,चल, कुंडलं, 'गय, तिरीड, सोहंत, मनलि, माला ॥ 22 ॥ Ex स्तुति किये हुए । * नमत्कार किये हुए। 1 व्यतर जाति के देव गवैये गायन करनेवाले । 2 व्यंतरोकी एक जाति, य नागकुमार जातिके भवनपतिदेव । 3 निर्मोही। व कोडि, सय अनासक्त, rogarahita । na 20||sumuhN|'abhy a TO 1.09 // Jain Education international For Personal Private Use Only Page #118 -------------------------------------------------------------------------- ________________ वेष्टक छंद । जिस,देवसमुदाय, सहित, अमुरकुमारोंके गण, वैर रहित, भक्तिमें अच्छेजुडेहुए । आदरसे,भूपितहुए, संभ्रमसे, भेलेहुए, वेद्द्द्धो|j, सुरसंघा, सा, 3'सुरसंघा, 'वेरविनत्ता, भ्त्तिसुजुत्ता। 'आयर,भूसिय,संभम, पिंडिअ, ऐत्यंत, आश्चर्ययुक्त, सब, बल समूहवाले । उत्तम,कंचन(सोने),रत्नोंसे,प्रकाशवान् ,देदीप्य्मान्,आभूस्स्न्नोण्से,shobhaaymaan,अण्ग्वाले। शरीरसे, सुछु,सुविम्हिअ,सव्व, बलोघा ॥ उत्तम, कंचण, रयण,परूविय, भासुर, भूस्न्न्,भासुरि,अण्गा। गाय, नमेहुए, भक्तिके,वशसे, आयेहुए, हाथ जोडके,कियेहुए,मस्तकसे,प्रणामवाले ॥ 23 ॥ रत्नमाला छ्ण्द्। वंदन करके, स्तवनकरके, बादमें, समोणय,भत्ति,वसा,'ऽगय, पंजलि,पेसिय, सीस्,प्न्नामा॥23॥र्य्न्न्माला। वंदिऊण, थोऊण. तो, jineshvrkuN। तीनवेर, निश्चय, तथा, फेर, प्रदक्षिणा देके,| प्रणाम करके, और,जिनेश्वरकुं, सुर3, असुर । प्रमुदित(हर्षित)हुए, E"jinnN। तिगुण, "मेव, य, पुणो,' प्याहिन्न्ण्॥"प्न्न्मिऊन्न्, "य, "जिणं, "सुरा,'सुरा। "पमुइआ, के अपने स्थानोंमे,पीछे,चलेगये । 24 / क्षिप्तक छंद । उस, महामुनिकुं, मैं भि,हाथजोडाहुआ । राग, द्वेष, भय, मोहसे, वर्जित । देव, सभवणाई, ता,ग्या॥24॥ खित्तयं तं,महामुणि, म्ह्ण्पि,प्ण्ज्ली। राग,दोस,भय,मोह,वजियं ॥देव्, 5 दानव, नरेंद्रोंसे,वंदित । शांतिनाथ, उत्म्,मोत्तेत्पाले,न्म्ताहूं।25॥kssitk छंद । आकाशके बीचमें,विचरने(फिरने वालो । lalita(manohara), daannv,nriNd,vNdi| संति, मुत्तमं,महातवं न्मे॥2॥ खित्त्य्ण्। aNbrN'tr,विआर्न्निआहिण्। ललिअ, 1 शोभाषमात आभूषण पहरे हुए। x तेपोसमी चोवीसमी गाथा अन्वयके अफ भेले । सन्म फोज आदि स्वारिवार्के। 3 चनानिक deva । 4 bhavanapatideva / 110 // For Personal Private Use Only wwimininelibrary.org Page #119 -------------------------------------------------------------------------- ________________ sonoke tulya, चलनेवाली । पुष्ट, श्रोणि', स्तनोंसे, shobhnevaalii। अखंड, कमलके,पत्रजैसे,लोचनवाली (तथा) ॥ 26 ॥ से ह्ण्स्व्हु,गामिन्निआहिण्॥पीन्न्,सोन्नि. थ्न्न्,सालिन्निआहिण्॥स्क्ल्,क्म्ल्, दल, लोअन्निआहिण्॥26॥ में दीपक छंद । पुष्ट(और),अंतररहित,स्तनोंके,भारसे, विशेष नमेहुए,शरीररूप,लता वाली । मणिरत्न,सोनेकी,अतिशिथिल(हीली), मेखलाकंदोरेसे, दीव्य्ण्। 'पीण, निरंतर, थण, भर,विणमिअ, गाय, ल्याहिण्। मणि,कंचण, पसिढिल, मेहल, में शोभित, श्रोणितट वाली। उत्तम, धुबरीवाले, झांझर, मुंदरतिलक, क्द्दोण्के,विभूस्स्न्न्(द्गिने)वाली। प्रीतिकारक,चतुरोंके,मनकोहरे(वैसे), F सोहिअसोन्नित्द्दाहिण्॥व्र्,खिण्खिन्नि, नेनर,सतिलय,वलय, विभूस्न्निआहि। रैकर, चनर, मणोहर, सुंदर,dekhane yogy(ruupaalii)|27) चित्राक्षरा छंद । देवांगना(देवी)ओंने, किरणोंके,समुदायवाली, वांदे, फेर, जिनके,वे(प्रसिद्ध), में suNdr,dNsnniaahiN||2nnaacitt'rukhraa| देवसुंदरीहिं, 'पाय, वंदिआहिं, वंदिआ,य, जस्स, ते, सुण्द्र्ग्तिवाले,च्र्न्न्। अपने, ललाट(निलाड)से,आभूषणोंकी, रचनाके,प्रकारों(भेदों)मे, कैसे कैसे भी। अपांग", तिलक,पत्रलेखा, सुविक्क्मा,क्मा। अप्पणो,निडालएहि, मंडणो,ड्डण,प्पगारएहिं, kehi kehi vi॥'avNg,tily,pttleh, नामके, देदीप्यमान, संगत(युक्त),अंग(देह)वाली । भक्तिसे,सन्निविष्ट(युक्त)होके,चांदनेको,आइहुई(ऐसी), होतेहैं, वे, वंदित, नामएहिं, चिल्लएहिं, संगयं, 'ग्याहिण्। भत्ति, सन्निविठ्ठ, वंदणा, 'ऽगयाहिं, हुंति, 'ते, वंदिआ, कपीछेसे कमरके नीचेका भाग । 2veldd'ii। क्या पराक्रम । 4पहरनेमें या बनावटमें अनेक प्र्कार्की। 5 नेत्रांत, अर्थात् नेत्रमें आंजा हुआ काजल । 6भगवन्के दोनुं चरण । Bu Bu Wu Wu Wu Wu Wu Wu Wu Wu Wu Wu Wu Wu Fang Dui 5555555 1 // For Personal & Private Use Only Alainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ japhaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphapha वारंवार 28 नाराचक छंद । उन, मैं, jincNdrkuN। अजितनाथ, जीतेहुएमोहवाले । नष्टहुएहै, सब kleshjinke। आदरसे, पुन्नोपुन्नो॥28॥ नारायो|त्म्, 'हं, jinncNdN। ajiaM, 'jiamohN|| dhuya, svvkilesN| payao, प्रणाम क्र्ताहूं।21॥ नंदितक छंद । स्तवेगये,(और)वांदेगये,ऋषि(मुनि)गण,(तथा)देवसमूहसे । बादमें,देवांगनाओंसे,आदरपूर्वक,प्रणामकियेगये प्न्न्मामि॥29॥ न्ण्दिअय्ण्। 1 थुअवंदिअस्सा, रिसिग्न्न्,देव्ग्न्नेहि। तो,देववहुहि,पयओ,पणमिअस्सा जास्यके ,जगत्में उत्तम, shaasnvaale। भक्तिके, वशसे, आइहुई, एकत्रमिलीहुई । देवोंकी, उत्तम,अप्सरा(देवी)ओंने, भुत्। देवोंके, जस्स, ज्गुत्त्म्,सास्न्नस्ता|'भ्त्ति,व्सा,'ऽग्य्,पिण्द्दिअयाहिण्। देव,वर, 'च्छरसा, भुआहिण्। सुर, उत्तम,रति(क्रीडा),गुणमें,पंडिता(चतुरा) ऐसी । 30 / भामुरक छंद |वाण्स्लीके,shbd,वीन्ना(त्था),तालोण्से,मिलेहुए । त्रिपुष्कर के, मनोहर, के वर, रै, गुण, प्ण्द्दिअयाहिण्॥30॥ भासुर्य्ण्। "वंस, सद्द, तंति, ताल्,मेलिए|तिन्ख्ख्रा,'भिराम्, शब्दोंसे, mishrit,कियाहुआ,त्था। श्रुति(कान)को,सुखदायक,और,शुद्धषड्ज(स्वर)के,गीत(तथा),पगोंमें,जालीवाली, धुंबरोओंसे । कडे (तथा), सह. मीसए, कए, a॥ "सुइ, समाणणे,a, सुसज्ज. गीय, पाय, जाल, घ्ण्त्तिआहिण्। वलय, मेखलाओंके 3,समुदाय(और),ज्ञांझरके,मनोहर,शब्दोंसे, mishrit,किया,और्। देवनटवीओंने, हाव, भाव, विभ्रमके, प्रकारोंवाले, मेहला, कलाव,नेनरा,'भिराम,सह,मीसए,कए, / देवनट्टिआहिं.हाव,भाव.विश्भम,प्पगारएहि, 12.12॥ x 30मी तथा 31मी इन दोनुं गाथाके अन्वयांक शामिल है। 1 मोक्षके योग्य । 2 नामके वाजिंत्र । 3 कमरके कदोगेंके । 4 ऐसा नाटक zuru karanepara / For Personal Private Use Only Page #121 -------------------------------------------------------------------------- ________________ Da tatatataka नाचकरके, शरीरके, लटकोंसे, वांदे है, और जिनके, वे (प्रसिद्ध), सुंदरगतिवाले, चरणों कुं, उन, तोनलोक्के, सब, जीवोंको, नच्चिऊण, "अंग, हारएहिं, वंदिआ, "य, "जस्स, ते, "सुविक्कमा, "कमा, तयं, तिलोय, सव्व, सत्त, शांतिकारक । अतिशांत हुए है, सब, पाप, दोषजिनके (ऐसे), यह, मैं, नमताहूं, शांतिनाथ, उत्तम, जिनवरकुं । 31 / नाराचक छंदू । संतिकारयं । पसंत, सव्व, पाव, दोस, मेस, 'हं नमामि, संति.मुत्तमं जिणं ॥ 32 ॥ नारायओ, छत्र, चापर, पताका, यज्ञस्तंभ, यवसे, मंडि ( शोभित । ध्वजवर, मगरमच्छ, तुरग (घोडे), श्रीवत्सके, उत्तमलांछन वाले । द्वीप, समुद्र, मेरुपर्वत, 'छत्त, चामर, पडाग, जूअ, जव, मंडिआ । झयवर, मगर, तुरय, सिरिवच्छ, सुलंछणा ॥ दीव, समुद्द, मंदर, दिग्गजोंसे, शोभित । स्वस्तिक (साथिया), वृषभ (बैल), सिंह, रथ, चक्रके, उत्तम चिन्हवाले ।32। ललितक छंद । स्वभावसे, सुंदर, दिसागय, सोहिआ। सत्थिअ, वसह, सीह, रह, चक्क, वरं किया ॥ 32 ॥ ललिअयं । 'सहाव, लठ्ठा, असमान प्रतिष्ठा वाले । दोषोंसे दुष्ट नहीं, गुणों से ज्येष्ट (बडे ) / प्रसाद (प्रसन्नता) से श्रेष्ठ, तपस्यासे, पुष्ट । लक्ष्मीसे, इष्ट (पूजित), ऋषियोंसे, सम, प्पठ्ठा । अदोसदुष्ठा, गुणेहिंजिठ्ठा ॥ पसाय, सिठ्ठा, तवेण, पुठ्ठा । सिरिहिं, इठ्ठा, रिसिहिं, ज्युष्ट (सेवित ) ।33। वानवासिका उद्। वे तपस्यासे, धोयेहुए, सब, पापवाले । सब, लोगोंको, हितका, मूल (रस्ता), प्राप्त करानेवाले । जुठ्ठा ॥ 33 ॥ वाण मिया। ते, 'तवेण, धुअ, सव्व, पावया । सव्व, लोय, हिअ, मूल, पावया ॥ 1 छोटी ध्वजा । 2 मो इण्द्र्ध्व्ज्। 3 जिनकी बराबरी दूसरा कोइ न कर सके, वैसी । 4 या 'अ' जुदा न निकालें तो "समपैठा" नाम 'समता भाव में स्थिरतावाले' ऐसा artha hove । 5 / / 113 // For Personal & Private Use Only Lainglibrary.org Page #122 -------------------------------------------------------------------------- ________________ accho stutikiyehue, अजितनाय शांतिनाथ, पूज्य्। हो, मेरेको, शिवमुखोंके, देनेवाले ॥ 34 ॥ अपरांतिका छंद । इसतरह, तपके, संथुआ, 'अजिअ, संति, पाय्या|हुण्तु, मे,सिवसुहाण,दायया ॥34॥अप्राण्तिका। एवं, 'tava, jblse,vipul(motte)| स्तवाहै, मैंने, अजित, शांति, jinke,yugl(joddle)kuN| duurhuaahai,krmruuprjkaa,mailjinke| (mokSa)gatikuM,gayehue, bala, vinlN| थुअं, 'मए, अजिअ,संति,जिण, jualN॥ vavagaya, kammaraya, mlN| 'गई, गयं, शाश्वती, विपुल्(मोत्ती)|351 गाथा छंद । वह भुत्,गुन्नोण्के,प्र्साद्वाला। मोक्ष, मुख्से,उत्कृस्स्त्त्(ऐसे),विस्साद्(खेद्)र्हित्। नाश करो, की सासयं,विनलं ॥35॥गाहा। "तं, 'बहु.गुण, प्प्साय्ण्। मुख्ख,सुहेण, परमेण, 'अविसायं ॥ नासेन.. मेरे, विस्साद्कुण्। करो, और,पर्पदा(सभा)उपरभी,फेर, प्रसादकुं ॥ 36 ॥ गाथा छंद । वह ' ,हर्पितकरो,और,समृद्धिकुं । प्राप्तकराओ, में मे,विसाय्ण्। कुणन, a, "परिसा वि, अप्पसायं ॥ 36 ॥ गाहा। तं, मोएन,a, न्ण्दि। पावेन, और,नंदिषण को,विशेष समृद्धि । पर्षदाकोभी, तथा,मुख,समृद्रि । मेरेको,और, देवें, संयममें,आनंद । 37 गाथा छंद । पाक्षिक(पख्खी), a.nNdisenn,म्भिन्ण्दि॥ परिसावि a, सुः.न्ण्दि। मम, य, दिसन, स्ण्ज्मे,न्ण्दि॥37॥ गाहा। पख्खिय, चातुर्मासिक्(चोपासी)| साण्व्त्स्रिक्में,avshy(ज्रूर्),भ्न्न्ना(बोल्ना)| मणनाचाहिये, सभीने । उपमर्ग(कष्ट),निवारनेवाला,यह(स्तोत्र)38 चानम्मासिसंवच्छरिए. avss.bhnniavvo| soavvo, svvhiN|'nvsgg.nivaarnno.eso| ajita-शांति जिनका जोडला x ये चार गाथा अति मगलाचरमकी है। 2 नामके मुनि, इस स्तोत्रको र्च्नेदारे। 3 प्रतिक्रमण में । 55555555555 Jain Education dermational For Personal & Private Use Only Mrunm.ininelibrary.org Page #123 -------------------------------------------------------------------------- ________________ फफफफा Fjo , पढता है, जो, और, पूरासुन्ताहै। उभय(दोन),काल(वख्त),ही, अजित शांति stvkuN। नहीं, निश्चय, होते हैं, उसको रोग । में जो,पढइ, जो, a, निसुन्नि। नभओ, 'कालं, पि, अजिअसंतिथयं ॥'n, हु. हुंति, त्स्स्,रोगा। पहेलेउपनेभो, नष्ट होतेहैं । 31 / yadi(jo), icchateho ?,prmpd(mokss)kuN| athavA, kIrtiku. ativistAravAlI, lokmeN| to, pussuppnnaavi.naasNti||39|| 'jai, 'icchaha ?. 'प्र्म्प्य्ण्। अहवा, किर्ति, सुविथडं. भुवणे ॥'ता, तीनलोकको,उद्धरनेवाले । जिनवरके,वचनमें, आदर. करो । 403 | जैनमें zrA0 वद 1se31मा मास adhika ho, 61 mi 62 mika tellukku. drnne| jinn,vynne,aayrN,kunnh|40|| tithi भेली हो,वषे नहि,परंतु पइप्णव पंचांगसे तिथि मंतव्य यह है। पाक्षि- क्षये पूर्वा तिथिः कार्या, तृदो पूर्वा त्थोत्त्॥ श्री महावीर निर्वाणे, भव्यैः लोकानुगैरिह ॥ 2 ॥ काद अर्थ-श्री महावीर निर्वाणकी कार्तिक अमावस तिथि क्षय हो तो पूर्वा तिथि चौदस,द्धि होय तो पहिली अमावस तथा दूसरी अमावस करे । तय भवै जहिं तिहि हाणी,पुवतिही विडिया य सा कीरि। पक्खी न तेरसिए,कुजा सा पुन्न्न्न्मासीए। + अर्थ-तिथिकी हानि हो तो पूर्व तिथिको धर्म नियमादि करे,पाक्षिकप्रतिक्रमण तेरसको न करे, किंतु पुनम अमावसको करे ॥ 2 ॥ तिहि पडण पुवतिही.कायव्वा जुत्ताध्म्म्क्ज्जेस्|चाउह्सी विलोवे.पुण्णिमियं पक्खी पडिक्कमण । 3 / + अर्थ-तिथि क्षय हो तो तिथिमें धर्मकृत्य करे, चौदस क्षय हो तो पूनम अमावसमें पाक्षिक प्रतिक्रमग करना युक्त haix ॥ 3 ॥ x अमावस पूननका क्षय वृद्धि हो तो उदय चौदसको वा उसौदय उदस पर्व तीयीको दूसरी तेरस कहके पाक्षिक प्रतिक्रमण पौषधादि धर्मकृत्य निषेधने युक्त नहीं hai। phaphaphapha5555 phaphaphaphapha Jain Education deational For Personal & Private Use Only elibrary.org Page #124 -------------------------------------------------------------------------- ________________ छठि सहिया न अठमी,तेरसि सहियं न पक्खियं होइ। पडिवय सहियं न कयावि,इमं भणियं वीयरागेहि4 ॥ अर्थ-अष्टमीके कृत्य छठमें न हो,एवं पूनम अमावसके पाक्षिक कृत्य तेरस एकममें न हो,किंतु पूनम अमावस या चौदसमें करे,ऐसा वीतरागोंने कहा है ठाणात्ति हेमाचार्यजीके गुरुने लिखाहै चोथ संबच्छरि होणेसे-"पख्खियाईणिवि चउद्दसीए आयरियाणि,अण्णहा आगमुत्ताणि पुण्णिमाए" उदयम्मि या तिहि सा, पमाणा इयरा उकिरमाणाणं । ANAbhaMga'NavatthA,मिच्छत्त विराहणा पाव्।5। अर्थ--सूर्योदयमें जो तिथि वो प्रमाण है, उसको अन्य तिथि करनेवालोंको आज्ञा भंग, अनवस्था, मिथ्यात्व,विराधना दोष लगे ॥ 2 ॥ कतिही वुढिए पुव्वा, गहिया प्द्दिपुन्न्भोग्स्ण्जुत्ता। इयरा वि माणणिज्जा,परं थोवत्ति न तत्तुल्ला ॥ 6 ॥ अर्थ-तिथिकी वृद्धि हो तो संपूर्ण भोगवाली पहलि तिथि आराध्य है,दुसरी भी मान्य है परंतु थोडि है वास्ते पहलिके तुल्य नहिं है ॥ 3 ॥ देववंदन देवेंद्रे कयु, श्रीवीर विप्र कुले जान्न्। गर्भ पुरुषोत्तम शक्रस्तवे, न गर्भ नीच अकल्याण । / आषाढि मुदि छठे गर्भाधाने, मूरि हरिभद्रे कल्याण । अभयदेवमूरि श्रेयः कडं, न विष कुले अकल्याण । 2 / न आवे आव्या गोत्र कर्मथी, श्री वीर ब्राह्मणी कूख । अवतरिया क्षत्रि कुंडे प्रभु, त्रिशला राणीनी कूख । / ते आसोज वदि तेरसे, मान्यु त्रिशलार कल्याण । फल वीरे विप्र नीच कुलथी, ते किम कहूं अकल्याण । 4 / इंद्रे भद्रबाहुए कह्यु e, श्रेय कल्याण फल जे । निंद्य अकल्याणक भूत किम?,अहो जिनचंद्र वीर ते । / जग जीवन जग वाल हो, ए देशी- वीर जिणंद गुण गावसुं, जिम थाय आतम उद्धार लालरे । पुण्ययोगे प्रभु मुझ मल्यो, पंचम काल मझार लालरे, वीर0 ॥ 1 ॥ जगदीसर परमातमा, जगबंधु जगनाथ लालरे । जग उपगारि जगगुरु तुमे,जग रक्षक शिव साथ लालरे, वीर0 / / जिन गुण कण पण कीर्तना, चिंतामणि सम जाण लालरे । अवगुण बोले गोशालोवळी जमाली दुःखनी श्रीवीर stavana 555555 116 // 108 Jain Education idea al For Personal Private Use Only www.ininelibrary.org Page #125 -------------------------------------------------------------------------- ________________ 555555555phaphaphaphaphaphaphaphaphaphaphaphapha खाण लालरे, वीर0 ॥ 3 ॥ अनंत पुण्य कर्म योगथी, तीर्थंकर पद धार लालरे । गोत्र करम उदये प्रभु, ब्राह्मणी कूखे अवतार लालरे, वीर0 / / शक्र स्तवे पुरुषोत्तम, तेथी ते प्रभु गर्भ उच्च लाल्रे। गर्भ नीच अपसद अधम कहे, प्रभु निंदाए होवे नीच लालरे, वीर0 / / गर्भाधान कल्याण श्रेय छे, पंचाशक मझार लालरे । न गर्भ नीच अकल्याण कडं, तो किम विरुद्ध उच्चार लालरे, वीर0 / / देवानंदा कूखथी त्रिशला कूखे, गर्भधारण श्रेयरूप लालरे । इंद्रे ते निश्चय मानीयुं, न मार्नु अकल्याणरूप लालरे, वीर शुं मार्नु कल्याण फल माता कद्यु, होशे तीर्थंकर तुम पूत लाल्रे। विष कुल नीच निंद्य दाखवी, न ते अकल्याणक भूत लालरे, वीर0 / कन्याग ते श्रेय भांखियुं, श्रेय ने कल्याग फल जाण लाल्रे। नीच अवरणवादे वीरन, मानें तो मारूं अकल्याण लालरे, वीर0 / / जे दिन विष कुले आविया,माने अच्छे5 शुभ कल्याण लाल्रे। ते क्षत्रिकुले वीर किम होवे,नीच अशुभ अकल्याण लालरे, वीर्0।10। 'कल्य' ते शुभ समृद्धि कही, 'aNa'te आप 'कल्याण' लाल्रे। ते विष सिद्धारथ कुले थयुं वलि विप्र मोक्ष कल्याण लालरे, वीर्0।11। च्यवन इंद्रे न जाण्युं वीरनु, तो ओच्छव किहां मंडाग लाल्रे। मोक्षे अंधारूं ठाणांगमां, पण मानीजे कल्याण लालरे, वीर्0।12। जिनचंद्र वीर वियोगथो. मोहथी थाय दुःख शोक लाल्रे|देवान्ण्दा गौतमने जिम,लेजो कल्याण मोक्ष एक लालरे, वीर्0॥3॥ सोलम जिनवर शांतिजिन,सेवो सिरनामी । कंचनवरण शरीर कांति,अतिशय अभिरामी। अचिरा अंगज विश्वसेन,नरपति कुलचंद । मृगलंछन dhara padakamala, seve suranara chNd|| जगमा अमृत जेहवी e,जास अखंडित आन्न्। एक मने आराधता,लहिये koDi'kalyANa' सीमंधरं जिनाधीश, नम्राखंडलमंडलं । शुभ्रज्ञानरमाकेलि, मंदिरं नौमि सादरं ॥ 1 ॥ ये त्वां पश्यति ते धन्या, स्ते श्वाध्याः पूजयंति ये। ते दक्षा ये निपेवंते, नराः सीमंधरं प्रभो ! / 2 / लोककोकावली हेलि, राधिव्याधितमोहर ! / विश्वकल्पितकल्पद्रो.. F117 ॥ चिरं जीयाज्जिनोत्तम ! / / संसारभीमकांतारे, 'न्ण्ग्रागादित्स्क्रैः। भ्रमंतं पीड्यमानं मां, रक्ष रक्ष द्योद्धे!।4। किं वित्तैः किं 109 शांतिजि न चैत्य सीमंधर जिन चैत्य वंदन 110 JainEducar For Personal Private Use Only Page #126 -------------------------------------------------------------------------- ________________ 112 पंचज्ञान "चैत्य * अष्टमिका चैत्य0 नवपद शांतिनाथ cai0 114 115 पार्श्वनाथ चैत्य0 पार्श्वनाथ रतन 116 विभो ! भोगे, रलं मंत्रैरलं गजैः । कृतं कल्पणा नाथ !, शासनं तेऽस्तु मेऽनिशं 11 पंचम जिनवरने नपुं. पंच महाव्रत धार्। पंच ज्ञान सहु जिन कह्यां, पंचमी गति दातार ।1। मतिश्रुतावधि मनपर्यत्र, पंचम केवलज्ञान । मति अठ्ठावीस श्रुत चउदे, बीस असंख्यावधि ज्ञान ।2। मनपर्यत्र दोय भेदथी e. केवल एक प्रकार पंचमी तिथि आरावतां पां जिन सुख सार ।