________________
फफफफफफफ
फफफफफफफफफफफफफफ
महत्वए नवठ्ठओमि, सव्वाओ मुसावायाओ वेरमणं |२|
अहाऽवरे तच्चे (तीसरे) भंते! महव्वए अदिनादाणाओ ( अदत्तादान - चोरीसे) वेरमण । सव्वं भंते! अदिन्नादाणं (अदत्तादानकु) पञ्चख्खामि, से गामे ( गाम में) वा नगरे ( नगर में ) वा रण्णे (अरण्य में) वा अप्पं (अल्प थोडा वा बहुं (बहुत) वा अणुं वा (छोटो या थूलं (मोटी वस्तु वा चित्तमंतं ( जीव सहित ) वा अचित्तमंत (जीव रहित) वा नेव सयं अदिन्नं (अदत्त) गिहिज्जा (ग्रहण करूं) नेवऽन्नेहिं अदिनं गिण्हाविज्जा (ग्रहण कराऊं ) अदिनं गते वि (ग्रहण करतेभी) अन्ने न समऽणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समऽणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । से अदिन्नादाणे (अदत्तादान) चनव्विहे पन्नत्ते, तंजहा- दव्वओ खित्तओ कालओ भावओ। दव्वओणं अदिन्नादाणे गहण धारणिज्जेसु (ग्रहण - धारण के योग्य) दव्वेसु (द्रव्योंमें) खित्त ओणं अदिन्नादाणे गामे वा नगरे वा रणे वा, कालओणं अदिन्नादाणे दिआ वा राओ वा, भावओणं
१ अटवी (सीम ) | २ वजनके प्रमाणसे ३ लंबाई चोडाइ आदि मापमं । ४ नहीं दिये हुए को लेना चोरी।
For Personal & Private Use Only
Jain Education International
168665
८॥१४२॥
www.jainelibrary.org