________________
या असोयणया अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुद्दवणयाए हत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसि देसिए पसत्थे, तं दुरुखरुखयाए कम्मख्खयाए मोख्खयाए बोहिलाभाए संसारुतारणाए त्ति कट्टु नवसंपजित्ताणं विहरामि, चनत्थे भंते! महत्व नवओिमि, सव्वाओ मेहुणाओ वेरमणं |४|
अहावरे पंचमे (पांच) भंते ! महव्वए परिग्गहाओ (परिग्रहसे) वेरमणं, सव्वं भंते! परिग्गहं (परिग्रहकुं) पञ्चख्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव, सयं परिग्गहं परिगिहिज्जा', नेवऽन्नेहिं परिग्गहं परिगिण्हाविज्जा, परिग्गहं परिगिण्हंते वि' अन्ने न समऽणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करोमि, न कार वेमि, करंतंपि अन्नं न समऽणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं बोसिरामि ।
से परिग्गहे (परिग्रह) चनव्विहे पन्नत्ते, तंजहा - दव्वओ खित्तओ कालओ भावओ, दव्वओणं
१ धन-धान्यादि नव प्रकारके । २ चोतरफसे ग्रहण करूं । ३ चोतरफसे ग्रहण कराऊं ४ चोतरफसे ग्रहण करते भी।
Jain Education International
For Personal & Private Use Only
फफफफफफफ
॥ १४७॥
www.jainelibrary.org