3। चवीस जिनवर नमुं अष्टमी गति दातार । अष्टमी तिथि आराधिये, लहिये भवनो पार ।1। ऋषभादिक केइ जिननां e, कल्याणक गुणखाण । अष्टमी तिथि तप आदरो, अष्ट कर्म करे हाण ।2। पत्रयण माता आउने e, पालीजे पवित्त । आठ पहोर पौषव करी, धरिये जिन मुख चित्त ॥ 3 ॥ अतः सिद्धाचार्यो, पाध्यायाः सर्वसाधवः । दर्शन ज्ञानचारित्र, तपांसीति पदावली ।1। एतैर्नवपदैः सिद्धं सिद्धचक्रं प्रकीर्त्तितं । तदष्टदल पद्मस्थं, ध्येयं ध्यान परायणैः ।2। इयं नवपयसिद्धं लद्धिविज्जासमिद्धं, पर्याडिअसर वग्गं हितिरेहासमरगं । दिसिवइसुरसारं खोणिपीढावयारं, तिजयविजय यक्कं सिद्धचक्कं नमामि ॥ 31 विपुलनिर्मलकीर्त्तिमरान्वितो, जयति निर्जरनाथनमस्कृतः । लघुविनिर्जितमोहराधिरो, जगति यः प्रभुशांतिजिनाधिपः । 11 विहितशांतसुबारस मज्जनं, निखिल दुर्जय दोष विर्जितं । परमपुण्यवतां भजनीयतां, गतमनंतगुणैः सहितं सताम् । 2 / तपचिरात्मजमीशमधीश्वरं भविक पद्मविवोध दिनेश्वरं । महिमान भजामि जगत्रये, वरमनुत्तरसिद्धिसमृद्धये । 3 / सकलकुशलवल्ली पुष्करावर्त्तमेघो, दुरिततिमिरभानुः कल्पवृक्षोपमानः । भवजलनिधिपोतः सर्वसंपत्तिहेतुः, स भवतु सततं वः श्रेयसे पार्श्वनाथः ॥ जय तिहुअण आदि गाया 2 अंतकी गाथा ? अथवा कल्याण कमला गेहं नीलदेहं महाश्रियं । नवखंडाभिधं पार्श्व, सहाध्यायामि मानसे । 1 / प्रभु पार्श्व देख हुलसाया, मैं नगर नाकोडे आया। तुमे नाम अनेक प्रभु ! धारे, मक्सी गोडि पास प्रभु प्यारे रे, मैं नगर0, प्रभु पार्श्व 0 ।1। हस्ति देवगति पद पाया, कलिकुंड तीर्थ थपवाया । जगन्नाथ जीरावली राया. शंखेश्वर नाम धराया रे, मैं नगर, प्रभु पार्श्व0 ।2। जरासंधकी जरा निवारी, हुए कृष्ण जय जयकारी थंभणपुर स्वामी नामी, भविजन मनके विसरामि रे, मैं nagara0, prabhu For Personal & Private Use Only phaphaphaphaphaphaphaphaphaphaphapha ||118|| Page #127 -------------------------------------------------------------------------- ________________ 5555555 इग्यारस पार्थ योगि नामानिने ध्याया, वो कंचन सिद्धि पाया। श्रीमद अभयदेव मृरिराया, प्रभु स्तवने कुष्ट मिटाया रे, मैं नगर0,प्रभु 117 पार्च 41 अब इतनी अरजी मेरी,प्रभु ! लिजिये आप स्वेरी। जिन ! kezara'zaraNe तोरे,मिटादो भक्के फेरे रे,मैंनगर0,प्रभु पार्थ श्रीमल्ली त्रिभुवन धणी, जन्म दिक्षा ने ज्ञान । कल्याणक एकादशी, मागसर सुदि मन आण । / अर पारस दीक्षा ग्रही. जएकादशो दिन जान्न्। ऋषभ अजित मुमति नमि, पाम्यो केवलज्ञान । / पद्मप्रभु शिवपुर लह्यो, एकादशी अति रूडि । इग्यारे वंदन अंग आराधवा, ए तिथि नहीं कूडी । इग्यारे गणधर थया, द्वादश अंग रचनार । 'कृपाचंद्र मूरि!' सेवतां पामे भवनो पार । 4 / अरनाथ जिनेसर दीक्षा नमिजिन ज्ञान, श्रीमल्लि जनम व्रत केवलज्ञान प्र्धान्। इग्यारस मिगसर मुदि उत्तम अवधार, ए पंच कल्याणक समरीजे जयकार 21 इग्यारे अनुपम एक अधिक गुणधार, इग्यारे बारे प्रतिमा देशक धार । इग्यारे दुगुणा 118 दोय अधिक जिनराय, मनमधे सेच्यां सब संकट मिट जाय । जिहां बरस इग्यारे कीजे व्रत उपवास, वलि गुणनो गुणिये विधिसेति मुविलास । जिन आगम वाणी जाणी जगत प्रधान, एक चित्त आराधो साधो सिद्ध विधान । / मुर अमुर भवण वण सम्यग् दरिसणवंत, 'जिनचंद्र' मुसेवक वेयावच करंत । श्रीसंघ सकलमें आराधक बहु जाण, जिनशासन देवी देव करो कल्याण । / महीमंडणं पुण्णसोवष्णदेई, जणाणंदणं केव्ल्नान्न्गेहैं। महाणंदलच्छी बहबुद्धिरायं, मुसेवामि सीमंधरं तित्थरायं । / पुरा तारगा जेह जीवाण जाया, भविस्संति जे सच भव्वाण ताया। तहा संपयं जे जिणा वट्टमाणा, मुह दिंतु ते मे तिलोय पहाणा । दुरुत्तारसंसारकवारपोयं, कलंकाऽऽवलि पंकपरखालतोय । मणोवंछियत्थे सुमंदारकप्पं, जिणिदाऽऽगम बंदिमो मुमहप्पं । / 12.जा विकोसे जिन्निदाऽऽन्न्न्न्ण्भोग्लीन्ना। क्लारूव्लाव्स्स्न्न्सोहाग्पीन्ना। वहंतस्स चित्तमि णिचंपि झाणं । मुरि भारहि ! देहि मे मुद्धनाणं । 4 / पंचानंतामुमपंच परमानंदप्रदानक्षम, पंचानुत्तरसीमदिव्यपदवी वश्याय मंत्रोपमं । येन प्रोवलपंचमी बरतपो व्याहारि तत्कारिणां, FES 1455555555555515ह्त्: सीमंधर 111 ॥ पंचतीथुइ Jain Education n ational For Personal & Private Use Only urunchinesbrary.org. Page #128 -------------------------------------------------------------------------- ________________ 5555555555555555555 श्रीपंचाननलांछनः स तनुतां श्रीवर्द्धमानः श्रियं । / ये पंचावरोधसाधनपराः पंचपमादा हराः, पंचाणुव्रतपंचमुव्रतविधिप्रज्ञापना साद्राः। कृत्वा पंचहपीकनिर्जयमथो प्राप्ता गतिं पंचमि, तेऽमी संतु मुपंचमी व्रतभृतां तीर्थंकराः शंकराः । / पंचाचारधुरीणपंचमगणाधीशेन संमत्रित, पंचज्ञानविचारसारकलितं पंचेषु पंचत्वदं । दीपाभं गुरुपंचमारतिमिरेष्वेकादशी रोहिन्नी। पंचम्यादिफलप्रकाशनरटुं ध्यायामि जैनागमं । / पंचानां परमेष्ठिनां स्थिरतया श्रीपंचमेरुश्रियं, भक्तानां भविनां गृहेषु बहुशो या पंचदिव्यं व्यधात् । प्रहे पंचजने मनोमतिकृतौ स्वारत्नपंचालिका, पंचम्यादितपोवतां भवतु सा सिद्धायिका त्रायिका । / ___ मुरेंद्रदमानसोल्लसत्सुभक्तिपूजितं, जिनेश्वरं दिनेश्वरं प्रतापराजिराजितं । शशांकलक्ष्मशोभितं मुधाप्रभं महेश्वरं, भजेहि लक्ष्मणात्मजं प्रगेऽष्टमिदिने मुदा । / विभावभुक्ति नातसत्स्वकीयभावधारकाः, कुकर्मपाशमोचकाः ज्ञ्प्र्बोध्कार्काः। भवाब्धिमनतारकाः मुमार्गबोधिदर्शकाः, जयंतु ते जिनोत्तमात्रिकालवतिनो भृशं । 2 / जिनेशवाक्यसंभवं गणेशबुद्धिगुंफितं, मुहेतुयुक्तिसंयुतं महारत्नपूरितं । अनंतभावबोधकं कुवादिवादनाशकं, नमामि जैनमागमं सदात्मबोधकाम्यया । / अशेषविघ्ननाशिनी स्फुरत्प्रतापधारिणी, प्रकृष्टरूपसंपदाचिता स्वभक्तकामदा । जिनेशपादसेवना परा हि शासनाऽमरी, जिनेंद्रशासने रतान् ज्ञान्व्त्व्पाय्त्ः।4। ___ अरस्य प्रव्रज्या नमिजिनपतेर्ज्ञानमतुलं, तथा मलेर्जन्मव्रतमपमलं केवलमलं । वलकादश्यां सहसि लसदुद्दाममहसि, क्षितौ कल्याणानां क्षपतु विपदः पंचकमदः । / मुपद्रश्रेण्यागमनगमनेर्भूमिवलयं, सदा स्वर्गत्येवाहमहमिकया yatra slyN। jinAnAma'pyApuH क्षणमतिमुखं नारकसदः, क्षितौ कल्याणानां क्षपतु विपदः पंचकमदः । 2 / जिना एवं यानि पणिजगदुरात्मीयसमये, फलं यत्कर्तृणामिति च विदितं jaa120॥ शुद्धसमये । अनिष्टारिष्टानां क्षतिरनुभवेयुर्वहुमुदः, क्षितौ कल्याणानांक्षपतु vipdHpNckmdH॥ मुराः सेंद्राः सर्व सकले जिनचंद्रप्रमुदिताः, तथा च ज्योतिष्काखिलभवननाथाः स्मुदिताः। तपो यत् कर्तृणां विदधति मुखं विस्मितहृदः, क्षितौ कल्याणानां क्षपतु विपदः पंचकमदः 14 ॥ 122 इग्यारस Jain Education iniminational For Personal Pre ss Only Page #129 -------------------------------------------------------------------------- ________________ 1955 saphala संसार अवतार ए हूं गिज्, सामि सीमंधरा ! तुम्ह भगते भ्न्नु। भेटवा पाय कमल भाव हियडे घणो, करिय भन्साय ॥ वीजको जे पीनवु ते मुणो ॥ 1 ॥ तुम्हशुं कूड अरिहंत शुं राखिये, जिस्यो अछे निस्यो कर जोडि करि भावये । अति सबल मुझ कहनेका हिये मोह माया घणी, एक मन भगति किम करूं त्रिभुवन धणी ॥ 2 ॥ जीव आरति करे नव नवी एरिगडे, रीश बटको नढे सीमंधर लोभ वयरी नडे । नयण रस बयण रस काम रस रसियो, तेम अरिहन तुं टीयडे नवि बसियो ॥ दिवसने मत हिडे स्तवन अनेरो धरूं, मृह मन रीझवा वलिय माया क्रूं। तुहि अरिहंत जाणे जिस्यो आचरूं, तेम कर जेम संसार सागर जरूं ! कम्मवसि मुख्खने दुःख जे हूं सहू~, मन तणी वात अरिहंत किणने खूं। करिया करि मया देव करुणा परा, राख हरि मुख्ख कर सामि सीमंधरा । जाण संयोग आगम बयण पण सुणं, धर्म न कराय प्रभु पाप पोते पणं । एक अरिहंत तक देव वीजो नहीं, एह आधार जग जाणजो अम् मही । 6 / / धण कणय माय पिष पुत्त परिजन सह, इस्यो बोल्यो रम्यो रंग रातो वह । जयो जयो जग गुरु जी जीवन धरा. तुम्ह समो, बड नहीं अवर बालहेसग । / 7i अमिव सम वाणि जाणुं IF सदा सांभलं, चार वर परपदा मांहि आधी मि। चिन जाणं सदा सामि पाय ओलगुं.किम कर ठाम पुररीकिणि वेगल ॥ 8 ॥ ॥ भोलिडा भगति तूं चित्त ! हारे किस्थे, पुश्य संयोग प्रभु दृष्टिगोचर हुस्ये । जेहने नामे मन वयण तन उल्लसे दूरथी इकडा जेमी हियडे वसे ॥ 2 / / भल भलो एणि संसार सह ए अछे,सामि सीमंधरा! ते सह तुम फ्छे। ध्यान करतां मुएनमांहि आवी मिले, कदेखिये नयण तो चित्त आरति टले ॥10॥ साम सोहामणा नाम मन गहगहे, तेहथु नेह जे वात तुम्हची खे। तुम्ह पायक भेटवा अति घणो टलबलुं, पंख जो होय तो सहिय आधी मिलुं ॥ 11॥ मेरुगिरि लेखणी आभ कागल करूं, क्षीरसागर तां दुध खडिया भरूं । तुम्ह मिलवा तगा सामि संदेशडा, इन्द्र पण lakhiya na zake ache eny||10|| आपणे रंग प्ररि बात मुख जेटली. Upaje For Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ 155555555 124 ma सामि! न कहाय मुख तेटली । मुणो सीमंधरा ! राज राजेसरा,लाड ने कोड प्रभु ! पूर सवि माहरा ॥ 13 ॥ पुन्य भवि मोह वश नेह हुवे जेहने,समरिये एणी संसार नित तेहने । मेहने मोर जिम कमल भमरो रमे,तेम अरिहंत ! तूं चित्त मोरे गमे ॥ 14 ॥ खळं अरिहंतनुं ध्यान हियडे वस्युं, बापडं पाप हिव रहिय करशे किस्युं । ठाम जिम गरुड वर पंखि आवे वही,ततखिण सर्पनी जाति न शके रही । / 16 / / पाप में कज्ज सावज सहु परिहरी,सामि सीमंधरा! तुम्ह पय अन्नुस्री। शुद्ध चारित्र कहिये प्रभु पालद्यु, दुःख भंडार संसार भय ttaalshuN॥16॥ तुम्ह हुं दास हुं तुम्ह सेवक सही, एह में वात अरिहंत आगल कही ॥ एवडी माहरी भगति जाणी करी,आपजो बापजी सार केवल सिरी ॥ 17 ॥ कलश ॥ इम ऋद्धि वृद्धि समृद्धि कारण दुरित वारण मुख करो, उवझाय वर 'श्रीभक्तिलाभे थुण्यो shriisiimdhro। जय जयो जगगुरु जीव जीवन करी सामि ! मया घणी, कर जोडि वलि वलि बीनवु प्रभु पूर आशा मन तणी ॥ 18 ॥ वंदं जगदाधार सार, शिवसंपत्ति कारण । जन्म जरा मरणादि रूप,भवताप निवार्न्न्|shrii सिद्धारथ तात मात, त्रिशला तनु जात । न्य वंदन 5 सोचम वरण शरीर वीर त्रिभुवन विख्यात । / अमृतरूपे राजतो e,चोवीसमो जिनराय । क्षमा प्रमुख कल्याण भणि, आपो करि मुपसाय । / वीरजिना वीरनां ते पंच. कल्याण श्रेयमां. कह्यां कल्याण श्रेय एह जी, च्यवन कल्याण. अवतरण कल्याण. गर्भधारण कल्याण जी । कल्याण जन्म कल्याण. दीक्षा कल्याण, केवलज्ञान कल्याण जी, मोक्ष कल्याण जे. कल्याण फल जीवने. ते होवे नहीं अकल्याण जी॥ स्तुति पंच अनंत महंत गुणाकर. पंचमी गति दातार, उत्तम पंचमी तप विधि दायक. ज्ञायक भाव अपार । श्री पंचानन लांछन लांछित. वांछित दान मुदक्ष, श्री वर्द्धमान जिणंद मुवंदो. आणंदो भविपक्ष । / पूरण पंच महाअवरोधक. बोधक भव्य उदार,पंच अणुव्रत पंचमी पंच महाव्रत. विधि विस्तारक सार्। जे पंचेंद्रिय दमि शिव पुहता. ते सघला जिनराय, पंचमी तपधर भवियण उपर. सुधिर करो मुपसाय पंचाचार धुरंधर युगवर. पंचम गणधर वाण,पंचज्ञान विचार विराजित. भाजित मद प्ण्च्वान्न्। पंचम काल तिमिर भर माहे. 126 stuti LEI Jain Education international For Personal Private Use Only wronw.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ दीपक सम शोभंत,पंचमी तप फल मूल प्रकाशक. ध्यावो जिन सिद्धाण्त्।3। पंच परम पुरुषोत्तम सेवा. कारक जे नरनार,वलि निरमल 127 ॥ पंचमीतप धारक. तेह भणी मुविचार्। श्रीसिद्धायिका देवी अहनिश.आपो मुख अमंद,श्रीजिनलाभ मरिंद पसाये.कहे 'जिनचंद्र' मुणिंद । / / पुरिसादाणी पासनाह, namiye mnrNg। नील वरण अश्वसेन नंद, निरमल निस्संग कामितपूरण कल्पसाख,वामामुत सार्। त्य बंदना श्री गोडिपुर स्वामि नाम. जपिये निरधार । त्रिभुवनपति त्रेवीसमोए, अमृतसम जमु वान्न्। ध्यान धरंतां पहनु,प्रगटे परम 'कल्याण' / / चिंताम पार्थ चिंतामणि भविजन ध्येयं, मन ईप्सित दातारं रे। परमातम परम पदधार, सर्व मंगल सुखकारं रे, पार्थ पत्तनणि पार्श्व लोद्रवकृत शुभस्थिति, भूमंडल जीव त्राणं रे। रत्न चिंतामणि सुरतरु तुल्यं, चिंता कदली कृपाणं रे. पार्श्व0 ॥कृत् पूर्व पुण्यैर्मया नाथ लब्धं, वामामुतमुदारं रे। भक्या वंदेऽहं जिनपार्श्व, शिवरमणी दातारं रे, पार्थ । 3 / चंचच्छयाम वर्ण प्रभुमूर्ति, पार्थ सेवित रतवन शुभ पाच रे। मित्र शत्रु शम भाव रस लीनं,न राग द्वेष मोह गर्दै रे, paarshv04॥ भव्य जन भवजलनिधितरणे,चारसंस्थित पोतं रे। राका पूर्णेदुमुख कमलं. शांत्यादिक गुणोपेतं रे । पार्थ । / सकल गुणगरिष्ठस्तीर्थकृत् ह्याश्चसेनिः, अमर नरनिकायः प्राणद्यस्य पादं । भुवि भविकज बोधे यः सदा मूर्यतुल्यः, स भवतु निनचंद्रो मुक्ति सौभाग्य दाचा । / अश्वसेन नरेसर. वामा देवी नंद,नव कर तनु निरुपम. नील वरण सुख कंद । अहिलंछन सेवित. पउमावइ धरणिंद, प्रह ऊठी स्तुत प्रणमं. नितपति पास जिणंद । / कलगिरि वेयै. कणयाचल अभिराम, मानुषोत्तर नंदी. रुचक कुंडल मुख ठाम । भवणेसर 129 व्यंतर. जोइस वेमाणिय धाम, वर्ने ते जिनवर. पूरो मुझ मन काम । जिहां अंग इग्यारे. वार उपांग छ छेद, दस पयन्ना दाख्या. मूल मूत्र चौ भेद । जिन आगम षट् द्रव्य. सप्त पदारथ जुत्त,सांभलि सद्दहता. तूटे कर्म तुरत्त । 3 / पउमावई देवी. पार्थयक्ष परतक्ष, सहु संघना संकट. दूर करेवा दक्ष । समरो जिनभक्ति. मूरि कहे इकचित्त, मुख मुजस समापे. पुत्र कलत्र बहु वित्त । / 555555555555555 5555555555555555555555 पार्वजिना 2 Jain Education ideational For Personal Private Use Only wrww.jainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ पाक्षिका _ 'नाणामि देसणंमि य, चरणमि तवंमि तहय विरिय्मि। आयरणं आयारो, इअ एसो पंचर्3हा दि अति भणिओ । / ज्ञानाचार 1, दर्शनाचार 2. चारित्राचार 3. तपाचार 4, वीर्याचार 5,एवं पंचविध चार 130 आचारमांहि अनेरो जे कोइ अतिचार पक्ष (चोमासी-संवच्छरी) दिवसमाहि सूक्ष्म बादर जाणता अजाणतां हुओ होय ते सवि हु मन वचन कायाए करी मिच्छामि दुक्कडं । / तत्र ज्ञानाचारना आठ अतिचार- काले विणए बहुमाणे,नवहाणे तह अनिन्हवणे । वंजणान्य तदुभए,अविहो नान्न्मायारो॥ज्ञ्यान् कालवेलामांहि पढ्यो गुग्यो परावयों नहीं,अकाले पध्यो, विनय हीन बहुमान हीन योग-नपधान हीन अनेरा कने पढ्यो अनेरो गुरु कह्यो,देव गुरु के वांदणे पडिकाणे सज्झाय करतां पढता गुणता कूडोअक्षर काने मात्राए अधिको ओछो आगल पाछल भण्यो, सूत्र अर्थ तदुभय कूडा भण्या, भणीने विसार्या,तपोधन तणे धर्म-काजो अणन151 श्रावकके सम्यक्त्व सहित वारे अतों के 124 अतिचारोंका जो संक्षेप वर्णन वदित्तने है वोही वर्णन यहां विस्तारसे हैं। 2 इनमसे जो हो सो बोलना, दूसरे छोड दना । 3 इस गाथामें ज्ञानके आठ आचारों के नाम हैं, उनमें जो प्रमाद हो. वह अतिचार है, दर्शनाचार चारित्राचारमें भी इसी तरह है, आगेभी अतिचारों के नामवाटी Wan आधी गाथा या एक पद रखके अतिचागेका विशेष वर्णन कियाहै। 4 par3अनेके टाइम में । 5 मत्र अर्थ दोनु । तपस्या रूप धनवाले munimaja । 555555555555555 Wan 51955 124 // For Personal Private Use Only Page #133 -------------------------------------------------------------------------- ________________ वडा पंचमीका प्रणमुं श्रीगुरु पाय, निरमल ज्ञान उपाय । पंचमी तप भणुं प, जनम सफल गिणुं ए ॥ 1॥ चउनीसमो जिनचंद,केवल ज्ञान दिन्न्ण्द्। त्रिगडे गह गह्यो e, भवियणने कह्यो ए ॥ 2 ॥ ज्ञान बहू संसार, ज्ञान मुगति दातार । ज्ञान दीयो कह्यो e, साचो सर्दद्यो ए ॥ 3 ॥ ज्ञान स्तवन लोचन सुविलास, लोकालोक प्रकाश । ज्ञान विना पशु e, नर जाणे किश्यु ए ॥ 4॥ अधिक आराधक नाण, भगवती मूत्र प्रमाण । ज्ञानी OM सर्वतु e, किरिया देशत् ए ॥ ॥ ज्ञानी श्वासोश्वास, करम करे जे नाप । नारकीने सही e, कोड चरस कही e॥6॥ ज्ञान तणो अधिकार, बोल्या मूत्र मझार । किरिश छे सही e, पण पाछे कही ए ॥ 7 ॥ किरिया सहित जो ज्ञान, हुवे तो अति परधान । सोनो ने मरो e, शंख दृधे भस्यो ए ॥ 8 ॥ महानिशीथ मझार, पंचमी अक्षर सार । भगवंत भाखियो e. गणधर साखियो ए ॥ 2 ॥ पंचपी तप विधि सांभलो, जिम पापणे भव पारो रे। श्रीअरिहंत इम उपदिशे, भवियणने हितकारो रे ॥ 50 ॥ 1 ॥ मिगसर माह फागुण भला, जेठ आपाढ वैशाखो रे । इण पटमासे लीजिये, शुभ दिन सदगुरु साखो रे ॥ 50 ॥ देव जुहारी देहरे, फ गीतारथ गुरु वंदी रे । पोथी पूजो ज्ञाननी, सगति हुवे तो नंदी रे॥50॥3॥ वे कर जोडी भावशू, गुरु मुख को उपवासो रे । पंचमी पडिक्कमणो करो, पढो पंडित गुरु पासो रे॥ pN0॥4॥ जिण दिन पंचमी तप करो, तिण दिन आरंभ टालो रे। पंनमी स्वन थुई कहो, ब्रह्मचारिज पिण पालो रे ॥ पं पांच मास लघु पंचमी, जावज्जीव उत्कृस्स्त्तीरे। पांच वरस पांच मासनी, पंचमी करो शुभ दृष्टि रे॥50॥6॥ हिव भवियण रे पंचमी उजमणो मुणो, घर सारू रे वारू धन खरचो घणो । ए अवसर रे आवंतां लि दोहिलो, पुण्य जोगेरे है धन पामंतां सोहिलो ॥ उल्लालो । सोहिलो बलिय धन पामंतां पण धर्मकाज किहां वली, पंचमी दिन गुरु पास आधी कीजिये काउमस्सग रली । त्रण ज्ञान दरिसण चरण टीकी देइ पुस्तक पृजिये, थापना पहिली पूज केसर मुगुरु सेवा कीजिये ॥ 2 ॥ ढाल । सिद्धांतनी रे पांच परत वीटांगणां, पांच पूठां रे मुखपल मूत्र प्रमुख त्न्नां। पांच डोगरे लेखण पांच मजीसणां, वासकूपा रे कांची वारू बतरणां japhaphaphaphaphaphaphaphaphaphaphaphaphaphaphapha 1419thhhhhhhhhhhh Jain Education For Personal Private Use Only Page #134 -------------------------------------------------------------------------- ________________ // ukaalo|| वतरणां वारू वली य कमली पांच झिलमिल अति भली, स्थापनाचारिज पांच ठवणी मुहपत्ती pddpaattlii। patra पाटी पंच कोथली पंच नवकारवालियां, इणिपरे श्रावक करे पचमी उजमणो उजवालियां ॥ 