________________
5555555555555555555
श्रीपंचाननलांछनः स तनुतां श्रीवर्द्धमानः श्रियं ।। ये पंचावरोधसाधनपराः पंचपमादा हराः, पंचाणुव्रतपंचमुव्रतविधिप्रज्ञापना सादराः। कृत्वा पंचहपीकनिर्जयमथो प्राप्ता गतिं पंचमि, तेऽमी संतु मुपंचमी व्रतभृतां तीर्थंकराः शंकराः ।। पंचाचारधुरीणपंचमगणाधीशेन संमत्रित, पंचज्ञानविचारसारकलितं पंचेषु पंचत्वदं । दीपाभं गुरुपंचमारतिमिरेष्वेकादशी रोहिणी। पंचम्यादिफलप्रकाशनरटुं ध्यायामि जैनागमं ।। पंचानां परमेष्ठिनां स्थिरतया श्रीपंचमेरुश्रियं, भक्तानां भविनां गृहेषु बहुशो या पंचदिव्यं व्यधात् । प्रहे पंचजने मनोमतिकृतौ स्वारत्नपंचालिका, पंचम्यादितपोवतां भवतु सा सिद्धायिका त्रायिका ।। ___ मुरेंद्रदमानसोल्लसत्सुभक्तिपूजितं, जिनेश्वरं दिनेश्वरं प्रतापराजिराजितं । शशांकलक्ष्मशोभितं मुधाप्रभं महेश्वरं, भजेहि लक्ष्मणात्मजं प्रगेऽष्टमिदिने मुदा ।। विभावभुक्ति नातसत्स्वकीयभावधारकाः, कुकर्मपाशमोचकाः जनप्रबोधकारकाः। भवाब्धिमनतारकाः मुमार्गबोधिदर्शकाः, जयंतु ते जिनोत्तमात्रिकालवतिनो भृशं ।२। जिनेशवाक्यसंभवं गणेशबुद्धिगुंफितं, मुहेतुयुक्तिसंयुतं महारत्नपूरितं । अनंतभावबोधकं कुवादिवादनाशकं, नमामि जैनमागमं सदात्मबोधकाम्यया ।। अशेषविघ्ननाशिनी स्फुरत्प्रतापधारिणी, प्रकृष्टरूपसंपदाचिता स्वभक्तकामदा । जिनेशपादसेवना परा हि शासनाऽमरी, जिनेंद्रशासने रतान् जनानवत्वपायतः।४। ___ अरस्य प्रव्रज्या नमिजिनपतेर्ज्ञानमतुलं, तथा मलेर्जन्मव्रतमपमलं केवलमलं । वलकादश्यां सहसि लसदुद्दाममहसि, क्षितौ कल्याणानां क्षपतु विपदः पंचकमदः ।। मुपद्रश्रेण्यागमनगमनेर्भूमिवलयं, सदा स्वर्गत्येवाहमहमिकया यत्र सलयं। जिनानामऽप्यापुः क्षणमतिमुखं नारकसदः, क्षितौ कल्याणानां क्षपतु विपदः पंचकमदः ।२। जिना एवं यानि पणिजगदुरात्मीयसमये, फलं यत्कर्तृणामिति च विदितं
जा१२०॥ शुद्धसमये । अनिष्टारिष्टानां क्षतिरनुभवेयुर्वहुमुदः, क्षितौ कल्याणानांक्षपतु विपदःपंचकमदः।। मुराः सेंद्राः सर्व सकले जिनचंद्रप्रमुदिताः, तथा च ज्योतिष्काखिलभवननाथाः समुदिताः। तपो यत् कर्तृणां विदधति मुखं विस्मितहृदः, क्षितौ कल्याणानां क्षपतु विपदः पंचकमदः १४॥
१२२
इग्यारस
Jain Education iniminational
For Personal Pre
ss Only