2 ॥ ढाल । वलि देहरे रे मात्र महोत्सव कीजिये, घर सारू रे दान बली तिहां दीजिये। प्रतिमाजीने रे आगल ढोवणुं ढोइये, पूजानां रे जे जे उपगरण जोइये। उल्लालो॥जोइये उपगरण 5 देवपूजा काज कलश भृगार e, आरति मङ्गल थाल दीवो धूपधाणुं सार e। घनसार केशर अगर मूखड अंगलूहणा दीश e, पंच - पंच सघली वस्तु ढोबो सगतिशुं पचवीश e॥3॥ ढाल ॥ पंचमीनारे साहम्मी सर्व जिमाडिये, रात्रिजोगेरे गीत रसाल गवाडिये । इण करणीरे करतां ज्ञान आराधिये, ज्ञानदरिसणे रे उत्तम मारग साधिये। उल्लालो॥ साधिये मारग एह करणी ज्ञान लहिये निरमलो, 'मुग्लोक ने नरलोक माहे ज्ञानवंत ते आग्लो। अनुक्रमे केवलज्ञान पामी सासता मुख ते लहे, जे करे पंचमी तप अखंडित वीर जिणवर इम कहे ॥ 4 ॥ कलश ॥ एम पंचमी तप फल प्ररूपक वर्द्धमान जिणेसरो, में शुण्यो श्रीअरिहंत भगवंत अतुल बल अल्वेस्रो। जयवंत श्रीजिनचंद मूरिज सकलचंद न्म्ण्सियो। वाचनाचारिज 'समयसुंदर' भगति भावे prshNsiyo॥6॥ श्री गोडिज अमल कमल जिम धवल विराजे, गाजे गोडी पास । सेवा सारे जेहनी, सुर नर मन धरिय उल्लास ॥ 1 ॥ सोभागी साहिब मेरा बे, अरिहां मुग्यानी पासजिणंदा बे॥ ए आंकणी । / मुंदर मूरति मूरति सोहे, मो मन अधिक मुहाय । पलक पलकों पेखतां मार्नु, नव स्तवन नवि छविय देखाय, / / सोमा0 / a0 ॥ 2 ॥ भव दुःख भंजन जन मन रंजन, खंजन नयन मुरंग । श्रवणे मुणी गुण ताहरा, 15 माहरा विकस्या अंगो अंग ॥ so0 a0॥3॥द्स्थ्की हू~ आया वहिने, दवा लह्या दादार्। पाथिया पहिडे नाह, साहिबा! एह उत्तम मा आचार ॥ so0 a0 ॥ 4 // प्रभु मुखचंद विलोकित हरखित, नाचत नयन चकोर । कमल हसे रवि देखीने, जिम जलधर आगम मोर ॥ so0 a0 ॥ 5 // किसके हरिहर किसके ब्रह्मा, किसके दिलमें राम । मेरे मनमें तूं वसे, साहिव ! ziva sukhano F955555555555 aanaath Jain Education international For Personal Private Use Only Page #135 -------------------------------------------------------------------------- ________________ stavana hI ठाम, so0 a0॥6॥ माता वामा धाय पिता जमु, श्रीअश्वसेन nresh। जनमपुरी वणारसी, धन धन काशीनो देश, so0 a0 ॥ 7 ॥ संवत सतरेशे बावीसें, बदि वैशाख वखाण । आटम दिन भले भावशू, मारी जात्रा चढी परिमाण, सो. a0॥8॥ सानिध्यकारी विघ्न निवारी, पर उपगारी पास ॥ 'श्रीजिनचंद्र' हारतां, मोरी सफल फली सह आश, so0 a0॥9॥ मौन समवसरण बेठा भगवंत, धरम प्रकाशे श्री arihNt। बार परपदा बेठी जुडी, मिगशिर शुदि इग्यारस वडी। मट्रिनाथना । समवसर एकाद तीन कल्याण, जनम दीक्षा ने केवल ज्ञ्यान्। अर दीक्षा लीधी रूव्द्दी॥ mi0 ॥ 2 ॥ नमिने उपर्नु केवल ज्ञान, पांच कल्याणक शीका अति परधान । ए तिथिनी महिमा एवंडी ॥ मिः । / 3 ॥ पाच भरत ऐरवत इमहीज, पांच कल्याणक हवे तिमहीज । पंचासनी संख्या परगडी ॥ मिः॥4॥ अतीत अनागत गिणतां एम, दोहशें कल्याणकथाये सेम ॥कुन्न् तिथि छे ए तिथि जेवडी । / mi0 ॥ 5 ॥ 5 अनंत चोवीशी एण परे गिणो, लाभ अनंत उप्वासाण्त्न्नो। ए तिथि सह तिथि शिर राखडी ॥ mi0 ॥ 6 ॥ मौनपणे रह्या श्री मल्लिनाथ, एक दिवस संयम व्रत साथ । मौन तणी प्रवृत्ति इम पडी ॥ mi0 ॥ 7 ॥ अठ पुहरी पोसो लीजिये, चोविहार विधिमुं कीजिये। पण परमाद न कीजे घडी । / mi0 ॥ 8 ॥ वरस इग्यारे कीजे उपवास, जावजीव पण अधिक उल्लास । ए तिथि मोक्ष. तणी पाव्द्दी॥ mi0 ॥ 2 / / उजमणुं कीजे श्रीकार, ज्ञाननां उपगरण इग्यारे इग्यार करो काउरसंग्ग गुरु पाये pdd'ii। mi0 ॥10||देह्रे स्नात्र करीजे वली, पोथी पूजीजे मन र्ली। मुगतिपुरी कीजे देव DI मि॥11॥ मौन इग्यारस महोटुं पर्च,आराध्यां मुख लहिये सर्व व्रत पञ्चवखाण करो आख्द्दी। mi0॥12॥ जेसल शोल इचयाशी समे,कीधुं स्तवन सह मन गमे । 'समयमुंदर' कहे क्रोध्याव्द्दी। mi0॥13॥ वीरमुणो वीर ! सुणो मोरी वीनती कर जोडी हो कहुं मननी वात्। बालकनी परे वीनवु,मोरा सामी हो तुमे त्रिभुवन तात |vii। तुम दरिसण मोरीवी विण हु~ भन्यो,भव माहे हो सामी ! समुद्र मझार । दुक्ख अनंता में सह्या,ते कहितां हो किम आवे पाररावीपर उपकारी तूं प्रभु ! दुःख stavana 155555555555 |123 // Jain ducation n ational For Personal Private Use Only 4 hdbrary.org Page #136 -------------------------------------------------------------------------- ________________ जमकमममममममममममा भांज हो जग दीन दयाल । तिण तोरे चरणे हूं आधीयो.स्वामी ! मुझने हो निज नयणे निहाल 3वी अपराधी पिण उद्धर्या.तें कीधी हो करुणा मोरा साप ! / परम भगत हुं ताहरा,तेने तारो हो नहीं ढीलनो काम 4आवीशूलपाणी प्रतिबृझव्यो,जिण कीधा हो तुझने उपसर्ग । डंक दीयो चंडकोसीये.तें दीयो हो तमु आठमोसर्ग |0vii0| गोशालो गुण हीनडो,जिण बोल्या हो तोरा अवरणवाद । ते बलतो तें राखीयो,शीत लेश्या हो मूकी मुप्रसाद |vii। एकुण छे इंद्र जालोयो,इम कहितो हो आयो तुम तीर । ते गौतमने तें कीयो, पोतानी हो प्रभुतानो वजीर वो। वचन उत्थाच्या ताहरा,जे झगड्यो हो तुझ साथे जमाल । तेहने पिण पनरे भवे,शिवगामी हो कोधो तें कृपाल !दावी। | ऐमन्तो रिसी जे रम्यो, जल माहे हो वांधी माटीनी पाल । तिरति मूकी वाचली तें तार्यो हो तेहने ततकाल । / vI0 मेघकुमर रिसि दूहव्यो.चित्त चूको हो चारित्रथी अपार । एकावतारी तेहने,तें कीधो हो क्रुन्नाभ्ण्द्दार्|10vii0बार् वरस वेश्या घरे,रह्यो मूकी हो संयमनो भार्। नंदिपेण पिण उद्धर्यो,सुर पदवी हो दीधी अतिसार्|110 vii0| पंच महाव्रत परिहरि,गृह वासे हो वसियो वरस चोवीस । ते ऽपिण का पंचमी AI कुपारने,ते तास्यो हो तोरी एह जगीस |10vii0 राय श्रेणिक गणी चेलणा,रूप देखी हो चित्त चूका जेह । समवसरण साधु साधवी, आदिके । तें कीया हो आराधक तेह ।13।वोका विरति नहीं नहीं आखडो, नहीं पोसो हो नहीं आदर दीख्। ते पिण श्रेणिक रायने,ने कीयो हो सामो स्तवन आप सरीख ।14।vii। इम अनेक ते उद्धस्या,कहूं तोरा हो केता अवदात । सार करो हवे माहरी,मनमाहे हो आणो मोरडी वात ।15।vii। 5 पत्र मृधो संजम नवि पले,नहीं तेहयो हो मुझ दरिसण नाण । पिण आधार छे एटलो.एक तोरो हो धरूं निश्चल ध्यान । 16 / bI0 मेह महीतल वरसतो,नवि जोवे हो सम विपमी ठाम । गिरुआ सहिजे गुण करे,स्वामो सारो हो मोरा वांच्छित काम्|17वीतुम् नामे मुख संपदा,तुम नामे 124 ॥ 5 हो दुःख जावे दूर । तुम नामे वांच्छित फले.तुम नामे हो मुझ आनंद पूर 18vI0 (कलश)इम नगर जेशलमेर मंडण तीर्थकर चोवोसमो,शासना धिन्चर सिंह लंछन सेवतां मुरतरू स्मो। जिनचंद त्रिशला पात नंदन सकलचंद कला निलो,वाचनाचारिज समयसुंदर संथुण्यो tribhuvana tilo. 15555555phaphaphaphaphaphaphaka14 kama dusare Jan Education International For Personal & Private Use Only urwww.ininelibrary.org Page #137 -------------------------------------------------------------------------- ________________ पाक्षिका दि अतिचार (साधुके) 1.30 'नाणंमि दंसणंमि य, चरणंमि तवंमि तहय विरियंमि । आयरणं आयारो, इअ एसो पंचहा भणिओ ।1। ज्ञानाचार 1, दर्शनाचार 2, चारित्राचार 3, तपाचार 4, वीर्याचार 5, ए पंचविध आचारमांहि अनेरो जे कोइ अतिचार पक्ष ( चोमासी - संवच्छरी) दिवसमांहि सूक्ष्म बादर जाणतां अजाणता हुआ होय ते सवि हु मन वचन कायाए करी मिच्छामि दुक्कडं ।1। तत्र ज्ञानाचारे आठ अतिचार - काले विणए बहुमाणे, नवहाणे तह अनिन्हवणे । वंजणात्थ तदुभए, अठ्ठविहो नाणमायारो । 1| ज्ञान कालवेलामांहि पढ्यो गुण्यो परावर्त्यो नहीं, अकाले पढ्यो, विनय हीन बहुमान हीन योगोपधान हीन अनेरा कन्हे पढ्यो अनेरो गुरु कह्यो, देव वंदण वांदणे पडिक्कमणे सज्झाय करतां पढतां गुणतां कूडो अक्षर कह्यो, काने मात्राए आगलो ओछो भयो 1 इस गाथा में साधुके ज्ञानाचारादि पांचों आचारोंके नाम बतायेंहै । इसके आगे दूसरे तीसरे अतिचार में ज्ञानाचार दर्शनाचारके 8-8 आचारोंके नामवाली 1-1 गाथा रखके उसका अर्थ भाषा में वर्णवा है, चोथेने 1 गावासे चारित्राचारका सामान्य वर्णन है, बाद पांचवें छठे तथा सातवेंमें चारित्राचारकाही विशेष वर्णन है, आठवेंमें तपाचार और वीर्याचारका भेलाही वर्णन करके नवमेमें चरण सित्तरि करण सितरिके 140 अतिचारोंका मिच्छामि दुकडं दिया गया है। कठिन शब्दोंके अर्थ नीचे फुटनोट में लिख दिये हैं। 2 जिस जिस सूत्र के पढनेका जो जो काल बताया है उसमें । 3 ज्ञानवान्की आज्ञा न मानना तथा पुस्तकादिकी आशातना करना आदि । 4 ज्ञानवान्के उपर अप्रसन्न मन रखना । For Personal & Private Use Only 5 // 125 // elibrary.org Page #138 -------------------------------------------------------------------------- ________________ YYYYYY गुण्यो, सूत्रार्थ - तदुभय कूडां कह्यां, काजो अणनद्धर्यो', दांडो अणपडिलेह्यां वसति अणसोध्यां . अणपवेयां. असज्झाय'. अणोज्झाय. कालवेलामांहि' श्रीदशवैकालिक प्रमुख सिद्धांत पढ्यो, गुण्यो. परावयों, अविधे योगोपधान कीधां. कराव्यां, ज्ञानोपगरण-पाटी. पोथी. ठवणी. कवली. नोकारवाली 'सांपडा'. सांपडी. दस्तरी. वही. कागलिया. ओलिया प्रते पग लाग्यो. थुंक लाग्यो. थुंके करी अक्षर भज्यो, कन्हे छते आहार नीहार कीधो, ज्ञानवंत प्रते प्रद्वेष मच्छर वह्यो, अंतराय अवज्ञा आशातना कधी, कुणहि प्रते तोतलो. बोबडो देखी हस्यो वितर्यो, मतिज्ञान. श्रुतज्ञान. अवधिज्ञान. मनः पर्यवज्ञान. केवलज्ञान. ए पांच ज्ञान तणी आशातना' कीधी, ज्ञानाचार विषइओ अनेरो 0 ।2। दर्शनाचारे आठ अतिचार- निस्संकिय निक्कंखिअ, निव्वितिगिच्छा अमूढ दिट्ठी अ । नववूह 1. निकाला नहीं. योग्य भूमी में परठा नहीं । 2 पडिलेहणके बाद उपासरेके चारों तरफ सौ सौ हाथ तककी भूमी देखे और देखने में आये हुए हड्डि कलेवरादि उतनी प भृभिर्मेसे हटवादे, इसतरह वसति शोधेविना । 3 पडिलेहण के पीछेकी इरियाबही करे बाद समा0 देके 'इच्छा0 संदि0 भग0! वसति पदेउ' इच्छं इच्छामि खमा0 ॥ 126 ॥ 'भगवन्! सुद्धा वसहि' ये दो आदेश मांगे विना । 4 धूल. लोहि धूअर आदिकी वर्षा तथा ग्रहण होना, तारा तूटना, अकाले बिजली गजरव होना आदि । 5 पढने आदिके लिये निषेवी हुइ चार कालवेला सांझ सवेर मध्यरात्रि तथा मध्यदिन । 6 पुस्तक रखनेकी वडी ठवणी । 7 मस्करीसे हसा हो । 8 असद्दणा (सत्य नहीं मानने) रूप For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ 666665 थिरीकरणे, वच्छल्ल पभावणे अठ्ठ । 1 / देव. गुरु. धर्म. तणे विषे निःशंकपणो न कीधो, तथा एकांत निश्चय धर्यो नहीं, धर्म संबंधिया फल तणे विषे नि:संदेह बुद्धि धरी नहीं, साधु साध्वी तणी निंदा. जुगुप्सा' कीधी, मिथ्यात्वी तणी पूजा प्रभावना देखी, संघमांहे गुणवंत तणी अनुपहणा कीधी, अस्थिरीकरण. अवात्सल्य. अप्रीति, अभक्ति, निपजावी, तथा देवद्रव्य गुरुद्रव्य 'साधारणद्रव्य भक्षित उपेक्षित कीधो, प्रज्ञाऽपराधे विणाइयो विणसंतो नवेख्यो, छती शक्तिए सार संभाल न कधी,ठवणार हाथ थकी पाडिओ. पडिलेहवो विसार्यो, जिनभवन तणी चोराशी आशातना. गुरु प्रते तेत्री आशातना कीधी, दर्शनाचार विषइओ 0 । 3 | चारित्राचारे आठ अतिचार- पणिहाणजोगजुत्तो, पंचहिं समिईहिं तिहिं गुत्तीहिं । एस चरित्तायारो, अविहो होइ नायव्वो । 1 / इरिया समिति 1, भासा समिति 2, एसणा समिति 3, आदान भंडमत्त निख्खेवणा समिति4.नुच्चार पासवण खेल जल्ल सिंघाण पारिठ्ठावणिया समिति5,मनोगुप्ति1,वचन 1बदनामि । 2अप्रशंसा । 3 सात क्षेत्रमेंसे साधुके उपकरणादि वास्ते निकाला । 4नामके विना धर्मादे निकाला। 5चलते हुए रस्तेमें । 6 उपयोग ! 7शुद्धमान गोवरि आदिकी तलाश । For Personal & Private Use Only 1671 jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ Wan Y gupti 2, काय गुप्ति 3, ए पांच समिति त्रण गुप्ति. अष्ट प्रवचन माता रूडिपरे पाली नहीं, साधुतणे धर्मे सदैव, श्रावक तणे धर्मे सामायिक पोसह लीधे जे कोइ खंडन विराधना कीधी होय, चारित्राचार विषइओ 0 4 | विशेषत चारित्राचारे तपोधन' तणे धर्मे - वयछक्कं कायछक्क, अकप्पो गिहि भायणं । पलिअंकनिसिजाए, सिणाणं सोभ वजणं ।1। व्रतषट्के-पहिले महाव्रते प्राणातिपात सूक्ष्म. बादर. स. थावर जीवतणी विराधना हुइ । बीजे महाव्रते क्रोध. लोभ. भय. हास्य लगे झुठो बोल्यो । तीजे अदत्तादान विरमण महाव्रते - सामि.जीवादत्तं, तित्थयर अदत्तं तव य गुरुहिं । एवमदत्तं चहा, पन्नत्तं वीएहिं ।1। स्वामी अदत्त. जीव अदत्त. तीर्थंकर अदत्त. "गुरुअदत्त. ए चतुर्विध अदत्तादानमांहिं जे कोइ अदत्त परिभोगव्यो होय । चौथे महाव्रते - वसही कह निसि जिंदिय', कुड्डिंतर पुव्व 1 तपस्यारूप धनवाले साधु । 2 तृण आदि चीज उसके स्वामीने नहीं दी हुइ लेना । 3 वस्तुके स्वामीने देने परभी वस्तुमे रहे जीवकी रजा विना लेना जैसे सचित्त वस्तुको बहर लेना । 4 तीर्थंकरोंने निषेधा हुआ आधाकर्मी आदि लेना । 5 स्वामीने दी हुइ दोष रहित चीजको गुरुकी रजा विना वापरना । 6 वसति (उपासरेके आसपास देखने में आवे वैसी जगहमें खी-पशु नपुंसकोंका रहवास न होना चहिये) / 7 कथा (एकली स्त्रियोंके आगे व्याख्यानादि करना या स्त्रीयोंके रूपशृंगारादिकी कथा करना आदि न करे) / 8 निषद्या (खीके साथ एक आसन पर बैठना न करे, वीके ऊठजाने परभी दो घडीतक उस जगह पर न बैठे ) / 9 इंद्रिय (स्त्रीयोंके अंगोपांगोंकी तरफ एका दृष्टिसे न देखना) / 10 कुड्यांतर (जहां बीच में भींतही हो, भीतके पीछे सूते हुए बी पुरुषके मैथुन आदिके शब्द सुनने में आये, वहां न रहना) 1 For Personal & Private Use Only 6969696 |||128|7 Page #141 -------------------------------------------------------------------------- ________________ 5555555555555phaphaphaphaphapha कीलिए' पणीए । अईमायाहार विभूसणाई', नवबंभचेर गुत्तिओ॥ ए नव वाड सधी पाली # नहीं, सुहणे स्वप्नांतरे दृष्टि विपर्यास' हुओ। पंचमे महाव्रते-धर्मोपगरणने विषे इच्छा मा.गृद्धि. 5 आसक्तिधरी,अधिको नपगरण वावर्यो,पर्व तिथिए पडिलेहवो विसार्यो। छठे रात्रि भोजन विरमण व्रते-असूरो भातपाणी कीधो,छारोद्गार आव्यो,पात्रे.पात्राबंधेऽतकादिकनो छांटो लाग्यो,खरड्यो I रह्यो.लेय.तेल.ओपधादिक तणो संनिधि रह्यो,अतिमात्राये आहार लीधो,e छए व्रत विषइओ05 कायषटके-गाम तणे पैसारे निसारे पग पडिलेहवा विसार्या,माटी मीठं खडी धावडी अरणेटो13 पाषाण तणी cAtalI"napara paga aavyo|appkaay-vaaghaarii"phuusnnaa हुआ,वहोरवा गया.नलखो हाल्यो,लोटो ढोल्यो, काचा पाणी तणा छांटा लाग्या। तेनकाय-वीज दीवा तणी नही हुइ। वानकाय-नघाडे मुखे बोल्या,महावाय वाजतां कपडा काबली तणा छेडा साचव्या नहीं.फंक दीधी। 595545454555555555555555555555 129 // 1 पूर्वक्रीडित (गृहस्थपणे में भोगवे हुए भोगोंको याद न करना) / 2 प्रणीत(विशेष पुटिकारक आहार न क्र्ना)| 3अतिमात्रः आहार ( खसे अधिक नहीं खाना) विभषण INE (शरीरकी तथा वन-पात्रादिकी शोभा नहीं करना)ये ब्रह्मचर्यकी नव बाड गुप्तियां हैं। 5 खराब नजर । 6 मोडा देरसे । 7 आहार पाणी । 8 गुचलका-उकार । 9झोली। छास आदिका । 11 सग्रह । 12 खसे अधिक । 13 मरडेका ढेफा (4छोटी चिताल (फाप्र्ली)| 15cU~ara आदिका |16फ्र्स् । 17बिजली 118 उजाला । 19जोरका vaayraa। Flidermational For Personal Private Use Only Page #142 -------------------------------------------------------------------------- ________________ 15555555555555555 वनस्पतिकाय-नीलफल' सेवाल थड मूल फल फूल वृक्ष शाखा प्रशाखा तणा संघट्टा परंपर निरंतर हुआ। त्रसकाय-बेइंद्री तेइंदी चनरिंद्री पंचेंद्री काग बग चग नडाव्या, ढोर त्रासव्या, डांडो देखाडी वालका बीहाव्या, षटकाय विषइओ अनेरो जे koi0।6। __ अकल्पनीय सिज्जा वस्त्र पात्र पिंड परिभोगव्यो, सिज्जातर तणो पिंड परिभोगव्यो, नपयोग कीधा पाखेऽऽवहोर्यो, dhAtrIdoSa"trasa बीज संसक्त' pUrvakarmapazcAtkarma"nadgama"natpAdanA दोष चिंतव्या न्हीं। गृहस्थ तणो भाजन भांज्यो फोड्यो.वली पाछो आप्यो न्हीं। सूतां संथारिया नत्तर पट्टा ढलता र्ह्या। अधिको नपगरण वावर्यो । देशतः स्नान मुखे भीनो हाथ लगाड्यो, सर्वतः स्नान तणी वांछ कीधी, शरीर तणो मल फेड्यो केश रोम नख समार्या, अनेरी कांइ राढी 35555555555555555555555 वर्षासे भीजती हुइ भीत उपर या अगासी आदि हराआक चीज उपर जमी हुइनील,जो पांचोंही रंगकी होती है। 2 तलाव अथवा नदीके par3e हुए पाणी उपर जमी हुइ नील, जो जाडी दलदार होनेसे सूखनेपर कपडे जैसी हो जाता है। 3 मोटी द्दाल्। 4 छोटी द्दालियां। जिस चीज, बनस्पति par3I हो उस चीजका या वृक्षआदिक वनस्पतिको अडेहुए मनुष्य आदिका। खास बनस्पतिका । 7 उपासग 8 आहार्-पान्नी। 9 उपयोग काउस्सग्ग,या बहोरते समय शुद्धाशुद्धकी तरफ खयाल । 10विना। 11 बनोको रमाना खेलाना आदि। 12 सहित या अद्दाहुआ। 13 वहरानेके लिये करे पाणीसे हाथ आदि धोना। 14 बहराये बाद कचे पाणीसे हाथआदि धोना । 1- आधाकर्मी-उद्देशिकादि 16 doss। 16 धात्री-दूतीआदि 16 दोष । 17 आगे-पाछे रहा, संधारियेके उपर वरावर उतरपा नहीं आया । 18 मेल उतारा । For Personal Private Use Only Page #143 -------------------------------------------------------------------------- ________________ 595555555pha विभूषा कीधी, अकल्पनीय पिंडादि विषइओ अनेरो जे koi0 / / को आवस्सय सज्झाए,पडिलेहण झाण भिख्ख अभ्त्त्त्थे|आग्म्न्ने नीगमणे,ठाणे निसीअणेतुअर्टेश में आवश्यक नभयकाल व्याक्षिप्त चित्तपणे पडिक्कमणो कीधो,पडिक्कमणामांहिं ऊंघ आवी,बेठां पडि कमणो कीयो|दिव्स् प्रते चारवार सज्झाय सातवार चैत्यवंदन न कीधा । पडिलेहण आघी पाछी है भगावी, अस्तोव्यस्त कीधी। आर्त रौद्र ध्यान ध्यायां,धर्म ध्यान शुक्ल ध्यान ध्यायां न्हीं। गोचरी' गया बेतालीस दोष नपजता चिंतव्या न्हीं। जाणी छती शक्तिए पर्व तिथिए उपवासादिक तप कीधो न्हीं। देहरा नपासरामांहिं पेसतांनिसिही.नीसरतां आवस्सइ कहेवी विसारी|इच्छा मिच्छा#दिक दशविध चक्रवाल समाचारीसाचवी नहीं,गुरु तणो वचन तहत्ति करी पडिवज्यो नहीं,अपराध आव्यां मिच्छामि दुक्कडं दीधा न्हीं। स्थानके रहेतां हरियकाय बीयकाय कीडीतणा नगरां सोध्यां 155555555555555555555555 13 // (सांझ-सवेर) दोनो वख्त । 2 द्दामाद्दोल्। 3 सवेरे पडिलेणके बाद 1, संध्याको पडिलेहणके बीच, 2, देवसिय पडिआमणेके अंतमें अथवा पचख्खाग पारनेकी 3.गैय पडिकमणेके शुरुकी 4 / 4 गैव पडिकमणेकी शुरुका 1, परसनयतिभिरतरणिका 2 मंदिर दर्शनका 3.पचख्खाण पारनेका 4,आहार पाणीके वादका 5. देवसिय पडिक्कमणेकी शुरुका अथवा 'नमोऽस्तुबमानायका 6.संथारा पोरिसीका 7|5क्री न करी ऐसे बिना ddhNgse। 6 आगेकी चिण्ता। 7 दूसरेके उपर मारने पीटने आदिके परिणाम । 8 स्वीकारा । Jain Education international For Personal Private Use Only Page #144 -------------------------------------------------------------------------- ________________ न्हीं। ओघो मुहपत्ती चोलपट्टो स्ण्घ्त्त्त्तियो|स्त्री तिर्यंच तणा संघट्टा अनंतर परंपर हुआ। वडा प्रते की पसाओकरीलघु प्रतेइच्छकार इत्यादिक विनय साचव्यो नहीं,साधुसमाचारी विषइओअनेरोजे koi08 वय' समणधम्म संजम, वेयावच्चं च ब्ण्भ्गुत्तीओ|नान्नाइतिय् तव कोह', निग्गहा ई I चरणमेयं । / पिंडविसोही समिई ,भावण' पडिमाय इंदिय निरोहो। पडिलेहण' 'गुत्तीओपी , अभिग्गहा चेव करणं तु |sh एवंकारे साघुतणे धर्मे एकविध असंयम तेत्रीश आशातना प्रमाद के पद पर्यंत मूलगुण उत्तरगुणके " एकसो चालीस अतिचार ('श्रावक तणे धर्मे समकित मूल वारे व्रतके एकसो चोवीस अतिचार)मांहिं जे कोइ अतिचार पक्ष दिव्स्माण्हिण्0।9। 55555555555555555 1 महाबत पांच । 2 श्रमण धर्म-क्षमादि दश प्र्कार्का। 3 संयम सतरे प्र्कार्का। 4 वेयावा (सेवा भक्ति) आचार्यादि dshkii। 5 ब्रह्मचर्यकी नवबाड । 6 जानादिक प त्रिक-ज्ञान दर्शन चारित्र । 7 बारे प्रकारका तप । 8 क्रोध-मान माया-लोभका निग्रह करना (हटाना) यह चरण सित्तरी है । 9 पिंड विशोधि (आदरादिकी shuddhi)| Wan 10 समिति पांच । 11 भावना अनित्यादि बारे । 12 बारे प्र्तिमा। 13 पांचों इंद्रियोंका निरोध-अपने अपने विषयोंसे रोक्ना। 14 पडिलेहणा पशिस-शोर तथा वस्खादिकी । 15 गुप्तियां तीन । 16 अभिग्रह-द्रव्य क्षेत्र काल भावसे । यहही करण सित्तरी है। 17 'चरण सित्तरी-करण सित्तरीके' ऐसा भी कितनेक बोलते हैं। 14 श्रावक साथमें होवे तो यह बाकीट ()मेंका पाठ बोलना, अन्यथा न्हीं। ॥ 132 ॥ Jain Education international For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ परखरखा 955555555555555555फ तीर्थकरोंको,और,संघको । अतीर्थसिद्धोंको,तथा, तीर्थसिद्धोंको,फेर । सिद्धोंको,और,केवलीयोंको ,त्था,साधुओण्को|मोत्ते "साधुआं 'तित्थ्ण्क्रे,a,तित्थे। अतित्थ्सिद्धे,a,तित्थ्सिद्धे,a॥ सिडे, a. जिणे, a, रिसी। महरिसी, ज्ञानकुं, फेर, वांदताहूं । / जो,इसकुं,गुणरूप,रत्नोंके, स्मुद्र्। नहीं विराधके, तिरगयेहैंसंसारको । उनको ,मंगल', क्र्के। नाणं, 'ca, vNdaami॥2||'je, ima, gunn,rynn,saayr| mavirAhiUNa,tiNNa sNsaaraa|| te.mNglN,krittaa| मैंभी, आराधनाके, सन्मुखहूं । 2 / मेरेको,मंगलहो, अरिहंत । सिद्ध, साधु, shrut(ज्ञ्यान्),और्,(चारित्र्)ध्र्म्,फेर्। शांति(क्षण), ahamavi aaraahnnaa,'bhimuho||2||mm,mNgl, मरिहंता । सिद्धा,साह, सुअं, च, धम्मो, a॥ खंती, gupti3,mukti aarjv(srl)taa,maardv,nishcy|3| लोकमें, संयमवाले,जिसकुं, क्र्तेहैं। मोटे ऋषिने, खीहुइ,उदार्(अच्छी)| गुत्ती.मुत्ती । अजवया, महवं, चेव ॥ 3 ॥ लोगम्मि,संजया, जं, क्रिण्ति। परमरिसि,देसिय, मुआर्ण्॥ मैंभी, उपस्थित(तयार)हूं,उस । महाबत उच्चार्न्नाकुण्,क्र्नेकेलिये।4। aba2,कितने तरहकी,वह, महाव्रतौच्चारणाहै , अहमवि, उवठिओ, "तं । महव्वय उच्चारणं, काउण्॥4॥ से, किं, तं,महव्वयौच्चारणं? 1 तीर्थकरोंने तीर्थ (चतुर्विध संघ)की स्थापना करे पहले सिद्ध होनेवाले। 2 उसी तीर्थकी स्थापना हुए बाद सिद्ध होनेवाले । 3 तीर्थ-अतीर्थ सिद्धोंको छोडके शेष 'गुडीलिंग सिद्ध' आदितेरे मेदसे सिद्ध होनेवाले। 4 केवलज्ञान पाये बाद इस मनुष्यभवमें विचरनेवाले ऽभवस्थ केवलीयों को। 5 लब्धिवंत । 6 चारित्रकू । 7 मुनियोंको 8 व्द्नादिरूप्। 9 चारित्रकी । 1. निर्लोभता । 11 अभिमान रहित नरमाइ । 12 शिष्य पृछता hai। 15555555555555555555555555 // 1333 // Jain Education international For Personal & Private Use Only wwwine bar ord Page #146 -------------------------------------------------------------------------- ________________ 1969 महाव्रत उच्चारणा, पांच प्रकारकी, बतलाइ है, रात्रिभोजनका, विरमण (त्याग), छठा है जिसमें, वह इसतरह है - सवत रहके, प्राणातिपात (हिंसा) से, महव्वय उच्चारणा, पंचविहा, पन्नत्ता, राइभोअण, वेरमण, छठ्ठा, तंजहा-सव्वाओ, पाणाइवायाओ, निवर्तना । सतरहके, मृपाबाद (झंटबोलने) से, निवर्तना 2 / सब तरहके, अदत्तादान (न दिया लेने) से, निवर्तना 3 / सबतरहके, वेरमणं सव्वाओ, मुसावायाओ, वेरमणं 2 / सव्वाओ, अदिन्नादाणाओ, वेरमणं 3 | सव्वाओ, मैथुन ( कुशील) से, निवर्तना 4 / सच तरहके, परिग्रह ( धनादि) से निवर्तना 5 / सवतरहके, रात्रिभोजनसे निवर्त्तना 6 / | मेहुणाओ, वेरमणं 4 / सव्वाओ, परिग्गहाओ, वेरमणं 5 / सव्वाओ, राइभोअणाओ, वेरमणं 6 / 5 5 5 5 5 5 हां, निश्चय, पहले, हे भगवन् !, महाव्रतमें, प्राणातिपात (हिंसा) से, निवर्तनाहै 3 / सवतर हके, हे भगवन् ! प्राणातिपातकुं पञ्चख्खता (त्यागता) हूं, 'तत्थ, खलु, पढमे, भंते!, महव्वए, पाणाइवायाओ, वेरमणं । सव्वं, "भंते !, पाणाइवायं पञ्चख्खामि, वे (जीव),मुक्ष्म, या, बादर, अथवा, त्रस, या, स्थावर 7, नहींज, ( मैं ) स्वयं, प्राणोंका, अतिपात (नाश) करूं, नहींज, दूसरोंसे, माणों का, अतिपात (नाश) से, सुहुमं, वा, बायरं, वा, तसं, वा, थावरं वा, नेव, सयं, पाणे, ऐवाएज्जा, नेव, 'न्नेहिं, पाणे, ऐवायाकराऊं, प्राणों का, अतिपात करते हुए भी, दूसरों को, नहीं, अनुमोदूं (भलासमझं), जव तकजीवृंतवतक, विविध 'कुं, त्रिविध कर के, मनसे, वचनसे, कायासे, विज्जा, पाणे, ऐवायतेवि, अन्ने, न, समणुजाणामि, जावज्जीवाए, तिविहं, तिविहेणं, मणेणं, वायाए, काएणं, 1गुरु उत्तर देते हैं। 2 महानत उच्चारणाए~ / 3ऐसा भगवतने कहा हैं वास्ते । 4जो आंखसे देखनेमें न आवे । 5 जो देखने में आये । 6 वेइण्द्रियादि। 7 स्थिर र्ह्नेवाले। 8 प्राणातिपात । For Personal & Private Use Only // / 134|| www.jninelibrary.org Page #147 -------------------------------------------------------------------------- ________________ नहीं, करूं, नहीं, कराऊं, करतेहुएभी,अन्यकुं,नहीं,अनुमोदूं(भला समझू),उसकुं,हेभगवन् !, पडिक्कमताहूं, निंदताहूं, गर्हताहूं, कन,करेमि, न.कारवेमि,करंतंपि,अन्नं, न,समणुजाणामि, तस्स, भंते !, पडिक्कमामि,निंदामि,गरिहामि, 3आत्माकुं, बोसिराताहूं। वह, प्राणातिपात, चारतरहका, कहाहै,वे भेद ये है-द्रव्यसे, क्षेत्रसे, कालसे, भावसे । अप्पाणं वोसिरामि। से,पान्नाइवाए,चुव्विहे,प्न्न्त्ते,त्ण्झा-द्व्वो,खित्तो,कालो.भावो। द्रव्यसे, प्राणातिपात ,chtrhke,जीवोण्के,स्मुदाय्में। क्षेत्रसे, प्राणातिपात, सब लोक्में। कालसे, प्राणातिपात, द्व्वोन्न्ण्,पान्नाइवाए-छ्सु,जीव्,निकाएसु|खित्तोन्न्ण्,पान्नाइवाए,स्व्व्लोए । कालओणं,पाणाइवाएदिनमें,चाहे, रात्रिमें। भावसे, प्राणातिपात, रागसे,अथवा, द्वेषसे, जो, भी,फेर. मैंने, इस, धर्मको(पाये), केवलीके, दिया, वा,राओवा। भावओणं,पाणाइवाए,रागेण,वा,दोसेणवा,जं,पि,य.मए, इमस्स,धम्मस्स, केवलि, कहे हुए। जोवरक्षा, लक्षणवाले । सत्यसे अधिस्स्त्थित्(aashrit)| विनय, मूलवाले । क्स्साण्ति(क्स्स्मा),प्र्धान्वाले। नहीं हिरण्य(रूपा), pnnttss। ahiNsaa.lkhkhnnss| saccA'hiThThiyassa |vinny.mlss| khNti.pphaannss| अहिरण, | सोनेके दागिनेवाले। उपशमसे,पैदा होनेवाले । nv(vaadd)brhmcryse,rkssit| apcmaan| भिक्षाकी, वृत्ति(जीविका)वाले। सोवण्णिअस्स |uvsm.ppbhvss। nvbNbhcer,guttss| apymaannss| bhikhkhA, vittiass| 1 हिंसारूप पाप्कु। 2 उससे पौछा ह्त्त्ताई। 3 पापकारी मेरी। 4 वह है. जो। 5 होता है। 6 पचन पाचनादि आरंभ रहित । 955555555555555555555 JainEdurN For Personal Private Use Only www elbaryord Page #148 -------------------------------------------------------------------------- ________________ 15455555555555555555554 kukSi (pett)मेण्ही,भातेवाले। नहीं अग्निके shrnnvaale। सम्यगधोडालनेवाले । त्यागकियेद्वेष vaale। gunngrhnnsvbhaavvaale| nirvikaarcittvaale| kukhkhii.sNblss| niraggi srnnss| sNpkhkhaaliyss| cttdosss| gnnggaahiyss|nivviyaarss| निवृत्ति ल्क्स्स्न्न्वाले। पांच महाव्रतोंसे युक्त्(shit)| नहीं संनिधि के संचय वाले। नहीं विस्ण्वाद्वाले। संसारसे पार निवित्ती ल्ख्ख्न्न्स्स्। पंच महव्वय जुत्तस्स । असंनिहि sNcyss। अविस्ण्वाइय्स्स्। संसार पार में फुण्चानेवाले। निर्वाणगमनरूप,पर्यवसान(अंतिम), फ्ल्वाले। पहले, अज्ञानतासे, अश्रवणता(न मुनने)से,अवोधितासे,नहीं स्वीगामियस्स । निव्वाणगमण,पज्जवसाण,फलस्स । पुट्विं,अण्णाणयाए,असवणयाए,अबोहियाए,अणस् कारनेसे, 10स्वीकारनेसे,अथवा, 11प्रमादसे, रागद्वेषकी, प्रतिबद्ध(व्याकुल)तासे,बालभावसे, मोहपणेसे,मंदता(आलस्य)से, क्रीडाभावसे, भिगमेणं,अभिगमेण,वा,पमाएणं, रागदोस, पडिबद्धयाए, बालयाए.मोहयाए, मंदयाए, किड्डयाए. OM तीन गारवोंकी,गुरुता(भार)से,चार कषायोंके प्राप्त होनेसे,पांचों इंद्रियोंके,वश,आत(दुःख)से.(कर्मके)प्रतिपूर्ण(पूरे),भारिपणेसे,साता सौख्यको तिगारव, गरुयाए, चनक्कसाओवगएणं,पंचिंदियो,वस, 'ट्टेणं, पडिपुन्न*, भारियाए,साया सोख्ख । 1 पेटमें खा सके, उससे अधिक लाके रात्रिमें रखनेका जिसमें निषेध है। 2 टंडसे पीडाते हुए भी अग्नि तापनेकी मना है। x कर्मरूप मलको । 3 अथवा ph॥136॥ मिथ्यात्वादि दोष । 4 कामके उन्मादसे रहित । 5 सर्वसावध योगका त्याग 6 आहारादि । 7 संग्रह । 8 जिसमें पूर्वापर विरोध रहित कथन है। 1 नहीं जाननेसे । 10 या अनादरपूर्वक । 11 विषय-कषायादि । * अन्य पुस्तकोंमे 'पटुप्पनभारियाए' ऐसा पाठांतर है, इसका अर्थ यह है-(उपर कहे कारणोंये)उत्पन्न हुए(कर्मके)भारीपणेसे । Jain Education baserational For Personal sprivate Use Only La n elibrary.org Page #149 -------------------------------------------------------------------------- ________________ + अनुपाल(अनुभव)ते हुए, इस, चाहे, भवमें, अन्य, अथवा, भवोंके ग्रहण,प्राणातिपात(नीववध),कराहो, चाहे, करायाहो, मणुपालयंतेणं, 'इहं, वा, "भवे, अन्नेसु, वा, भवग्गहणेसु.पाणाइवाओ.कओ,वा, काराविओ, है अथवा, कियाजाता, या, दूसरों से अनुमोदा(भलाजाणा)हो, उसकुं, निंदताहूं, गर्हताहूं. त्रिविधकुं,त्रिविधकरके, मनसे, वचनसे, वा, कीरंतो,"वा, परेहिं, "sama'NunnAo, तं, निंदामि.गरिहामि.तिविहं,तिविहेणं.मणेणं.वायाए, कायासे,अतीत(वीने)हुए.निंदताहूं, वर्तमान मेंहुएकुं,संवर(रोक ताहूं.अनागत कुं, त्याग करताहूं, सर्व, प्राणातिपातकुं, जबतक जी नही कापणं, अईयं, निंदामि, पटुप्पन्नं, संवरेमि, अगागयं,पञ्चलावामि. "सव्वं,पाणाइवायं. "जावज्जी- कालक तबतक, अनिश्रित, मैं,नहीं न,स्वयं(पोते),प्राणों कुं,अतिपातूं (विनाशू),नहींन,दूसरों से प्राणों कुं,अतिपाताऊं(विनाशाऊं), प्राणोंकुं,अतिपात- प्राणातिवाए,अणिस्सिओ,'हं,नेव,सयं, पाणे, ऐवाएज्जा, नेव,'न्नेहि, पाणे ऐवायावेजा, पाणे, ऐवा(विनाश)तेभी दूसरोंकुं,नहीं,अनुमोदूं(भला समझू ),वह इस तरहहै, अन्हिंतकी, साक्षिसे 1. सिद्धोंकी साक्षिमे 2, साधुकी साक्षिसे 3, OM यंते वि. अन्ने, न,sama'NujANijAtaM जहा, अरिहंत,सख्खिअं1.सिहसख्विअं2.साहुसख्खिअं3. 5 देवकी साक्षिसे 4, आत्माकी साक्षिसे 5.इसतरह, होताहै,भिक्षु(साधु)हो.चाहे,भिक्षुकी(साध्वी)हो,चाहे, संयत', विरत प्रतिहत(नाश). देवसखिखां4,अप्पसख्विअं5. एवं."भवै.भिख्खु, वा,भिख्खुणी, "वा, संजय,विरय,पडिहय, ॥ 13 ॥ 2 इसलोक या पालोकके मुखादि की इच्छा रहिन । 3 प्राणानिपात का त्याग पांच भाक्षिसे । 4 सम्पति शासनाधिशयकादि । 5 सतरह भेदे संयमी । 6 वारे भेदे तपमें विशेष rakta । paat। For Personal Private Use Only Page #150 -------------------------------------------------------------------------- ________________ 15595! त्याग किये, पापकर्मवाला, दिनमें, चाहे, रात्रि में, अथवा, एकव्यहो, चाहे, पर्पदा में रहा हो, चाहे, मृताहो, चाहे, जागता हुआ हो (तोभी), यह, पच्चख्खाय, पावक्कम्मे, दिआ बा, राओ, वा, एगओ, वा, परिसा, गओ, वा, सुत्ते वा, जागरमाणे वा, एस. निश्चय, प्राणातिपातका, रोकना, हित है, मुख है, क्षम(योग्य) है निःश्रेयसकर, आनुगामिक है, पारगामिक है, सब, "प्राणीओंको, खलु, "पाणाइवायस्स, वेरमणे,हिए, सुहे, खमे, निस्सेसिए, आणुगामिए, पारगामिए, सव्वेसिं, पाणाणं. सर्व. (एकेंद्रिय) भूतों को, सब जीवोंको, सब को नहीं दुःख देकरके, नहीं शोक पैदा करके, नही जीर्ण करके, सव्वेसिं. भूयाणं, सव्वेसिं, जीवाणं, सव्वेसिं, सत्ताणं, अदुख्खणयाए, असोयणयाए, अजूरणयाए, नहीं AM निकला, नहीं पीडा करके नहीं चउतरफ से ताप करके नहीं उपद्रव ( तकलीफ) करके, मोटे अर्थवाला, मोटे गुणवाला, मोटे प्रभाववाला अतिष्पणयाए, अपीडणयाए, अपरियावणयाए, अणुद्दवणयाए, महत्थे, महागुणे, महाणुभावे, पुरुषों से मोटे ऋषि का कहा हुआ, प्रशस्त (शुभ) है, वह दुःखक्षय के लिये, कर्मक्षय के लिये मोक्षप्राप्तिकेलिये, बोधिमहापुरिसाऽणुचिन्ने, पर मरिसि देसिए, पसत्थे, तं, दुख्खखखयाए कम्मख्खयाए, मोख्खयाए, बोहि 1 साधु समुदाय । 2 मोक्षका हेतु है 3 भवांतर सुखदा 4 उत्तम नर और असं वर्ष के आयुवाले मनुष्य तथा विच प्रहारसे या भूख अशक मारपीट आदिसे तीर्थंकरादि nternational bhavane पार लेजानेवाला 5 पंचद्रिय अथवा बेदी ने चरिद्री 6 चार गतिके, देवता- नारकी7 लोक उपकारके हेतुभूत सत्य (शक्ति) वंत अथवा सोपक्रमी आयुषवाले मनुध्यादि । 8 लकडी आदिके 10 आवरित 11 प्राणातिपात विरमण ta For Personal & Private Use Only / / 138 || www.jninelibrary.org Page #151 -------------------------------------------------------------------------- ________________ 1555555555555555555 फलाभके लिये,संसारसे उतारनेकेलिये(होगा),ऐसा करके1, (इसवतक) अंगीकार krke,vicr(vrt)ताहूं। पहेले, हे भगवन् !, महाव्रतमें, लाभाए, संसारु तारणाए, त्ति कटु, नवसंपज्जित्ताणं, विहरामि । पढमे, भंते !.3 'महव्वए, उपस्थित(पाप्त)ह, सवतरहके, पाणातिपात(हिंसा)से.विरमण(निवृत्ति) है । / नवठिओमि,सव्वाओ, पाणाइवायाओ, वेरमणं ॥ 2 ॥ अब, अन्य, दूसरे, हेभगवन् !, महाव्रतमें, मृपावाद (झंट)से.विरमणा है । सवतरहके,हे भगवन् !, मृपावादकुं,त्यागताहूं, वह(झंट), अहा, 'वरे,दोच्चे, भंते !, महव्वए.मुसावायाओ,वेरमणं । 'सव्वं, भंते !. मुसावायं,पञ्चख्खामि,से. क्रोधमे, या, लोभसे, वा,डरसे,या,ha~sI(मस्करी)से,नहींज, स्वयं,मृपा, बोलं, नहींज,दूसरोंसे.मृपा, बोलाऊ. मृपा,बोल्तेहुएभी,अन्योकु.| कोहा,वा,लोहा,वा,भया,वा. हासा वा,नेव,सयं,मुसं.वएज्जा,नेव,'न्नहिं,मुसं.वायावेजा,मुसं.वयंतेवि,अन्ने. न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि * करतं पि अन्नं न समणुजाणामि तस्स भंते ! ' पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। से मुसावाए चनविहे पन्नत्ते.तंजहा-दव्वओ खित्तओ कालओ भावओ.दव्वओणं मुसावाए ॥ 13 ॥ 1 isvaaste| 2 abase meN| x mRSAvAda (jhUTa bolanA) / Jain Education r ational For Personal Private Use Only www.innebar ord Page #152 -------------------------------------------------------------------------- ________________ hai savva davesu', खित्तओणं मुसावाए लोए (लो में) वा अलोए (अलोकमें) वा, कालओणं मुसावाए दिआ वा राओ वा, भावओणं मुसावाए रागेण वा दोसेण वा जंपि य मए इमस्स धम्मरस केवलि पन्नत्तस्स अहिंसा लख्खणस्त सच्चाहिछियस्स विणयमलस्स खंतिप्पहाणस्स अहिरण्णसोवण्णिअस्स नवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिख्खावित्तिअस्स कुख्खीसंबलस्स निरग्गिसरणस्स संपख्वालिअस्स चत्तदोसस्स गुणग्गाहियस्सनिबियारस्स निबित्तिलख्खणस्त पंचमहव्ययजुत्तस्स असंनिहिसंचयस्स अविसंवाइयस्स संसारपारगामियस्स निव्वाणगमणपज्जवसाणफलस्स पुट् इअण्णाणयाए अलवणयाए अबोहियाए aNa'bhigameNaM अभिगमेण वा पमाएणं राग दोस पडिबढयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारवगरुयाए चनकसाओवगएणं paMciMdiovasa'TTeNaM पडिपुन्नभारियाए सायासोख्वमणुपालयंतेणं इहं वा भवे अन्नेसु sheroin जनजफफफफफफजपा 1 द्रव्योंने, धर्मास्तिकाय-अधर्मास्तिकाय आदि छ द्रव्योकी विरुद्ध प्ररूपणा क्र्नी। रागग-माया और लोभ नागके भेद होनेसे गोचरि आदि काम-काजमें आलसके कारण न म कहेकि 'मेरा पग दुखता है या बिमार न हो तोभी मैं बिमार हैं' इत्यादि बोलना मायासे झंट है। अच्छे आरके वास्ते लखे सूखे शुद्ध आहारको अशुद्ध बताना लोभसे झूट ILE है । 3 द्वेषसे-क्रोध और मान द्वेषके भेद वास्ते पीस करके किसीको हलके वचन कहना क्रोधमे झूट हैं। खुद विद्वान महोतभी में विद्वान ह' इत्यादि कहना मानस झुट hai। For Personal 8. Pre Use Only Page #153 -------------------------------------------------------------------------- ________________ phaphaphapha.155555555555555Y vA भवग्गहणेसु मुसावाओ (मृयाबाद) भासिओ (वोलाहो) वा भासाविओ (वोलाया हो) वा भासिजंतो (बोला जाता) वा परेहि समणुन्नाओ, तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए कारणं. अईयं निंदामि पडुप्पन्नं संवरेमि अणागयं पञ्चख्खामि.सव्वं मुसावायं,जावज्जीवाए अणिस्सिओऽहं, नेव सयं मुसं वएज्जा, neva'nnehiM मुसं वायाविज्जा, मुसं वयंते वि अन्ने न समणुजाणिजा, तंजहा- | अरिहंत सख्खिअंसिद्धसख्विअंसाहुसख्खिअंदेवसख्खिअं अप्पसख्खिएवं भवै,भिख्खुवा भिख्खुणी वा,संजय विरय पडिहय पञ्चरुखाय पावकम्मे,दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा। एस खलु मुसावायरस (मृपावादका) वेरमणे हिए सुहे खमे निस्सेसिए । आणुगामिए पारगामिए सव्वेसिं पाणाणं सव्वेसिं भूआणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अदु. ख्खणयाए असोयणयाए अनरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुहवणयाए महत्थे महागणे महाऽणभावे महापुरिसाणचिन्ने परमरिसिदेसिए पसत्थे तं दुख्खख्खयाए कम्मख्खयाए मोख्खयाए बोहिलाभाए संसारुत्तारणाए नि कटु नवसंपजित्ताणं विह्रामि। दोच्चे भंते! . 355555555फफफफफफफफफफफफा 142 ॥ For Personal B. Private Use Only Page #154 -------------------------------------------------------------------------- ________________ phaphaphaphaphaphapha phaphaphaphaphaphaphaphaphaphaphaphaphapha mahatvae नवठ्ठओमि, सव्वाओ मुसावायाओ वेरमणं ।2। अहाऽवरे तच्चे (तीसरे) भंते! महव्वए अदिनादाणाओ ( अदत्तादान - चोरीसे) वेरमण । सव्वं भंते! अदिन्नादाणं (अदत्तादानकु) पञ्चख्खामि, से गामे ( गाम में) वा नगरे ( नगर में ) वा रण्णे (अरण्य में) वा अप्पं (अल्प थोडा वा बहुं (बहुत) वा अणुं वा (छोटो या थूलं (मोटी वस्तु वा चित्तमंतं ( जीव सहित ) वा अचित्तमंत (जीव रहित) वा नेव सयं अदिन्नं (अदत्त) गिहिज्जा (ग्रहण करूं) neva'nnehiM अदिनं गिण्हाविज्जा (ग्रहण कराऊं ) अदिनं गते वि (ग्रहण करतेभी) अन्ने न sama'NujANAmi जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न sama'NujANAmi तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । से अदिन्नादाणे (अदत्तादान) चनव्विहे पन्नत्ते, तंजहा- दव्वओ खित्तओ कालओ भावो। दव्वओणं अदिन्नादाणे गहण धारणिज्जेसु (ग्रहण - धारण के योग्य) दव्वेसु (द्रव्योंमें) खित्त ओणं अदिन्नादाणे गामे वा नगरे वा रणे वा, कालओणं अदिन्नादाणे दिआ वा राओ वा, भावओणं 1 अटवी (सीम ) | 2 वजनके प्रमाणसे 3 लंबाई चोडाइ आदि मापमं । 4 नहीं दिये हुए को लेना corii। For Personal & Private Use Only 168665 8 // 142 // Page #155 -------------------------------------------------------------------------- ________________ 15555555555555555555555 hai अदिन्नादाणे रागेण वा दोसेण वा. जंपिय मए इमस्तधम्मस्स कवाल पन्नत्तस्स आहसा la0के णस्स सच्चाऽहिछियस्स विगय मूलस्स खंतिप्पहाणस्स अहिरण्णसोवण्णिअस्स नवसमप्पभवस्स नव बंभचेर गुत्तस्स अपयमाणस्स भिख्खा वित्तिअस्स कुख्खी संबलस्स निरग्गिसरणस्स संप। ख्वालियस्त चत्तदोसस्स गुणग्गाहियस्स निव्वियारस्स निवित्ति लख्खणस्सपंचमहब्वयजुत्तस्स असंनिहि संचयस्स अविसंवाइयस्स संसारपार गामियस्स निव्वाणगमण पज्जवसाण फलस्स पुट्विं अण्णाणयाए असवणयाए अबोहियाए aNa'bhigameNaM अभिगमेण वा पमाएणं रागदोस पडिबद्धयाए । बालयाए मोहयाए मंदयाए किड्डयाए तिगारव गरुयाए चनक्कसाओवगएणं paMciMdiovasa'TeNaM म पडिपुन्न भारिपाए सायासोख्वमणु पालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु अदिन्नादाणं गहियं (ग्रहण किया हो) वा गाहावियं (यहण कराया हो) वा धिप्पंतं (ग्रहण किये जातेकुं) वा परोहिं sama'NunnAyaM, (अनुमोदाहो) तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए काएणं अईयं निंदामि पडुप्पन्नं # संवरेमि अणागयं पञ्चख्वामि सव्वं अदिनादाणं जावज्जीवाए अणिस्तिओऽहं नेव सयं अदिन्नं 15555555555154 // 14 // Jain Education r ational For Personal & Pre Use Only la.ininelibrary.org Page #156 -------------------------------------------------------------------------- ________________ गिण्हिज्जा, neva'nnehiM अदिन्नं गिण्हाविज्जा, अदिन्नं गिण्हत वि अन्ने न sama'NujANijA, तंजहा अरिहंतसख्खिअंसिद्धसख्खि साहुसख्खिअं देवसख्खिअं अप्प्स्ख्खि। एवं भवै भिख्खु । वा भिख्खुणी वा संजय विरय पडिहय पञ्चवाय पावकम्मे, दिआ वा राओ वा एगओ वा F परिसा गओ वा सुते वा जागरमाणे वा, एस खलु अदिन्नादाणस्स (अदत्तादानका) वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए पारगामिए सम्वेसिं पाणाणं सव्वेसिंभआणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अदुख्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुद्दवणयाए maha'tthe महागुणे महाऽणुभावे महापुरिसाणुचिन्ने परमरिसदेसिए पसत्थे तं दुरुखख्खयाए कम्मख्खयाए मोख्खयाए बोहिलाभाए संसारुत्तारणाए त्ति कह उवसंपजित्ताणं विहरामि, तच्चे भंते! महव्यए उवठिओमि, सव्वाओ अदिन्नादाणाओ बेरमणं । 3 / / अहाऽवरे cautthe (cothe) भंते ! महव्वए मेहुणाओ (मैथुन-कुशीलसे) वेरमणं सव्वं भंते ! मेहुणं । # (मैथुनकुं)पच्चख्वामि,से दिव्यं (देव संबंधी) वा माणुसं (मनुष्य संबंधी) वा तिरिरुख जोणियं (तिर्यचयोनि संबंधी) 15phaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaka 144|| For Personal 8. Pre Use Only F ww.inelibrary.org Page #157 -------------------------------------------------------------------------- ________________ vA neva सयं मेहुणं सेविजा (सेतूं) neva'nnehiM मेहुणं सेवाविज्जा (सेवा) मेहुणं सेवंतेवि (सेवते भी) अन्ने न sama'NujANAmi जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न sama'NujANAmi तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि। से मेहुणे(मैथुन) चउविहे पन्नत्ते,तंजहा-दव्वओ खित्तओ कालओ भावओ,दव्वओणं मेहुणे ॥ रूवेसु' वारूवसहगएसुवा,खित्तओणं मेहुणे उड्ढलोए(ऊर्ध्व-ऊंचे-लोकमें)वा अहोलोए वा तिरियलोए वा,कालओणं मेहुणे दिआ वा राओ वा,भावओणं मेहुणे रागेण वा दोसेण वा,जंपिय मए इमरस धम्मस्स केवलिपन्नत्तस्स अहिंसालख्खणस्स सञ्चाऽहिछियस्स विणय मूलस्स खंतिप्पहाणस्स अहिरण्णसोवण्णिअस्स उवसमप्पभवस्स नव बंभचेर गुत्तस्स अपयमाणस्स भिखावित्तिअस्स कुख्खी संबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निव्वियारस्स निव्वित्ति ॥ 14 ॥ लख्खणस्स पंच महव्वय जुत्तस्स असंनिहि संचयस्स अविसंवाइयस्स संसार पार गामियस्स 1 रूपमें(प्रतिमा चित्रादि या आभूषणरहित स्त्रो आदिमें)|2रूप् सहगत(आभूषणसहित स्त्रो आदि)में । 3 adho(niice)lokmeN| 4 tiryag lokmeN| For Personal Private Use Only www.anelibrary.org Page #158 -------------------------------------------------------------------------- ________________ phaphaphaphaphaphaphapha5555555557 निव्वाण गमण पज्जवसाण फलस्स पुट्विं, अण्णाणयाए असवणयाए अबोहियाए aNa'bhigamaNaM अभिगमेण वा पमाएणं राग दोस पडिबद्वयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारव गरुयाए चनक्कसाओवगएणं पंचिंदियो vasa'TTeNaM पडिपुन्न भारियाए साया सोक्ख मणुपालयंतणं इहं वा भवे अन्नेसु वा भवग्गहणेसु मेहुणं सेवियं(मेवा हो)वा सेवावियं(सेवाया हो)वा सेविजतं(सेवे जातेकुं) वा परेहि samaNu'nnAyaM तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए काएणं अईयं निंदामि के पडुप्यन्नं संवरेमि अणागयं पञ्चख्खामि सव्वं मेहुणं जावज्जीवाए अणिस्सिओऽहं नेव सयं मेहुणं - सेविजा neva'nnehiM मेहुणं सेवाविज्जा मेहुणं सेवंते वि अन्ने न समणुजाणिज्जा, तंजहा-अरिहंत सख्विअं सिहसखियां साहुसख्खिअं देवसख्खिअं अप्पसख्खि एवं भवै भिख्खु वा # भिक्खुणी वा संजय विरय पडिहय पञ्चरुवाय पावकम्मे दिआ वा राओ वा एगओ वा परिसा गओ वा सुने वा जागरमाणे वा, एस खलु मेहुणस्स (मैथुनका ) वेरमणे हिए सुहे खमे निरसेसिए - आणगामिए पारगामिए सव्वेसिं पाणाणं सव्वेसिं भूआणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं adukhkha ॥ 1.46 / / Jain Education a l For Personal Private Use Only Page #159 -------------------------------------------------------------------------- ________________ yA असोयणया अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुद्दवणयाए हत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसि देसिए पसत्थे, तं दुरुखरुखयाए कम्मख्खयाए मोख्खयाए बोहिलाभाए संसारुतारणाए त्ति कट्टु नवसंपजित्ताणं विहरामि, चनत्थे भंते! महत्व नवओइमि, सव्वाओ मेहुणाओ वेरमणं ।4। अहावरे पंचमे (पांच) भंते ! महव्वए परिग्गहाओ (परिग्रहसे) वेरमणं, सव्वं भंते! परिग्गहं (परिग्रहकुं) पञ्चख्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव, सयं परिग्गहं परिगिहिज्जा', neva'nnehiM परिग्गहं परिगिण्हाविज्जा, परिग्गहं परिगिण्हंते वि' अन्ने न sama'NujANAmi, जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करोमि, न कार वेमि, करंतंपि अन्नं न sama'NujANAmi, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं बोसिरामि । से परिग्गहे (परिग्रह) चनव्विहे पन्नत्ते, तंजहा - दव्वओ खित्तओ कालओ भावओ, दव्वओणं 1 धन-धान्यादि नव प्रकारके । 2 चोतरफसे ग्रहण करूं । 3 चोतरफसे ग्रहण कराऊं 4 चोतरफसे ग्रहण karate bhii। For Personal & Private Use Only phaphaphaphaphaphapha // 147 // Page #160 -------------------------------------------------------------------------- ________________ F ETith परिग्गहे सचित्ताऽचित्तमीसेसु' दव्वेसु, खित्तओणं परिग्गहे लोए वा अलोए वा,कालओणं परिग्गहे दिआ वा राओ वा, भावओणं परिग्गहे appa'gghe वा maha'gghe वा, रागेण वा दोसेण वा जंपिय मए इमस्स धम्मस्स केवलि पन्नत्तस्स अहिंसा लख्खणस्स सच्चाऽहिछियस्स विणयमलस्स खंतिप्पहाणस्स अहिरण्ण सोवण्णिअस्स नवसमप्पभवस्स नव बंभचेर गुत्तस्स अपयमाणस भिख्खा. वित्तिअस्स कुखवीसंबलस्स निरग्गिसरणस्त संपख्खालियरस चत्तदोसस्स गुणग्गाहियस्त निवि. यारम्स निवित्तिलख्खणस्स पंच महव्ययजुत्तस्स असंनिहिसंचयस्स अविसंवाइयस्स संसार पार गामियस्स निव्वाणगमण पजवसाणफलस्स पुट्विं अण्णाणयाए असवणयाए अबोहियाए aNa'bhigameNaM अभिगमेण वा पमाएणं राग दोस पडिबडयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारव गरुयाए चनक्कसाओवगएणं paMciMdiovasa'TTeNaM पडिपुन्न भारियाए सायासोख्खमणु पाल. यंतणं इहं वा भवे अन्नेसु वा भवग्गहणेसु परिग्गहो(परिग्रह)गहिओ(ग्रहण कराहो)वा गाहाविओ (ग्रहण 7 मचित्त अचित्त और मिश्र रूपी अरूपी धर्मास्तिकायादि सब द्रव्योंमें । 2 थोडे मोल कीमत वाली वस्तुम । 3 महामन्य धणी कीमत)वाली vastuma । 5 55555555555555 U For Personal Pre Use Only Page #161 -------------------------------------------------------------------------- ________________ # करायाहो)वा घिप्पंतो(ग्रहण किया जाता)वा परेहि समणुनाओ(अनु योदा हो)तं निंदामि गरिहामि तिविहं तिविहेणं, E मणेणं वायाए काएणं,अईयं निंदामि, पडुप्पन्नं संवरेमि,अणागयं पञ्चवामि सव्वं परिग्गहं (परिग्रहकुं) जावज्जीवाए अणिस्सिओऽहं, नेवसयं परिग्गहं परिग्गण्हिज्जा, neva'nnehiM परिग्गहं परिगण्हाविज्जा परिग्गहं परिगिण्हते वि अन्ने न sama'NujANijjA तंजहा-अरिहंतसखिख सिद्धसख्खिअंसाहुसख्खिअंदेवसख्खिअं अप्पसख्खि अं एवं भवै भिख्खु वा भिख्खुणी वा संजय विरय पडिहय पच्चख्वाय पावकम्मे,दिआ वाराओ वा एगओ वा परिसागओ वा सुत्तेवा जागरमाणे वा,एस खलु परिग्गहस्स(परिग्रहका वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए पारगामिए सव्वेसिं पाणाणं सव्वेसिं भूआणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अदुख्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुबवणयाए maha'tthe महागुणे महाऽणुभावे महापुरिसाणुचिन्ने paramarisidesie pasalthe,तं दुख्खरुखयाए कम्मख्खयाए मोख्खयाए बोहिलाभाए संसारुत्तारणाए त्ति कट्ठ नवसंपजित्ताणं विहरामि,पंचमे भंते! महव्वए नवठिओमि,सव्वाओ परिग्गहाओ vermnnN।5। For Personal Private Use Only Page #162 -------------------------------------------------------------------------- ________________ FFFFFFFF545555 ____ अहाऽवरे छठे भंते ! वए(व्रतमें) राईभोअणाओ (रात्री भोजनसे) वेरमणं, सव्वं भंते! राईभोअणं पच्चख्वामि, से असणं (अशन कुं) वा पाणं (पान कुं)वा खाइमं (खादिम कुं) वा साइमं(स्वादिम कुं) वा,नेव, सयं राई(रात्रिमें) जेज्जा(भोजन करूं)neva'nnehiM राइं भुंजावेजा(भोजन कराऊं) राइं भुंजते वि (भोजन करतेभी) अन्ने न sama'NujANAmi,जावज्जीवाए तिविहं तिविहेणं.मणेणं वायाए काएणं, न करेमि,न कारवेमि, करतं पि अन्नं न sama'NujANAmi तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। | से राईभोअणे (रात्रिभोजन) चनविहे पन्नत्ते, तंजहा-दव्वओ खित्तओ कालओ भावओ,दव्वओणं के राईभोअणे-असणे(अशनमें)वा पाणे (पानी आदिमें) वा खाइमे(खादिममें)वा साइमे (स्वादिममें) वा,खित्तआणं राईभोअणे-समयखित्ते ("समय क्षेत्रमें), कालओणं राईभोअणे-दिआ वा राओ वा, भावओणं राईभोअणे-तित्ते (तीग्वे रसमें) वा कडुए (कडवे रसमें) वा कसाए (कपायले(तुरे)रसमें) वा अंबिले (खट्टेरसमें) वा महुरे(मधुर मीठे रसमें)वा लवणे(लूणके खारे रसमें)वारागेण वा दोसेण वा,पि य मए इमस्स धम्मस्स रो. भात दाल शाक आदि । 2 पीने लायक पाणी आदि । 3 खाने योग्य खजूर आदि मेवा । 4 स्वाद लेने योग्य सोपारी-इलायची आदि । 5 अढाइ द्वीप और दो समुद्र प्रमाण । 150 ॥ For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ kevali pannatassa अहिंसा लख्खणस्स सच्चाऽहिट्ठियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवण्णिअस्स नवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिख्खावित्तिअस्स कुख्खीसंबलस्स निरग्गिसरणस्स संपख्खालिअस्स चत्तदोसस्स गुणग्गाहियस्सनिम्वियारस्स निवित्तिलख्खणस्स पंचमहव्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइयस्स संसारपारगामियस्स निव्वाणगमणपज्जवसाणफलस्स पुट्विं अण्णाणयाए असवणयाए अबोहियाए aNa'bhigameNaM अभिगमेण वा पमाएणं राग दोस पडिबडयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारवगरुयाए चनक्कसाओवगएणं paMciMdiovasa'TTeNaM पडिपुन्नभारियाए सायासोरुखमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु राईभोअणं भुत्तं(खायाहो) वा भुंजावियं (खबरायाहो) वा भुजंतं (खाये जातेकुं) वा परेहि sama'NunnAyaM, तं निंदामि गरिहामि तिविहं तिविहेणं, मणेणं वायार काएणं.अईयं निंदामि पडुप्पन्नं संवरोमि अणागयं पच्चख्खामि, सव्वं राईभोअणं,जावज्जीवाए अणिस्सिओऽहं.नेव सयं राईभोअणं भुंजेजा, neva'nnehiM राईभोअणं भुंजावेज्जा, राईभोअणं भुंजते वि अन्ने न समणुजाणिज्जा, तंजहा 355555555555555 // 18 // For Personal Private Use Only Page #164 -------------------------------------------------------------------------- ________________ 5555555555555555 में अरिहंत सख्खि सिद्धसख्खिअंसाहुसख्खिअं देवसख्खिअंअप्पसख्खि एवं भवै, भिख्खु वा भिख्खुणी वा, संजय विरय पडिहय पच्चख्खाय पावकम्मे, दिआ वा राओ वा एगओ वा वा सत्ते वा जागरमाणे वा। एस खलु राईभोअणस्स (रात्रि भोजनका) वेरमणे:हिए सहे । खमे निस्सेसिए आणुगामिए पारगामिए सव्वेसिं पाणाणं सव्वेसिं भूआणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अदुख्खणयाए असोयणयाए अजरणयाए अतिप्पणयाए अपीडणयाए अपरियाव णयाए अणुहवणयाए महत्थे महागुणे महाऽणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसत्थे । के तं दुख्खख्खयाए कम्मख्खयाए मोख्खयाए बोहिलाभाए संसारुत्तारणाए त्ति कटु नवसंपज्जित्ताणं विहरामि, छठे भंते! वए नवठिओमि, सव्वाओ राईभोअणाओ वेरमणं । / इसतरह ये, पांच म्हाव्तोण्को। रात्रिभोज्ञ्,विर्म्न्न्(निवृत्ति),छ्त्थेवाले। आत्महितके वास्ते। अंगीकार करके, विहरताहूं । इच्चेयाइं, प्ण्च्म्ह्व्व्याइण्। राईभोअण,वेरमण, chtthaaiN॥ atthiy'tthyaae| nvsNpjjittaannN,vihraami||12|| - aprazasta(खराब),फेर, जो, योघै। मनःपरिणामहै, और, भयंकर । प्राणातिपात(हिंसा)के,विरमण(त्याग)में । yh,khaahai,atikrm(doss)| 'अप्पसत्था, 'y,जे,जोगा। परिणामा, य.दारुणा पाणाइवायस्स, vermnne। esa, vutte, aikkme| Jain n ational For Personal Private Use Only Dillinelibrary.org Page #165 -------------------------------------------------------------------------- ________________ तीब(घणे),रागवाली, और, जो, भास्साहै। तीत्र, द्वेषवाली, वैसे ही,तथा । मृपावाद(झूट) ke, virmgme। yaha, कहाहै, अतिक्रम । / तिव्व, रागा, य, जा,भासा। तिव्व,दोसा, taheva, y॥ musaavaayss,vermnne| esa, vutte, aikkme|3|| + avagraha कुं,फेर,नहीं याच्(पाण्ग्)के। नहीं दियेहुर, और,अवग्रहमें र्ह्ना)| अद तादान(चोरि के,विर्म्न्न्मे। यह, कहाहै, अतिक्रम । नग्गह, च, अजाइत्ता। अविदिने, 'य, 'न्ग्घे॥ अदिन्नादान्न्स्स्वेर्म्न्ने। एस, वुत्ते,'ऐक्क्मे।4। शब्द, 3रूप, 4र्स्। "गंध, स्पर्शोकी,प्रविचारणा क्र्नी। मैथुनके, विरमणमें । यह, कहाहै, अतिक्रम । इच्छा, मूर्छा, shaa,रूवा,र्सा। गंधा,फासाणं pviyaarnne॥mehunnss,vermnne| esa, vutte, aikkme|5|'icchaa, मुच्छा, और,गृद्धि 10,त्था। कांक्षा रूप,lobha,aura, bhyaank| parigrake, virmnnmeN| yaha, कहाहै, अतिक्रम । 6 / अतिमात्रासे 12 य, गेही, या कंखा, lobhe. ya, daarunne|| prigghss,vermnne|"es. vutte, aikkme||6||'aimtte, aur,aahaar(krnaa)| मूर्य क्षेत्रके 13, shNkithotehue| रात्रिभोजनके, virmnnmeN। yaha, कहाहै, अतिक्रम 7 दर्शन, ज्ञान, य, आहारे|सूर् खित्तम्मि, स्ण्किए। raaiibhoannss,vermnne| esa, vutte, aikkme||7||dsnn, नाण, 1 उपाश्रय । 2 बीणा आदि वाजित्र व्गेर्ह्के। 3 खी अदिके। 4 तीखे-कडुए आदि। 5 फूल आदिको । 6 उष्ण-शीतादि 7. रागपूर्वक सेव्ना। 8 नहीं मिली Wan किसी वस्तुकी अभिलाषा । 9 नहुइ या गमी(खोइ)हुइ वस्तुका शोच । 10 मिलीहुइ मौजूद वस्तुमें ममत्वभाव । 11 नही मिले विविध पदार्थोकी वांछा । 12 खुदकी ज भूख के प्रमाणसे अधिक्। 13 सूर्य के उदय-अस प्रमाग आकाश क्षेत्रने सूर्यका उदय वा अल हुआ या नहीं, इसतरहकी शंका rhtehue। For Personal Private Use Only Page #166 -------------------------------------------------------------------------- ________________ 135555555555phaphaphaphaphaphaphapha चारित्र्कुण्। नहीं विराधके, रहाहुआ, श्रमण ध्र्म्में। पहले, (महा)व्रतकुं,बराबर रखता हूं । विरत होताहूं2, प्राणातिपात(हिंसा)se । OM critte। अविराहित्ता.'ठिओ, स्म्न्न्ध्म्मे॥ पढम, वय, m'nnurkkhe। विरयामो, पाणाइवायाओ ॥ 8 ॥ की सण नाण चरित्ते, अविराहित्ता ठिओ स्म्न्न्ध्म्मे। बीयं (दूसरे) vayama'Nurakhkhe, विरयामो मुसा वायाओ (मृपावादसे ) ॥9॥द्स्न्न् नाण चरित्ते,अविरहित्ता ठिओ स्म्न्न्ध्म्मे। तैयं (सीसरे)vayama'Nurakhkhe,विरयामो अदिन्नादान्नाओ(अद्त्तादान्से)।10।द्स्न्न् नाण चरित्ते,अविराहित्ता ठिओ स्म्न्न्ध्म्मे। चनत्थं (चोथे) वयमणुरक्खे.विरयामो मेहुणाओ( मैथुनसे ॥11॥द्स्न्न् नाण चरित्ते,अविराहित्ता ठिओ स्म्न्न्ध्म्मे। पंचमं (पांच) वयमणुरख्खे, विरयामो परिग्गहाओ (परिग्रहसे) ।12॥द्स्न्न् नाण चरित्ते, अविराहित्ता ठिओ स्म्न्न्ध्म्मे। छठं (छठे)वयमणुरक्खे, विरयामो राईभोअणाओ (रात्रिभोजनसे ) / 13 / आलय (मकान )विहार समिओ(समिति सहित), जुत्तो गुत्तो ठिओ समणधम्मे । पढमं वयमणुरक्खे, 5 ॥ 15 ॥ 'विरयामो ऽपान्नाइवायाओ।14। आलय विहार समिओ,जुत्तो गुत्तो ठिओ स्म्न्न्ध्म्मे। बीयं निव्र्त्ताहूं। 3 आधाकर्मादि दोष तथास्त्री आदिके संसर्ग रहित उपाश्रय सेवताहुआ ! - मासकल्पादि क्रमसे बिहार क्र्ताहुआ। * (मुनिके गुण युक्त । : (तीनों guptiyoma )gupt-rkssit| 155555555555554455454 For Personal Private Use Only Page #167 -------------------------------------------------------------------------- ________________ h+++155555555555555551 वयमणुरख्खे. विरयामो मुसावायाओ।15। आलय विहार समिओ, जुत्तो गुत्तो ठिओ समण धम्मे । तैयं वयमणुरख्खे, विरयामो अदिन्नादान्नाओ।16। आलय विहार समिओ, जुत्तो गुत्तो # ठिओ स्म्न्न्ध्म्मे। चनत्थं वयमणुरख्खे, विरयामो मेहुन्नाओ|17आल्य् विहार समिओ. जुत्तो गुत्तो ठिओ स्म्न्न्ध्म्मे। पंचमंवयमणुरख्खे,विरयामो प्रिग्घाओ।18। आलय विहार समिओ, # जुत्तो गुत्तो ठिओ स्म्न्न्ध्म्मे। छठं वयमणुरख्खे, विरयामो राईभोअन्नाओ।19। आलय विहार # समिओ, जुत्तो गुत्तो ऽठिओ स्म्न्न्ध्म्मे। 'तिविहेण (त्रिविध करके) अप्पमत्तो (अप्रमत्त हुआ), रख्खामि (रख(पाल)ताहूं) महव्वए (महाव्रतोंकु) पंच (पांचों) / 20 / सावज्जजोग (सावद्य योगकुं) / मे ऽगं (एक), मिच्छत्तं # (मिथ्यात्वकुं) एग (एक) मे व (ऐसेही-एक) अन्नाणं (अज्ञ्यान्कुण्)| परिवजंतो(सवतरह वरजता हुआ) गुत्तो (गुप्त हुआ) "रख्खामि महव्वए प्ण्च्।21। अणवज्जजोग (अनवद्य-पापरहित-योगकुं) मे गं, सम्मत्तं (सम्यक्त्वकुं) एगमेव "नाणं (ज्ञानकुं) तु (निश्चय) / 'नवसंपन्नो(पामा हुआ)जुत्तो(युक्त हुआ)."रख्खामि "महव्वए प्ण्च्।22। दो चेव 1 पापसहित मन-वचन-कायाके व्यापार्। 2 शुद्धदेव-गुरु-धर्मके उपर मनके विपरीत परिणाम । 15125 ॥ Jain Education Inderational For Personal Private Use Only ininelibrary.org Page #168 -------------------------------------------------------------------------- ________________ (दोही) राग दोसे (राग-द्रेपकुं), 'दुन्नि (दोनों) a(और) झाणाइं (ध्यानोंकुं) अट्ट-रुद्दाइं (आर्त्-रौद्र्)| परिवजंतो गुत्तो, रख्खामि 'महव्वए प्ण्च्।23। 'दुविहं(दो प्रकारके) चरित्त धम्म(चारित्र धर्मकुं), दुन्नि अ "झाणाई धम्म-सुक्काइं (ध्र्म्-shuk)| नवसंपन्नो जुत्तो, रख्खामि महव्वए प्ण्च्।24। किण्हा (कृष्ण) नीला (नील) कान (कापोत ये),तिन्नि (तीनों) अ (फेर) लेसाओ (लेश्यायें) अप्पसत्थाओ [अप्रशस्त खराब] | परिवजंतोगुत्तो, रख्खामि महब्बए पंच । 25 / तेन तेजो] पम्हा[पद्मा] सुक्का [शुक्ला ये], तिन्नि अलेसाओ सुप्पसत्थाओ [suprshst-अच्छो]| नवसंपन्नो जुत्तो, रख्खामि महव्वए पंच । 26 / मणसा [पनसे] मण [मनके] सच्च सत्य-संयमका विऊ (जाननेवाला मैं) वाया (वचन) सच्चेण (संयमसे) करण (कायाके) सच्चेण । तिविहेणवि (तीनोंही प्रकारसे) सच्चविऊ, रख्खामि महव्वए पंच । 27 ॥ चत्तारि (चार) य (फेर)दुह सिज्जा (दुःखशय्या), है चनरो (चार) सन्ना (संज्ञा) तहा (तथा) कसाया (कषाय क्रोधादि)y। परिवजंतो गुत्तो,रख्खामि महव्वर पंच । 28 / चत्तारि य सुहसिज्जा (सुखशय्या),चनविहं (चार प्रकारके) संवरं (संवरकुं) समाहिं [समाधिकुं] pra555555555555फफफफफ5559 हे ॥ 56 ॥ Wan देशविरति सर्वविरतिभा । जिनमें अश्रवा कामभोगकी बांछा परकेलाभकी इच्छा स्नानकी अभिलाषा । आहार भय मैथुन परिग्रह । 4 जिनधर्ममें श्रद्धा विषय निवृत्ति पोतेके Wan लाभमें संतोष स्नानकी अनिच्छा। 5 मन वचन काया तथा उपकरजका संघर नाम कर्मबंधनके मागको रोकना ! 6 ज्ञान दर्शन चारित्र तप, या विनय श्रुत तपः aacaar। For Personal Private Use Only JainEducation inter Page #169 -------------------------------------------------------------------------- ________________ c| नवसंपन्नो जुत्तो,रख्वामि महव्वए पंच । 29 / पंचेव (पांचोही) य कामगुणे [शब्दादि कामगुणोंकु],पंचेव । है य अण्हवे [हिंसादि - आश्रयाकुं] महादोसे (महादोषवाले) / परिवजंतो गुत्तो, रख्वामि महव्वए प्ण्च्।30। पंचिंदिय[पांचों इंद्रियोंको] संवरणं (वश रखनेकुं),तहेव(वैसेडी)पंचविहमेव [पांचोंही प्रकारके] सज्झायं [1स्वाध्याय्कुण्]| नवसंपन्नो जुत्तो, रख्खामि महव्वए प्ण्च्।31। छज्जीवनिकाय(पृथिव्यादि छजीव समुदायके)वहाबध नाशकुं], छप्पि (छहोंही) य भासाओ (भाषाओंकुं) अपसत्थाओ [अपशस्त खराव । परिवज्जतो गत्तो. रख्खामि महव्यए प्ण्च्|32 विह (छ प्रकारके) मभितरयं (अभ्यंतर), बझंपि (वाद्यभी) य छविहं tavokamma । (tpHkrm(tpsyaa)kuN)| नवसंपन्नो जुत्तो, रख्खामि महव्वए पंच । 33 / सत्त (इड लोकादि-सात) भयठाणाई (भयके स्थानोंकुं), सत्तविहं चेव (सात प्रकारकेही) नाणविभंगं (विभंग ज्ञ्यान्कुण्)| परिवजतो गुत्तो, रख्खामि महब्धए पंच |34आपिण्द्देस्न्न्(आहार्की एपणा)पाणेसण(पाणीकी एपणा), नग्ग(अवग्रह)सत्तिक्कया(सप्लैकफर) / maha'jjhayaNA(मोटे अध्य्य्न्)| नवसंपन्नो जुत्तो, रख्खामि महव्वए पंच । 35 / अठ्ठ(आठ)मयठाणाई हा । वाचना-पृरछनादि । -हीलित्-खिसितादि। 3 मिथ्यात्य सहित अवधिज्ञान । 4 असंमठ-संसादि सातभेदस आहार तथा पाणी लेनेमें शबताकी तलाश क्र्ना। उपाश्रय याचनमें 'यथाचितिता दि सात अभिग्र्ह्। 6 आचारांग दूसरे श्रुतस्कंधके 'सत्ससत्तिका' नामके सात अध्ययन । 7 सूयगडांग दूसरे श्रुतस्कंधके सात । 157 ॥ For Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ 5 555 ( 'maTake स्थानोकुं । अठु य कम्माई(कर्मोकुतेसिं(उनके बंधविधकुं c। परिवतो गुत्तो, रग्ब्खामि महत्वाए पंच । 36 / अठ्ठ य पवयण माया (प्रवचन माताकुं),दिठ्ठा (देखीहुइ) अविह (आठ प्रकारके) निठिय (नष्टहुए) "उठेहिं अर्थ कर्मरूप वस्तुवाले तीर्थ्ण्क्रोण्न्)| नवसंपन्नो जुत्तो.रख्खामि महव्वए प्ण्च्।37। नव(नव)पाव [पापवे] नियाणाई नियाणोंकु ,संसारत्था संसारमें रहे]य नवविहा नव प्रकारके"] जीया (जीवोण्कुण्)| परिवज्जतो गुत्तो, रख्वामि म्ह्ब्बेप्ण्च्।38। नवा नववाड युक्त बंभचेर[वह वर्गमे]गुत्तो(रक्षित हुअआ).दुनवविहं दो नव 5.8पकारके) बंभचेर (ब्रह्मचर्य कुं परिसुहं (सबतरह shuddh)| नवसंपन्नो जुत्तो, रख्खामि महव्वए पंच 139 / नवधायं PF (उपयातकुं च दसविहं (दश प्रकारके), असंवरं (आश्रवकुं) तहय(वैसेही)संकिलेसं संक्लेश असमाधिकुं च । परि वजंतो गत्तो. रख्खामि महव्यए प्ण्च्।40। सच्च सत्य समाहिठाणे (समाधि स्थानोंदेग् 1),दस (दश चव lhlhllhlhlhlhbvblhrvKHvtbtTSvrtltltlhbh 14 जाति-लाभादि : 2 ज्ञ्यानाव्न्नीवादि। पांच समिति तीन गुप्ति। / इस भवमे आगधे चारित्रादिसे भवांतर में गजा-दो दिपदको प्राप्त होनेका निथय 5 पृधिव्यादि पांच स्थावर तथा वेददिवादि चार प्र्स्। औदारिक तथा वैकिय मथुनको मन-वचन-कायासे करना-कराना अनुमोदना न्हीं। 7 उद्गम-उत्पादना और एषणाके दोष लगाना, एवं वखादि उपकरणों की सफाइ रखना, इत्यादि दश आचरण संयमकं घान करनेवाले । 8 पांचों इंद्रियोंको तथा मन वचन-कायाको निजनिज विषयोंसे न गेकना, 1 प्रमाणस अधिक या अकल्य वस्त्रादि लेना, मुंह आदि शरू र्ख्ना। 5 वादि उपकरण उपाश्रय-भाडागदिके निमित्तम असमाधि क्र्ना। 10 दश सत्यादि । 11 स्त्री-पशु-मयकादिके संसर्ग हित उपाश्रय लेना aadi। 555555555555 108 // Jain Education r ational For Personal Private Use Only urunm.ininelibrary.org Page #171 -------------------------------------------------------------------------- ________________ 1daza adhyynvaale| japhaphaphaphaphaphaphaphaphaphaphaphaphapha (nizcaya) दसाओ ['दशा-श्रुत स्कंधकुं] समणधम्म (क्षमादि श्रमण-मुनि-धर्मकुं) च । नवसंपन्नो जुत्तो, रख्खामि महव्यए पंच । 4 / आसायणं (आशातनाओंकुं) च सव्वं,तिगुणं तीनगुणि इक्कारसं (इग्यारे-33) विवज्जतो । (विशेष वरजता हुआ)| नवसंपन्नो जुत्तो,रख्खामि महब्बए प्ण्च्।4। एवं(इसतरह तिदंड(तीन दंडसे) विरओ (विरत(रुका हुआ),तिगरण (तीन करणसे) सुरो (शुद्ध हुआ तिसल्ल (तीन शल्य पीडामे निसल्लो निःशल्य-पीडारहित हुआ । तिविहण (त्रिविध करके) पडिकंतो (पडिक्कमा-पीछाहटा हुआ, रख्खामि महव्वए पंच 143 ॥ इस प्रकार यह,महावतों का उच्चारण,स्थिरताका हेतुहै, शल्य निकालनेवालाहै, धीरजताका बलदायकहै, व्यवसाय है, शिव साधनका हेतु है, ___ 'इच्चेइयं,महव्वयनच्चारणं, थिरतं, सल्लुद्धरणं, धीबलयं, ववसाओ, sAhaNa'Tho, पाप निवारनेवालाहै, व्रत स्वीकारका दृढ हेतुहै, भावकुं शोधनेवाला है, पताका(ध्वजा)कुं, लेनेवालाहै. निकालनेवालाहै, आराधना है, गुणोंकी. पावनिवारणं, निकायणा, भावविसोही. पडागा, हरणं,निज्जुहणा,'ऽराहणा. गुणाणं. * संवरका,योग (संबंध) है,पशस्त(शुभ),ध्यानकी उपयुक्तता है, युक्तताहै. और, ज्ञानसे,सत्य पदार्थ है, उत्तम पदार्थ है, यह, निश्चय, 189 ॥ # संवर, जोगो, पसत्थ, ज्झाणोवनत्तया. 'जुत्तया, 'य, नाणे. "parama'Tho. uttama'Tho, एस. खलु, x अनाशातनाकु । 2 दुष्कर कामके प्रिन्नाम्वाला। 3 चारित्र आराधनारूप । 4 कर्मशत्रुको । 5 चारित्रके । 6 आतेहुए नवीन कर्मोकी रुकावट । 7 सहितपणा । 8 बनावटी न्हीं। phaWan pa Simidermational For Personal Private Use Only Page #172 -------------------------------------------------------------------------- ________________ tttt phaphaphapha * नीर्थंकरोंने, रति (काम), राग, द्वेषकुं. मथनेवाले, कहा है, प्रवचन (सिद्धांत) का सार छ जीव निकाय के संयमकुं उपदेश (क) के, "तित्थंकरेहिं, "रै, राग, दोस, महणेहिं, "देसिओ, "पवयणस्स, सारो, छज्जीवनिकायसंजमं, नवएसिय, तीन लोकसे, सत्कारे हुए, (मोक्ष) स्थानकुं, अच्छी तरह प्राप्त हुए हैं। नमस्कार हो, आपको, हे सिद्ध 2, हे बुद्ध !, हे मुक्त 4, हे नीरज ! तेल्लोक, सक्कयं, ठाणं, भुवया । "मोत्थु ते, "सिद्ध !, बुद्ध!, मुत्त !, नीरय !, हे निस्संग 6, हे मानको दलनेवाले. हे गुणरूप रत्नके सागर !, हे अनंत ( ज्ञानी) !, हे अप्रमेय ! नमस्कार हो, आप, महानू', महा (मोटे) वीर, निस्संग !, माणमूरण !, गुणरयणसायर! मणंत !, मप्पमेय ! नमोऽत्यु, "ते, महै, महावीर, वर्द्धमान. स्वामिको । वज्रमाण, सामिस्स । नमोऽत्यु. ते अरहओ । नमोऽत्यु, खते, नमस्कार हो. आपको, अर्हन ( पूज्य ) होनेसे । नमस्कार हो, आपको, भगवान हो, इसवास्ते । महाव्रतोंकी, उच्चारणा, करली, (अब) इच्छते हैं, सूत्रकी, कीर्तना करना । महव्वय. उच्चारणा, कया. इच्छामो, सुत्त, कित्तणं, कानं । 1] और वे तीर्थंकर । 2 कर्मोकुं भस्म करके सिद्ध्हुए। 3 केवलज्ञानसे सब पदार्थ जाननेवाले 4 कमपिंजरसे छूटे हुए 5 कर्मबंधनरूप रजरहित । 6 स्त्री-पुत्रधनादिके संगरहित 7 छद्यस्थोंके ज्ञानसे जाननेने नहीं आनेवाले मोटे (मोक्ष) में करी है मति जिन्होंने ऐसे यह, निश्चय, भगवओ, तिकडु । एसा. khalu, For Personal & Private Use Only $559 / / 130 // jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ puutttttttttt नमस्कार हो, उन, क्षमाश्रमणों (मुनिओं) कुं, जिन्होंने, इस-यह, वांचा है', छ प्रकार के आवश्यककुं, atishyvaale। वह इसतरह है - सामायिकः 1, नमो, "तेसिं, खमासमणाणं, जेहिं, इमं, वाइयं, 'छव्विहमावस्सयं, 'भगवंतं । तेजहा - सामाइयं1. चतुर्विंशतिस्तव 2, वंदनक (बांदा) 3, प्रमिक्रमण 5 4, कायोत्सर्ग 5, प्रत्याख्यान 6 / सब ही, इस. छ प्रकारके, चनवीसत्थओर, वंदणयं 3. पडिक्कमणं 4, कानस्सग्गो5, पञ्चख्खाणं6 / सव्वेहिं पि, एयम्मि, छव्विहे, आवश्यक में ऐश्वर्यादियुक्त, (मूल) सूत्र सहित, अर्थ सहित, ग्रंथ सहित, निर्युक्तिसहित संग्रहणीसहित, जो, गुण, या, भाव', अरिहंत, आवस्सए, 'भगवंते, ससुत्ते, सात्थे, सग्गंथे, सनिज्जुत्तिए, ससंगहणिए, "जे, गुणा, वा, भावा वा, अरिहंतेहिं, भगवंतोंने बताये हैं, अथवा, प्ररूपे हैं, चाहे, उन, भावोंकुं, सदहते हैं, प्रीतिसे स्वीकारते हैं, रोचते हैं, फरसते हैं, पालते हैं, भगवंतेहिं, पन्नत्ता, वा, परुविया, "वा, "ते, भावे, सद्दहामो, पत्तियामो, रोएमो, फासेमो, पालेमो, वारंवार पालते हैं, उन, भावोंकुं, सद्दहने हुए, प्रीती से स्वीकारते हुए, रोचते हुए, फरसते हुए, पालते हुए, वारंवार पालतेहुए, अंदर, अणुपालेमो, ते भावे, सहहतेहिं, पत्तियंतेहिं, रोयंतेहिं, फासंतेहिं, पालंतेहिं, अणुपालंतेहिं, "अंतो. 1 मुझे पढाया है, या रचा ( बनाया ) है । 2 छप्रकारका आवश्यक 3 पाप योगकात्याग 4 चोवीसों तीर्थंकरोंकी स्तुतिरूप लोगस्स । 5 लगे दोषोंकी निंदाहै जिसमें, पगामसिजाए 6 मूल सूत्र तथा अर्थ दोनुण्रूप्। 7 क्षायिकादि छ भाव. या जीवाजीवादि पदार्थ 8 सामान्यपणे 9 विशेषणेसे kahe । For Personal & Private Use Only 11262.11 Page #174 -------------------------------------------------------------------------- ________________ phaphaphapha phaphaphaphapha) पक्षके, जो,वांचाहो ,पढाहो(स्वयं),पगवर्ताहो2, पृछाहो, अर्थसंभालाहो, "शुद्ध पालाहो, वह, दुःख क्षयकेलिये, कर्म kSayake"pakhkhassa', 'जं,वाइयं,पढियं,परियट्टियं,पुच्छियं,अणुप्पेहियं,अणुपालियं.तं.दुरुखख्खयाए,कम्मख्खलिये, मोक्षकेलिये, बोधिलाभकेलिये,संसारसे उतारनेकेलिये(होगा),इसवास्ते,अंगीकार karake, vihr(vrt)ताहूं। अंदर, पक्षके, याए,मोख्खयाए,बोहिलाभाए,संसारुत्तारणाए, tiktttt,nvsNpjittaannN,vihraami| अंतो,"पख्खस्स. जो,नहीं वांचाहो, नहों पढा हो, नहीं परावर्ता हो, नहीं पूछा हो, नहीं अर्थ विचाराहो, नहीं शुद्ध पाला हो,होते हुए, बल के होते हुए, 2"जं,न वाइयं, न पढियं, न परियट्टियं न पुच्छियं,नाऽणुप्पेहियं,नाऽणुपालियं, "संते, "बले, संते, वीर्य के, होते हुए, पुरुषाकार, पराक्रमके, उसको, आलोचते हैं, पडिक्कमते हैं. निंदते हैं, गर्हतेहैं, व्यतिवर्त्तनेह ,विशेष-- वीरिए,"संते, पुरिसकार, परक्कमे, तस्स,आलोएमो,पडिक्कमामो,निंदामो,गरिहामो,विनडेमो,विसोशोधते हैं,नहीं करनेपणेसे ,अभ्युस्थित(तयार)होते हैं,यथायोग्य11, तपःकर्मरूप,प्रायश्चित्तकुं, स्वीकारते हैं, उसका, मिथ्याहो मेरे दुस्स्कृत्। हेमो, अकरणयाए, आभुट्टेमो, अहारिहं. तवोकम्मं,पायच्छित्तं,पडिवज्जामो,तस्स,मिच्छामि दुक्द्द्ण्। 1 दूसरोको पढायाहो । 2 मूल मूत्रका पाठ कियाहो। 3 किसी बातका संदेह मिटानेकेलिये दूसरेको । 4 इस प्रकारसे । x चोमासोमें 'अंतो चोमासिअस्स' और संवच्छरीमें 'अंतो संवच्छरस्स' बोलना । 5 वांचने-पढनेआदि आचार्को। 6 शरीरको ताकात । 7 आत्मबल । 8 पुरुषपणेके अभिमानरूप । 9 नहीं वांचने आदिके कारण (आलस्यादि)को तोडतेह । 10 इन(नहीं वाचनाआदि) दोषों* अबसे नहीं करनेकी प्रतिज्ञासे । 1 छोटे या मोटे अपराधके लायक । 3hiran For Personal Pre Use Only Page #175 -------------------------------------------------------------------------- ________________ आचारां. नादि बार्। 5155155फफफफफफफफफफफफफफप __नमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगबाहिरं [अंगोंसे बाहरके] नक्कालियं [ उन्कालिक श्रुतकुं] भगवंतं,तंजहा-दसवेआलिय[दशवकालिककप्पिआकप्पियं [कल्पिकाकल्पिक चुल्लकप्पसुक्षुलु-छोटा-कल्पश्रुत] महाकप्पसुअं [महा-मोटा-कल्पश्रत नववाइयं [औपपातिक] रायप्पसेणियं (राजप्रश्नीय-रायपसेणी) जीवाभिगमो पन्नवणा (प्रज्ञापना) महापन्नवणा (महाप्रज्ञापना) नंदि [नंदिसूत्र अणुओगदाराई (अनुयोगद्वार) देविंदाथओ (देवेंद्रस्तव) तंदुलवेयालियं तदुलवैचारिक) चंदाविज्झयं (चंद्रावेध्यक) pamAya'ppamAyaM (प्रमादाप्रमाद, परिसिमंडलं (पौरुषीमंडल) मंडलप्पवेसो (मंडलप्रवेश) गणिविज्जा (गणिविद्या विजाचरणविणिछओ (विद्याचरणविनिश्चय) झाणविभत्ती (ध्यान विभक्ति मरणविभत्ती(मरणविभक्ति) आयविसोही आत्मविशोधि) संलहणासुअं (संलेखनाश्रुत वीअरायसुअं वीतरागश्रुत विहारकप्पो (विहारकल्पचरणविसोही (चरणविशोधि) आनरपञ्चदखाणं आतुरप्रत्याख्यान) महापञ्चख्खाणं. महामन्याख्यान सव्वेहि पि एयम्मि अंगबाहिरे नक्कालिए ( उकालिक भगवंते. ससुत्ते.सात्थे. सग्गंथे. सनिज्जुनिए.ससंगहणिप में गुणा वा भावा वा अरिहंतेहिं भगवंतहिं पन्नत्ता 2 जिनके जोगम कालग्रहण नहीं लि जाने .या विमात्रिकी कार कारटयरत के हिसाब सनी इममें पटा र के उन : 7 य औषपातिकादि चारमन्त्र OM के आसार hai। 1555555555555555555 163 // For Personal Prese Only Page #176 -------------------------------------------------------------------------- ________________ 6 vA परूविया वा ते भावे सहहामो. पत्तियामो. रोएमो. फासेमो. पालेमो, अणुपालेमो, ते भावे । सदहतेहिं. पत्तियंतेहिं. रोअंतेहिं. फासंतेहिं. पालंतेहिं.अणुपालंतेहिं अंतो परुखस्स जंवाइयं पढियं परियट्टियं पुच्छियं अणुप्पेहियं अणुपालियं.तं दुरूवख्खयाए कम्मख्खयाए मोख्खयाए बोहिलाभाए संसारुत्तारणाए त्ति कटु 'नवसंपज्जित्ताणं विहरामि । अंतो पक्खस्स, जं न वाइयं न पढियं न परियट्टियं न पुछियं नाऽणुप्पेहियं नाऽणुपालियं, संते बले संते वीरिए संते पुरिसकार परक्कमे, के तस्स आलोएमो पडिक्कमामो निंदामो गरिहामो विनट्टेमो विसोहेमो, अकरणयाए आभुठूमो, / अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो, तस्स मिच्छामि दुक्कडं ॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगबाहिरं कालियं (कालिक सिद्धाण्त्कुण्)| भगवंतं,तंजहा उत्तरज्झयणाई (उत्तराध्ययन) दसाओ (दशाश्रतस्कंध) कप्पो (बकल्प ववहारो (व्यवहार) इसिभासिय है (ऋषिभापित निसीहं (निशीथ) महानिसीहं (महानिशीथ) जंबुद्दीवपन्नत्ती (जंबूद्वीपप्रज्ञप्ति) सूरपन्नत्ती (मूर्यप्रज्ञप्ति) 1 उत्कालिक सिद्धांतोंमें कहे आचार-विचारको अंगीकार करके । 2 जिनके योगोद्वहन में कालग्रहण लिये जाते हैं,तथा जिनको पढने लिये दिनरात्रिका पहला चोथा पहोर नियतहै उनकुं । 15555555555555555555 164 // For Personal Private Use Only Page #177 -------------------------------------------------------------------------- ________________ Jain 15859 चंदपन्नत्ती (चंद्रज्ञप्ति) दीवसागरपन्नत्ती (द्वीपसागरमज्ञप्ति) खुडिड्या विमाणपविभक्त्ती [बुद्धिका विमान प्रविभक्ति] मल्लिया विमाण पविभत्ती (महति महल्लिका- विमान प्रविभक्ति) अंगचूलियाए (अंगचूलिका) वग्गचूलियाए (वर्गचूलिका) विवाहचूलियाए (विवाह- व्याख्या - चूलिका) अरुणोववाए (अरुणोपपात) वरुणोववाए (वरुण) गरुलोववाए (गरुडोपपात) धरणोववाए (धरणोपपात) वेसमणोववाए (वैश्रमणोपपात) वेलंधरोववाए (वेलंधरोपपात) देविंदोववाए (देवेंद्र पपात) नट्टाणसुए (उत्थानश्रुत) समुठ्ठाण सुए (समुत्थानश्रुत) नागपरिआवलिआणं (नागपरिज्ञायलिका) निरयावलियाणं (निरयाबलिका) कप्पियाण' (कल्पिका) कप्पवडिंसयाणं (कल्पावतंसक) पुष्फिआणं (पुष्पिका) पुप्फ चूलियाणं (पुष्पचूलिका) [ वहिआणं (वृष्णिका ) ] वहिदसाणं (वृष्णिदशा) आसीविसभावणाणं (आशीविषभावना दिठ्ठीविसभावणाणं (दृष्टिविषभावना) चारण समण भावणाणं (चारण श्रमण भावना) महासुमिण भावणाणं (महास्वप्न भावना) तेअग्गि निसग्गाणं (तेजोऽग्नि निसर्ग सव्वेहिं पि एयम्मि अंगबाहिरे कालिए (कालिक में) भगवंते ससुत्ते अत्थे सग्गंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा वा अरिहंतेहिं 112 5411 कल्पिकादि वृष्णिदशातक पांचोंहीसूत्र 'निरयावलिका के वर्ग है । 2 टीका अवचूरिमें एवं भाषांतर में यह पद नहीं है, परंतु मूलकी पुस्तकों में होनेसे इनको बाकीट ( ) में rakha hai । International For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ 555555555555555 भगवतेहिं पन्नत्ता वा परूविया वा ते भावे सहहामो पत्तियामो रोएमो फासेमो पालेमो अणुपालेमो ते भावे सदहंतेहिं पत्तियंतेहिं रोअंतेहिं फासंतेहिं पालंतेहिं अणुपालंतेहिं अंतो पख्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुप्पेहियं अणुपालियं,तं दुख्खख्खयाए कम्मख्खयाए मोख्खयाए बोहिलाभाए संसारुत्तारणाए त्ति कटु नवसंपज्जित्ताणं विहरामि । अंतो पख्खस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छियं नाऽणुप्पेहियं नाऽणुपालियं, संते बले संते वीरिए संते । पुरिसकार परक्कमे. तस्स आलोएमोपडिकमामोनिंदामोगरिहामोविनट्रेमो विसोहेमो अकरणयाए आभुठेमो,अहारिहं तवो कम्मं पायच्छित्तं पडिवज्जामो,तस्स मिच्छामि दुक्कडं । 1 आचार्य के गुणरूप रत्नों की पेटीसमान ___ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंग(दादशांग-बारहभंग-श्रुत)गणिपिडगं (गणिपिटकरूप) भगवंतं, तंजहा-आयारो (आचारांग) सूयगडो (सूप्रकृतांग) ठाण(स्थानांग)समवाओ(समवायांग)विवाहपन्नत्ती ख्याप्रज्ञप्ति-भगवती) नाया-धम्मकहाओ (जाता-धर्मकथांग) नवासगदसाओ (उपासफदशांग) अंतगडदसाओ (अंतकृदशांग) अणुत्तरोववाइय दसाओ(अनुत्तरोपपातिक दशांग)पण्हावागरणं(प्रश्नध्याकरणांग)विवागसुयं(विषाष zrupta) 35555555555555555445 For Personal Private Use Only Page #179 -------------------------------------------------------------------------- ________________ 55555555555555555415pha दिठिवाओ (दिवाद) सव्वेहिं पि एयम्मि दुवालसंगे (द्वादशांगरूप) गणिपिडगे (गणिपिटकमें) भगवंते ससुत्ते सात्थे सग्गंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वा भावावा अरिहंतेहिं भगवंतेहिं पन्नत्ता वा परूविया वा ते भावे सहहामो पत्तियामो रोएमो फासेमो पालेमो अणुपालेमो, ते भावे सहतेहिं पत्तियंतेहिं रोअंतेहिं फासंतेहिं पालंतेहिं अणुपालंतेहिं अंतो पख्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुप्पहियं अणुपालियं,तं दुख्खख्खयाए कम्मख्खयाए मोख्खयाए बोझिलाभाए संसारुत्तारणाए त्ति कटु नवसंपज्जित्ताणं विह्रामि। अंतो परुखस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छियं नाऽणुप्पेहियं नाऽणुपालियं, संते बले संते वीरिए संते पुरिसकार परक्कमे, तस्स आलोएमो पडिकमामो निंदामो गरिहामो विनडेमो विसोहेमो, अकरणयाए AbhulThemo, अहारिहं तवो कम्मं पायच्छित्तं पडिवज्जामो. तस्स मिच्छामि दुक्क्द्द्ण्। : जो क्षमाश्रमण इस द्वादशांगमें कहे आचार्को। .... ॥ 167 ॥ नमस्कार हो,उन, क्षमाश्रमणोंको, जिन्होंने, यह,वांचाई तथा] द्वादशांगश्रुत, गणिपिटकरूप,ऐश्वर्यादियुक्त, अच्छीतरह,कायासे,फरसते हैं, 'नमो, तेसिं,खमासमणाणं, जेहिं,इम, वाइयं, "दुवालसंगं, गणिपिडगं, भगवंतं, सम्म,काएणं,फासंति, U54555555555555 Jan Education remona For Personal Private Use Only Page #180 -------------------------------------------------------------------------- ________________ 132 पाक्षि कादि खामणे 555555 पालते हैं', पूरते हैं, तीरते हैं, कीर्ततेहैं', अच्छीतरह, आज्ञासे, आराधते हैं, मैं, और नहीं, आराधताहूं, उसका मिथ्याहो मेरे, दुष्कृत । पालंति, पूरंति, तीरंति, किट्टंति, सम्मं, आणाए, आराहंति, "अहं च, "न, आराहेमि, तस्स मिच्छामि, दुक्कडं ॥ श्रुतदेवता, भगवती (पूज्या ) / ज्ञानावरणीय, कर्मके, समुदायकुं । उनके खपाओ, निरंतर । जिन्होंकी, श्रुत सागर में, भक्ति है ॥ 1 ॥ "सुअदेवया, 'भगवई । नाणावरणीय, कम्म, संघायं ॥ तेसिं, खवेन, सययं । 'जेसि, सुअसायरे, भत्ती ॥ 1 इच्छताहूं, क्षमाश्रमण (गुरो) !, प्रियहै, और, मेरेकुं, जो, आक्का, हर्षित हुए, संतुष्टहुए, अल्प (नहीं) रोगवाले, नहीं भग्न हुए, (संयम) योगवाले, इच्छामि, खमासमणो !, 'पियं, च, मे, जं, भे, हठ्ठाणं, तुहाणं, अप्पायंकाणं, अभग्ग, जोगाणं, अच्छे शीलवाले, अच्छे व्रतवाले, आचार्य उपाध्याय सहित, ज्ञानसे, दर्शनसे, चारित्रसे, तपस्यासे, आत्माकुं, भागते हुए, सुसीलाणं, सुव्वाणं, सायरियनबज्झायाणं, नाणेणं, दंसणेणं, चरित्तेणं, तवसा, अम्पाणं, भावेमाणाणं बहुत शुभ (मुख) से, हे भगवन् !, दिवस (दिन), पौषध (पर्व) रूप, पक्ष, [ चोमासा, संवत्सर (वर्ष) ], बीता है, अन्य ( पक्षादि), और आपके, "बहुसुभेण, भे! "दिवसो, पोस हो, पख्खो, (चनम्मासो, संवच्छरो), वडक्कंतो, "अन्नो, य, भे, कल्याणसे, पर्युपस्थित (प्राप्त हुआ है, ( वास्ते) शिरसे, मनसे, मस्तक (नमा) करके, वांदता हू~ ।1। गुरु कहे- तुमारे, साथ । "कल्लाणेणं, पज्जुवडिओ, सिरसा, मणसा, मत्थएण, वंदामि ।1। तुम्भेहिं, समं । 1 1 पढे बाद वारंवार पाठ करने आदिसे रक्षण करते हैं । 2 पढतेहुए अधूरा नहीं छोडते हैं । 3 नहीं भूलके जन्मभर पार लगाते हैं । 4 वाचनादि पांचों प्रकारके स्वायाय से कीर्तन करते हैं : Jain Education nternational For Personal & Private Use Only www.jninelibrary.org Page #181 -------------------------------------------------------------------------- ________________ इच्छताहं, हेक्षपाश्रमण(गुरो) :.(विहारसे)पहले, चैत्यों[जिनविंयो]को,वंदनकरके,नमस्कार करके,आपके चरणोंकेरल में, विचरते हुए मैने इच्छामि. खमासमणो!, 'पुट्विं, चेइयाई, वंदित्ता,नमंसित्ता,तुभिण्ड,पायमूले,विहरमाणेणं,जे. कोड. बहतदिनोंके दीक्षावाले, साधु, देखे(उनमेंसे), स्थिर रहे हुए,अथवा,मासकल्पादि वसे हुए,या,एक गामसे दूसरे गाम, विहार करते हुए, के. बहदेवसिया, साहुणो, दिठ्ठा, समाणा, वा, वसमाणा. वा, गामाणुगाम, दुइज्जमाणा वा. दीक्षा मोटे(आचार्य, आपका)कुशल पूछते हैं,दीक्षामें छोटे(आचार्य, आपको) गंदते, साधु, वांदते हैं, साथीयें, वांदती, श्रावक रायणिया, संपुच्छंति, ओमरायणिया, वंदति, अज्जया.वंदति,अजियाओ,वंदंति. सावया, वांदतेहैं, श्राधिकायें, वांदतीहैं. मैं भी, शल्यरहितहूं, कपायरहितहूं, इसवास्ते, शिसे, मन(भाव)पे,मस्तक (नया)करके,बांदताहूं । वंति,सावियाओ,वंदंति, अहंपि,निस्सल्लो.निक्कसाओ. तिकटु,सिरसा, मणसा, मत्थएण, व्ण्दामि। भी(आपको), बंदाताहूं, चैत्य(जिनविय) / गुरुकहे मस्तककरके,वांदताहूं, में भी उन(चे यादि)कुण्। मेरे काम में आती अहमवि, वंदावमि,चेइयाई मत्थएण,वंदामि,अहंपि, तेसिण्। आपकी ही है वास्ते । 5 कल्पे वैसा। | छताहूं, हे क्षमाश्रमण(गुर) :, उपस्थित (तयार)हुआहूं कि- आपके.संबंधी, यथाइल्प्य',चाहे, वस्त्र, अथवा,पतद्ग्रह (पात्रा),अथवा, के, ॥ 169 / / 'इच्छामि, खमासमणो!, उआठिओह-तुभिण्हं, संतियं,अहाकप्पं,वा,वार्थ, वा, पडिग्गहं, वा, अशक्तिआदिके कारण एक गाममें । मैंने जिन चैत्यों को आपकी तरफसे वादे है.उनकुं आपभी वाण्दो। x किसी पुस्तकने इसको गुरुका वचन लिखाहै |imaiN Apake Age nivedana karaneko / 15555555554 Jain Education n ational For Personal & Private Use Only Ininelibrary.org Page #182 -------------------------------------------------------------------------- ________________ कंवल,अथवा,पादोंछन(ओघारिया),अथवा,रजोहरण(ओघा),या, अक्षर, अथवा,पद,अथवा,गाथा,या, श्लोक, अथवा,श्लोकका आधा(भाग), कंबलं,वा, पायपुंछणं वा, रयहरणं, वा,अख्खरं,वा,पयं,वा,गाहं,वा,सिलोग,वा, siloga'ddhaM, या, अर्थ,अथवा, हेतु, या, प्रश्न, अथवा, उत्तर(ये सव), आपने, प्रीतिसे,(मुझे दिये, मैंने, अविनयसे, ग्रहण कियेहो, उसका, वा,अठं, वा,हेनं,वा,पसिणं,वा,वागरणं वा,तु भेहि,चियत्तेण, दिन्नं,मए, अविणएण,पडिच्छियं, तस्स, मिथ्याहो मेरे, दुस्स्कृत्। गुरु कहे-आचार्य संबधीहै ,ऐसा । / , ये सब चीजें गुरु महागजकीहै,मेरा कुछ नहीं है, ऐसा कहना अहंकारका त्याग और गुरुभक्तिसेहै । छ्छामि.द्क्क्॥ आयरियसंतियं.ति ॥ 2 आवते कालमें वेयावच्च आदि क्र्ना। 3 ज्ञानाचारादि पांच । 4 आपने स्वयं मुझे । / इच्छताहूं, हे क्षमाश्रमण (गुरो)!. मैं, अपूर्व,(पहले)कियेहुर, और,मैने,कृतिकर्म(वे यावच्चआदि)में, 3 आचारकीहीनता होनेपर,विनयहिनता इच्छामि, 'खमासमणो!,अह,मपुव्वाइं, कयाइं.च, मे, "कीकम्माइं. आयारमंतरे, विणयहोनेपर, शिक्षादीहै, शिक्षादिलाई, (शिष्यपणे)संग्रहाहै.उपगृहीतकिया,हितमें प्रवर्ताया,अहितसे निवारा,(संयममें)प्रेरा,वारंवार प्रेरा,प्रियहै(वास्ते), 5 मंतरे.सहिओ,सेहाविओ, संगहिओ,नवग्गहिओ,सारिओ, वारिओ, चोइओ,पडिचोइओ, चियत्ता, मुझे,वारंवारकी प्रेरणा, उपस्थितहुभा, मैं, आपके, तपस्तेजकी, लक्ष्मीसे, इस, चार अंतवाले, संसाररूपी, वनसे, संहरके, मे, 'पडिचोयणा, नवठिओ,'हं.तुमभण्हं.तवतेय,सिरीए,"इमाओ,चानरंत, संसार,कंताराओ, साहटु 5 वच-पात्र तथा ज्ञानादि देके आश्रय दिया । 6 जिसमें आपने प्रेरणा करी उस आचारादिकुं प्राप्त करनेके लिये। 7 नरकादि गतियोंके भेद्से। 8 कषापादिकु दूर karake 270 ॥ Jain Education international For Personal Private Use Only Page #183 -------------------------------------------------------------------------- ________________ lika निस्तरूं(पार होऊंगा,ऐसाकरके, शिरसे, मनसे, मस्तकनमाके, वाण्द्ताहूं। गुरु खे-निस्तार्नेवाले,(भ्व्से)पार्गामी,(तुम्)हो। नित्थ्रिस्सामि.त्तिक्,सिर्सा,म्न्न्सा,म्त्थेन्न्,व्ण्दामि।4। नित्थारग, पारगा, होः। धर्म, मंगल है,उत्कृष्ट उत्तम । जीवदया, संजम, त्प्(ये)| देवता, पण,उसकुं,नमस्कार करे है । जिसया, धर्यमें है, सदा, मंगल धम्मो, मंगल, muktichN। अहिण्सा,स्ण्ज्मो,त्वो॥ देवा.vi, 'tN,'nmNsNti| jassa, dhambhe, सया, दशका न । जैसे, झाडके, फूलोण्में। भमरा,थोडा थोडा पीताहै, र्स्कुण्। नहीं,फेर, फूल्कुण्,किलाय्न्ना(पीद्दा)क्रे। वह, और, IMEmnno॥2॥'jhaa, dumss,pupphesu| bhamaro, "Aviai. रसं ॥'n, य, पुप्फं, 'फिलामेइ । सो, य. तीन तृप्त करेहै, आत्माकुं । / इसपकार,ये, तपस्वी, निर्लोभी । जो, लोक, हैं (3), साधु साध्वी। भमरेकीतरह, फूलों में। दीयेहुए, पीणेइ. appyN॥2॥'eme,e, 'smnnaa,'muttaa|je, loe, "संति, साहुणो ॥ विहंगमाव, पुप्फेसु। दाण, आहार्की,tlaashiimeN,rkt(raajii)rhehai|shrhm,pher,aahaaraadi, leveNge| नहीं,और,कोइ जीव्,ह्न्नाय्(पैसे)| जैसाकिया उसमें,विचरे (व्ते)हैं। भत्ते, सणे, रया ॥3॥vyN,'c, vittiN,laabhaamo| 'na, ya, koi. nvhmmi|| ahAgaDesu, riiyNte| फलोंमें, भमरे, जैसे । / भमरेके, सपान, "मुनि। जो,होते हैं (वे), निश्रा rhit। jude jude, आहारमें, रक्त, दांत । पुप्फेसु.भमरा, जहा ॥4॥म्हुगार्,स्मा.बुद्धा। जे. भवंति,अणिस्सिया ॥ नाणा, पिंड, रया,दंता । ज जीवोंको भवसेतारनेवाले, या अपनी प्रतिज्ञा निभानेवाले 2 शिष्य प्रतिज्ञा करते हैं । 3गृहस्थने अपने वास्ते । 4 तत्वके जाण । 5 कुलादिके प्रतिबंध । 6 घरोके निर्दोषी !x loluptaarhit| 19555554 55555555555555555 FFFFFFF4555 For Personal Pre Use Only Page #184 -------------------------------------------------------------------------- ________________ 5Xiao Yu 55555555555555% उसकारणसे, केवाते हैं,साधु(साध्वी)॥ ऐसा,बोल्ताहूं। किसतरह,शंकाहोतीदेफिकरे (पाले गा,साधुप्न्ना। जो,कामभोगों,नहीं, तेण, वुचंति, साहुणो ॥ 5 ॥ त्ति, बेमि। कहं, नु, "कुज्जा, साम्न्न्न्न्ण्। जो, कामे, न, निबारे(रोके) है (वो)| पगले,पगले, विखवाद पाम्ता। संकल्परके, बशहुआ । / वस्त्र, सुगंध, अलंकार । स्त्रीयां, संथारिया(Adi), nivaare॥ pae, pe,visiiyNto|sNkppss,vsNgo||2||vtth,gNdh,mlNkaarN / ithio, सयणाणि, और । स्वाधीन नहीं(ऐसे),जो, नहीं, भोग्व्तेहैं। नहीं, वह, त्यागीहै,ऐसा, कहाताहै । 2 / जो, फेर, मनोहर, पिय, भोगोकुं । मिलनेपर, ज्य्॥ 'अच्छंदा, "जे, न, भुण्ज्ति|"n, से, चाइ, ति, वुच्चि॥2॥'जे, य, कंते, पिए, भोए। लखे, अनेक तरह पूंठ,कर(त्याग)ताहै । स्वाधीन र्हे,त्याग्ताहै,भोगोण्कुण्। वह,निश्चय त्यागीहै,ऐसा,खाताहै।3।3स्मान्, दृष्टिसे,संजममें clte(saadhukaa)| विपिठि, कुवै ॥ साहीणे, चयै, भोए। से, हु. चाइ.त्ति,वुच्चा3'समाइ,पेहाइ, privyyNto। | कदाच, मन, निकले (तो), संजमसेवाहर । नहीं है,वा(स्रो), मेरी, नहींहूं, मैं, भो,उस(सी)का इसतरह,उन(स्त्रीयों)से, निकालदेवे, सिया, मणो, निस्सरै. बहिरा ॥ "न, 'सा, महं, नोवि,अहं.पि. तीसे । इच्चेव, ताओ, "विणइज, (म्न्के)राग्कुण्।4। आतापना ले. त्याग, mukushlpnnaa। कानभोगोंकुं,उलंघ(तो), उहंघात निश्चय, दुःख्कुण्। छेद(नाश कर), द्वेष, 'रागं । 4 / आयावयाहि, चय.सोगमल्लं । "कामे, कमाहि, कमियं. "खु. दुख्खं । छिंदाहि. "दोसं, 1 में सुधर्मास्वामी । 2 खराब विचार । 3 sva parake upara / 9554455555555555555591 172|| Jain Education n ational For Personal Private Use Only Page #185 -------------------------------------------------------------------------- ________________ phaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphaphapha kara, राग्कुण्। ऐसाकरनेसे, मुखी, होवेगा, संसारमें । / पडते हैं (पण), वलतीहुइ आगमें । आमाली,दुःखे सहनहो वैसी विणएज्ज, राग्ण्। "एवं, सुही,होहिसि, स्ण्प्राए।5। परूखंदे, jliyN,joii। dhUmakenaM, duraasyN|| icchate हैं,व्मा(विस्स्),भोग्व्(चूस्)ना। कुलमें,janme(sarpa), agNdhn(naamke)|6| धिक्कार, हो, तेरेकुं,हे अपजसके, अभिलाषी, जो, तूं . नेति . 'वंतयं, भोत्तुण्। कुले. जाया, 'agNdhnne।6। dhira,'tthu, te, ''jaso, कामी ! 'जो,तं, असंजम जीवणेके लिये। वमे(भोगों)कुं,इच्छताहै(इससे तो जो),पीलेना|shresstthhai,तेरा,म्र्न्ना,होवे(तो) 7 मैं, फेर,उग्रसेन राजाकी पुत्रीहूं। जीविय्कार्न्ना॥ वंतं, 'इच्छसि, "आवेन्ण्। सेयं, ते,मरणं,भवे ॥ 7 ॥ अहं,'च, भोग्राय्स्म्। तूं ,और, है, समुद्र विजयराजाका पुत्र्। नहीं, kuloNmeN,gNdhnkulke,ho| (vaaste)| संजममें, स्थिर मनसे, चाल । जो, तूं , कोणा(तो), तं, च, सि, अण्ध्ग्विहिन्नो॥मा, कुले, गंधणा. होमो। संजमं,निहुओ,चर ॥8॥'जि,त्ण्, काहिसि (खोत्ते)भाव्कुण्। जिण जिण,देखेगा(aura unmeN),striiyoNkuN| वायरेसे,हलाये,जैसा,हडनामके झाड । अस्थिर आत्मा, होवेगा । तिसके, "भाव्ण्। जा जा, दिच्छसि, नारिओ॥वाया,विद्ध् व्व, "ह्द्दो। अटिअप्पा,भावस्ससि ॥9॥तीसे. वो', वचनकुं, सुन्न्के। संजमवाली, अच्छे खे। अंकुशसे, जैसे, हाथी । धर्ममें सारी रीते स्थापित हुआ । 10 / इसतरह, 'सो, व्य्न्न्ण्,सोचा। संजयाइ, 'सुभासियं ॥ अंकुसेण, जहा, नागो|ध्म्मे,स्ण्प्द्दिवाइओ॥10॥ एवं, 5 1 हेरहनेमि! / 2 अपने दोनों । 3 सर्प जैसे अपने दोनों। 4 चलचित्त . 5 संसारमें भमेगा । 6 राजिमतीके । 7 रहतेमि । 8.ठिकाणे Ane vaise । 5 sajamama manako mir| 73R For Personal Private Use Only Page #186 -------------------------------------------------------------------------- ________________ pharate हैं (और), सुबुद्धिवाले। पंडित, अत्यंत चतुर (पावसे डरने वाले)| निवर्त (हट)ते हैं, कामभोगों से । जैसे, वह, पुरुषों में उत्तम ॥ 11 ॥ ऐसा, बोलता हूं । करंति, स्ण्बुद्धा। पंडिया, पवियख्खणा ॥ विणियति, "भोगेसु । `जहा, से, पुरिमुत्तमो ॥ 11 ॥ त्ति, बेमि ॥ (17 मेदे) संजममें, अच्छे थिर आत्मावाले। विशेषमुक्त, स्व-परके रक्षक । उनकुं, ये, आचरणे योग्य नहीं है। निग्रंथ, महर्षि (साधु-साध्वी) yoNkuN। 1 / 'संजमे, सुहिअप्पाणं । विप्पमुक्काण, ताइणं ॥ तेसि, मेय, ma'NAiNNaM । निग्गंथाणं, महेसिणं ॥ 1 ॥ उद्देशिक,वेचाती लाया । नीमंत्रा (नोतरा ) हुआ, सामे लाया, फेर्। रात्रिभोजन, स्नान करना, फेर्। सुगंधी फूलमाला, और, वजनाचलाना । 2 | 'नद्देसियं, कीयगडं । नियाग, ma'bhihaDANi, य ॥ `राइभत्ते, "सिणा, 'y। गंध, मल्ले, "य, "वीयणे ॥ 2 ॥ "भोजनसंग्रह, गृहस्थी का वासण, और । राजपिंड आहारादि, दानशाला सेलेना । तेलआदि लगाना, अंगुली से दांतधोवणे, और । गृहस्थ कुंकुशलपूछना, संनिहि, गिहिमत्ते, y। 'रायपिंडे, "किमिच्छए । 'संवाहणं, 'दंत पहोयणा, y। 'संपुच्छणं, शरीरमुख काचमें देखना, फेर । 3| जुगार रमणा, फेर, पाने आदिरमणा । छत्रकुं, फेर, धारणकरना, अनर्थके लिये है । वैदगीकरना, पगरखे (मोजे), "देह पलोयणा, "y॥3॥ अठ्ठावए, य, नालीए । छत्तस्स, य, 'धार, 'ऽणठ्ठाए ॥ तेगिच्छं, पाहणा, पगों में पेरने । आरंभ करना, फेर अग्निका ।4। _आरतर्, आहारादि लेना, फेर । सादडी - पर बैठना, पलंग आदिमें सुणा । पाए। "समारंभं, "च जोइणो ॥ 4 ॥ 'सिज्जायर, पिंड, c। आसंदी "पलियंकए । हि 1 रहनेमि भोगोंसे निवर्ता वैसे । 2परिग्रह रहित । 3 आगे लिखी बावन बातें । 4 रागादि ग्रंथ (धन) रहित । 5साधुके वास्ते बनाया आहारादि । 6 चंदनादि लगाना । 7रातको 8 वा निमित्त कहना । " For Personal & Private Use Only // 174 // Page #187 -------------------------------------------------------------------------- ________________ do घरोंके बोच,देठे सुवे,फेर । शरीरका मेल पीठो आदिमे उतारणा,फेर । / गृहस्थकी वेयावच्च करना । जो,फेर,जाति आदिसे निर्वाह्च्लाना। गिहतर, निसिज्जा, y। "गायस्सुव्बट्टणाणि, 'y।5।'गिहिन्नोवेयाव्द्दिय्ण्। जा,य, आजीववत्तिया ॥ तपाया,नहीं अचिनहुआ पाणी,पीणापोडानेपर,पूर्वसुखस्मरण क्र्ना,फेर्।3। सचित-मूला,आद्, और । शेटडोके टुकडे,नहीं अचित्थुए। तत्ता, निव्वुड, भोइत्त्ण्। 'आनर, स्सरणाणि, y॥6॥मूले, सिंगबेरे, y। नच्छु खंडे, अनिव्वुडे ॥ कंद वत्रादि, मूर,फेर, सचित्त । फल,तिलादि वीज,और,सचित्त(कञ्चे) 7) संचललूण, सिण्घालून्न्,क्च्चासाण्प्र्लून्न्। रोमालूण(खाणका), कंदे, मूले, 'य, स्न्य्चित्ते|"फ्ले, बीए, "य, आमे॥न्नासोव्च्च्ले, सिंधवे, "लोन्ने। रोमालोणे, फेर, सचित्त । समुद्र कालूण,उपर भूमिकालूग, और । कालालूण लेना, और, सचित्त । "धूपकरणाः,इसीतरह, वमन करना,फेर । य, आमए । सामुद्दे, पंसुखारे, 'y। कालालोणे, य, आमे॥8॥ 'धूवणे, 'त्ति, वमणे, 'y। वस्तिकर्म करना, जुलावलेना । काजलादिआंजना,काष्ठ दातण क्र्ना,फेर्। शरीरमें तेल मसलके,शोभा करनी । / सबसवावन बातें], ये, वत्थिकम्मे, विरेय्न्ने॥ "अंजणे, दंतवण्णे, 'y। गायाऽभिंग, विभूस्न्ने॥9॥ सब, मेअ, नहीं आचरणे योग्य्हइ। निग्रंथ म्ह्र्स्सि-साधुओण्कुण्। संजममें, फेर,युक(उद्यमवाले) / वायुकी तरह, अप्रतिबद्ध विचरणेवाले ॥ 10 ॥ मणाइण्णं । 'निग्गंथाण, महेसिणं ॥स्ण्ज्म्म्मि, य, 'जुत्ताणं । 'लहुभूय, विहारिणं ॥ 10 ॥ 22 भूखले या रोगादिश । 2 या दोषित(आचारी) को आश्रा देना। 3 सारे आदिके। 4 सुगंधकेलिये वबादिको । 5 या रोगशांतिकेलिये धुंआ पीना । 6 पेटका मल निकालना । Jain Education international For Personal Prese Only Page #188 -------------------------------------------------------------------------- ________________ पांच आश्रवोंकुं,सवतरह जान्न्नेवाले। तीन गुप्तिवाले,छ जीव निकायमें,अच्छि दयावाले । पांच इंद्रियों कुं,जीतने वाले,धीर्ज्वाले। निग्रंथ[साधु], | पंचासव प्रिन्नाया। ति गुत्ता, 'छसु, स्ण्ज्या॥ पंच, निग्गहणा, धीरा। 'निग्गंथा, सरल,देखनेवाले होतेहैं ] ॥ 11 ॥ आतापना लेतेहैं, उनालेमें। सियाले में,खोले शरीरे रहे । वरसालेमें,शरीर संकोचे हुए । संयमी[साधु]. 15 नज्जु, द्ण्सिन्नो॥11॥'आयाव्य्ण्ति, गिम्हेसु । हेम्ण्तेसु,अवान्द्दा। वासासु, प्द्दिस्ण्लीन्ना। संजया, ज्ञानादिमें भले उद्यमवाले रहे । 12 / बावीस परीपह रूप,रिपु[शत्रु के द्म्नेवाले। त्यागाहै मोह जिणोंने,जीति इंद्रियांवाले ऐसे । सर्व दुःखोंकुं, सुसमाहिया ॥ 12 ॥ परीसह, रिन द्ण्ता। धूअमोहा, "जीण्दिया॥ सव्वदुरुख, नाश करनेके वास्ते । उद्यम करते हैं,मोटे ऋषि साधु-साध्वी]।13।दुस्स्क्र् आचारका,पालन करके । दुःखे सहसकेवैसे, सहन करके, फेर । है 'pahINa'chA । पक्कमंति, महेसिणो ॥ 13 ॥ 'दुक्कराइं, 'करित्ताणं । 'दुस्सहाई, "सहेत्तु, y॥ कितनेक,यहा~[संसारमें],देवलोकोंमें [जातेहैं]| कितनेक, सिद्धहोते हैं, कर्मरजरहित हुए । 14 / खपाके, [बाकी रहे]पूर्व कर्मोकुं । संजम करके, "के, इत्थ, देव्लोएसु। केइ, 'सिझंति, नीरया ॥14॥ख्वित्ता, 'पुव्व्क्म्माइण्। 'संजमेण, में तप करके, और । सिद्धि[मोक्षमार्गकुं, प्राप्तहए । [स्व-परके रक्षक,सर्वप्रकारे, निर्वाण[मोक्ष]जाते हैं । 15 / ऐसा,बोल्ताहूं। तवेण, y॥ सिद्धिमग्ग, म्न्नुप्प्त्ता। 'ताइणो, 'परि, निव्वुडे ॥ 15 ॥ त्ति, बेमि । 1 हिंसा झूट चोरी आदि । 2 उपर कहे बावन अनाचारोंका त्यागरूप । 3 आतापना लेना Adi । 176| Jain Education.indernational For Personal Private Use Only Page #189 -------------------------------------------------------------------------- ________________ ढंढण रिषि सज्झाया ढंढण रिपिजीने बंदणा हुंवारी, उत्कृष्टो अणगार रे हुंवारी लाल ॥ अभिग्रह लीयो एहवो हु~0, लेश्यु मुद्ध आहार रे I0,ढं0 / / नितपति जावे गोचरी 10,न मिले शुद्ध आहार रे 10 ॥ मूल न ले अणमूझतो hUM0,पंजर कीधो गात रे huM0 , 0 / हरि पूछे श्रीनेमिने 10, मुनिवर सहस अढार रे 10 ॥ उत्कृष्टो कुण एहमें 10, मुझने कहो विचार रे 10, 90 3 / दंढण अधिको दाखियो haM0,श्रीमुख नेमि 5 जिणंद रे haM0 ॥ कृष्ण उमाह्यो वांदवा 10, धन जादव कुलचंद रे 90, ढं0 14 / गलियारे मुनिवर मिल्या hUM0, वांद्या कृष्ण नरेस रे 10 ॥ किणही मिथ्यात्वी देखिने 90,आग्यो भाव विसेस रे he0,k0।6। मुझ घर आवो साधूजी hUM0,ल्यो मोदक छे शुद्ध रे hR0॥ मुनिवरविहरीने पांगुर्या 10, आया प्रभुजीने पास रे 10,ddh0।3। मुझ लब्धे मोदक मिल्या hUM0,कहोने तुम किरपाल रे 10 ॥ लब्धि नहीं वच्छ ताहरी 10, 5 श्रीपति लवधि निहाल रे 10, ढं07 ए लेवा जुगतो नहीं hUM0,चाल्या पगठवा काज रेहूं। ईंटनिवाहे जाइने 10,चूरे करम समाज रे 10, hN0॥8॥ ANI मृधि भावना 10,पाम्यो केवल नाण रे हूं0॥ ढंढण रिपिमुगते गया hUM0,कहे 'जिनहर्ष' मुजाण रे 90, ढं0 ॥ 2 ॥ स्वारथकी सब हेरे सगाई, कुण माता कुण बेन्द्द्भाई। स्वारथे भोजन भक्त सगाई । स्वारथ विन कोई पाणी न पाई। स्वा0॥2॥ स्वारथे सज्झायका मा बाप शेठ बडाई, स्वारथ बिन नितहोत लडाई स्वागा॥ स्वारथे नारी दासी कहावे, स्वारथ विना लाठी ले धाई स्वा0॥3॥ स्वारथे चेला गुरु गुरुभाई । स्वास्थ विना नहीं होत सहाई ॥ स्वा0॥4॥ समयमुंदर' कहे मुणो लोक लुगाई,स्वारथ है भाइ परम सगाई स्वास्थ0 ॥ 5 ॥ सज्झायो साल भरमें दो वेला. चैत्र सुदि तथा आसोज सुदि पांचमके दिन दुपहर बाद इरियावहि पडिक्कमके खमा0 देके ऽइच्छा0 संदि0 भग0! सज्झाय nikhkhivaNa'tthaM मुहपत्ति पडिलेहूं ?, इच्छं' कहके मुहपत्ति पडिलेहे और वांदणे देवे, खमा0 देके कहे ऽइच्छा. संदि0 भग0! सज्झाय निख्खिग्?' गुरु कहे 'निख्खिवह' बाद 'इच्छ' कहकर खपा0 देके कहे ऽइच्छा0 संदि0 भग0! सज्झाय nikhkhivaNa'tthaM काउस्सग्ग करूं?' गुरु कहे 'करेह' बाद 'इच्छं सज्झाय nikhikhavaNa'tthaM करेमि काउस्सग्गं, अन्नत्थ0' 135 555555555555555555555 MEE // 277|| नामा Jan Education For Personal Private Use Only Page #190 -------------------------------------------------------------------------- ________________ phaphaphaphaphaphaphaphapha 137 kahake / नवकारका काउस्सम्ग करे, पारके प्रगट नवकार 1 खे। खमा0 देके अविधि आशातना खमावे । चैत्री का चैत्र मुदि 10 के वाद 11से 13 तक या 12से 14 तक अथवा 13 से 15 तक लगोलग तीन दिन देवसी पडिक्कमणके बाद उस्मग्ग +खमा0 देके ऽइच्छा0 संदि0 भग! सचित्त अचित्तरज ओहडावणत्थं काउस्सग्ग करूं?, इच्छं सचित्त अचित्तरज ओहडावणत्यं करेमि काउस्सगं अन्नत्थ0' कहके 4 लोगस्सका काउस्सग्ग करे, पारके प्रगट लोगस्स खे। सज्झाय कार्तिक वदि तथा वैशाख वदि एकमके बाद जिसदिन अश्विनी. भरणी. रोहिणी. AA. पुष्य. अश्लेषा. मघा. पूर्वाफाल्गुनी. उत्क्षेप हस्त. स्वाति. अनुराधा. मूल, पूर्वाषाढा. श्रवण, शतभिषक. उत्तराभाद्रपद. तथा रेवतो. इनमें से कोइभी नक्षत्र होवे. और गुरुवार विधि या सोमवार होवे उस दिन, अथवा मंगलवार और शनिवारकुं छोडके चाहे जिसवारके दिन कपडे धोकर उपासरेमेंसे काजा म निकालके परठे, और वसति संशोधन करे, जो कोइ हाडका या कलेवर होवे उसको दूर हटवाके उपासरेमें आकर सब जणे इरियावहि पडिक्कमे, बादमें वसति संशोधन करनेवाला खमा0 देके कहे ऽइच्छा0 संदि0 भग0! वसति पवे?' गुरु कहे ऽपवेयह । - इच्छं इच्छामि खमा0 देके कहे 'भगवन् ! सुद्धावसहि' गुरु कहे 'थ्त्ति'| सब जणे खमा0 देके 'इच्छा. संदि0 भग0 ! OM मुहपत्ति पडिलेहूं ? इच्छं' कहके मुहपत्ति पडिलेहके वांदणे देवे, खमा0 देके ऽइच्छा संदि0 भग0! छम्मासियकप्पसंदिसाउं!' इच्छं + इच्छामि खमा0 'इच्छा0 संदि0 भग0! छम्मासियकप्पपडिग्गहूं ?' इच्छं इच्छामि खमा0 'इच्छा0 संदि0 भग! सज्झाय उख्खि vaNa'tthaM मुहपत्तिपडिलेहूं ? इच्छं' कहकर मुहपत्ति पडिलेहके चांदणे देवे, खमा0 देके कहे ऽइच्छा0 संदि0 भग0! सज्झाय सख्खिवू?' गुरू कहे 'उख्खिवह' इच्छं कहके फिर खमा0 देके कहे ऽइच्छा. संदि0 भग0! सज्झाय ukhkhivaNa'tthaM काउस्सग्ग + करूं?' गुरु कहे 'करेह' बाद 'इच्छं सज्झाय उवरिखवणत्थं करेमि काउस्सग्गं अन्नत्थ0' कहके 1 नवकार अथवा ' लोगस्सका 555555555 For Personal Private Use Only wrunw.ininelibrary.org Page #191 -------------------------------------------------------------------------- ________________ 932 loca kara ne kraane| kA vidhi 55555555 काउस्सग करे, पारके प्रगट 1 नवकार या 1 लोगस्स कहे । खमा देके ऽइच्छा0 संदि0 भग0 असज्झाय अणाउत्तओहस्तर्स्त्थं कार करूं ? इच्छं असज्झाय aNAuttaohaDAvaNa'tthaM करेमि काउस्सगं अन्नत्थ0 ' कहके 4 लोगस्सका काउस्सग्ग करे, पारके प्रगट लोगस्स खे। फिर खमा देके इसीतरह 'खुदोवदवओ haDAvaNa'tthaM' काउस्सग्ग 4 लोगस्सका करे, पारके प्रगट लोगस्स कहे । फिर खमा0 देके ऽइच्छा0 संदि0 भग0 ! सक्काइवेयावच्चगर ArAhaNa'tthaM काउस्सग्ग करूं ?, इच्छं सक्काइ veyAvaccagaraArAhaNa'tthaM karemi arreari annattha0 ' kahake 4 लोगस्सका काउस्सग्ग करे, पारके प्रगट लोगस्स कहे । खमा0 देके ऽइच्छा0 संदि0 भग0 ! सज्झाय संदिसाउं ?' इच्छं इच्छामि खमा 'इच्छा0 संदि0 भग0 ! सज्झाय करूं ? इच्छं ' कहके गोडोंसे बैठकर 1 नवकार तथा दशकालिक के 'धम्मो मंगल' आदि तीन अध्ययन कहके उपर 1 नवकार गिणे. खमा0 देके अविधि आशा तना खमावे । गुरुके आगे इरियावहि पडिक्कमके खमा0 देकर 'इच्छा0 संदि0 भग0! लोन मुहपत्ति पडिलेहूं ?, इच्छं ' कहके मुहपत्ति पडिलेहे, चांदणे देवे, खमा0 देके कहे ऽइच्छा0 संदि0 भग0 ! लोच संदिसाउं ?" गुरु कहे 'मंदिसावेह' इच्छं इच्छामि खमा0 देके कहे ऽइच्छा0 संदि0भग0 ! लोच कराउं ?, ( खुद के हातसे करे तो कहे ऽलोच करूं ? ) गुरु कहे- 'करावेह (करेह) अणुन्नायं मए' बाद' इच्छं ' कहके खमा 0 देवे । लोच करनेवाला करानेवालेसे यदि छोटा हो ? तो लोच करनेवाला करानेवालेके आगे खमा0 देके कहे ऽइच्छा0 संदि0 भग0 ! उच्चारण संदिसाउं ?, इच्छं इच्छापि खमा0, 'इच्छा0 संदि0 भगः ! उच्चासन ठाउ~ ?, इच्छं ' कहके खमा0 देवे। लोच करानेवाला करनेबालेसे यदि छोटा हो तो लोच करानेवाला करनेवालेके आगे खमा0 देके कहे 'इच्छकारी भगवन् ! लोयं करेह, इच्छं' कहके, खमा0 देवे । जिस दिन बुद्ध. गुरु. शुक्र या सोमवार होवे तथा पुनर्वसु पुष्य. रेवतो. चित्रा. श्रवण, धनिष्ठा. मृगशिरा. अश्विनी. हस्त इनमेंसे को भी नक्षत्र हो अथवा कृत्तिका. विशाखा. मघा और भरणी. इन चार नक्षत्रोंको छोडके चाहे जो नक्षत्र hove usa dina Jain Educationational For Personal & Private Use Only 666666666 66665 / / 179 / / Page #192 -------------------------------------------------------------------------- ________________ 1955555555555555555 loca कराना, योगिनी (जोगणी)को पूंटमें अथवा डावी वाजु रखके लोच कराने को बैत्थ्ना। 1-1 को पूर्वमें, 3-11 को अग्नि खुणेमें,5 5-13 को दक्षिणमें, 4-10को नैरृत्य खुणेमें, 6-14 को पश्चिममें, 7-18 को वायव्य खुणेमे, 2-10 को उत्तर में, 8-30 ईशान म खुणेमें, योगिनी र्ह्तीहै। लोच करा चुके बाद लोच करनेवालेके हात दवावे, और स्थापनाचार्यके आगे इरियावहि पडिक्कमे, खमा0 देके 'इच्छा0 संदि0 भग0! चैत्यवंदन करूं ?, इच्छं' कहकर "जयौ सामिय" चैत्यवंदन तथा जं किंचि नमुत्थुणं-जाति चेइयाई जावंत केवि साहू-नमोऽर्हत्-उवसग्गहरं तथा जय वीयराय ! कहके गुरुके पास आकर मुहपत्ति पडिलेहके वांदणे देवे और 5 आगे लिखे मुजब 7 खमा0 देवे-1 खमा0 देके कहे ऽइच्छा0 संदि0 भग0! लोच पवे?' गुरु कहे ऽपवेयह ' / 2 इच्छं इच्छामि खमा0 देके कहे ऽसंदिसह किं भणामो?' गुरु कहे ' वंदित्ता पवेयह' / 3 इच्छं इच्छामि खमा0 देके कहे 'केसा मे पज्जुवासिया' गुरु कहे 'दुक्करं कयं इंगिणी साहिया' बाद 'इच्छामो अणुसहिं' कहे । 4 खमा0 देके कहे ' तुम्हाणं पवेइयं संदिसह साहूणं paveemi' guru kahe 'pveyh'| 5 इच्छं इच्छामि खमासमणो देके तीन नवकार गिणे । 6 खमा0 देके कहे 'तुम्हाणं पवेडयं साहणं पवेइयं संदिसह काउस्सग्गं करेमि' गुरु कहे ऽकरेह । 7 इच्छं इच्छामि खमा0 देके केसेस पज्जुवासिज्जमाणेमु सम्मं जं न अहियासिक कुइअं. कक्कराइअं. छिअं. जंभाइअं. तस्स ओहडावणियं करेमि काउस्सग्गं, अन्नत्य0' कहके "सागरवरगंभीरा" तक लोगस्सका काउस्सग्ग करे, पारके प्रगट लोगस्स कहे, बाद गुरुको तथा सभी बडे साधुओंको वंदना करे । ____ अपने हातसेही यदि लोच करे ? तो लोच कर चुके बाद इरियावहि पडिक्कमके ऽजयौ सामिय !' चैत्यवंदन-जं किंचि नमुत्थुणं OM आदि जय वीयराय! तक कहके गुरु आदि सभी बडे साधुओंको वंदना करे,बाकी मुहपत्ति पडिलेहण सात खमासमणे देने आदि न क्रे। कल्याण श्रेय वीरनुं कछु, इंद्रे माता भद्रबाहु मूरीण्द्। श्रेय कल्गाण सुपरुपक, नमुं जिनदत्त मूरींद ॥ 1 ॥ फफफफफफफफफफफफफफफफफा For Personal Use Only