________________
555555555555555
भगवतेहिं पन्नत्ता वा परूविया वा ते भावे सहहामो पत्तियामो रोएमो फासेमो पालेमो अणुपालेमो ते भावे सदहंतेहिं पत्तियंतेहिं रोअंतेहिं फासंतेहिं पालंतेहिं अणुपालंतेहिं अंतो पख्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुप्पेहियं अणुपालियं,तं दुख्खख्खयाए कम्मख्खयाए मोख्खयाए बोहिलाभाए संसारुत्तारणाए त्ति कटु नवसंपज्जित्ताणं विहरामि । अंतो पख्खस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छियं नाऽणुप्पेहियं नाऽणुपालियं, संते बले संते वीरिए संते | पुरिसकार परक्कमे. तस्स आलोएमोपडिकमामोनिंदामोगरिहामोविनट्रेमो विसोहेमो अकरणयाए
आभुठेमो,अहारिहं तवो कम्मं पायच्छित्तं पडिवज्जामो,तस्स मिच्छामि दुक्कडं । १ आचार्य के गुणरूप रत्नों की पेटीसमान ___ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंग(दादशांग-बारहभंग-श्रुत)गणिपिडगं (गणिपिटकरूप) भगवंतं, तंजहा-आयारो (आचारांग) सूयगडो (सूप्रकृतांग) ठाण(स्थानांग)समवाओ(समवायांग)विवाहपन्नत्ती
ख्याप्रज्ञप्ति-भगवती) नाया-धम्मकहाओ (जाता-धर्मकथांग) नवासगदसाओ (उपासफदशांग) अंतगडदसाओ (अंतकृदशांग) अणुत्तरोववाइय दसाओ(अनुत्तरोपपातिक दशांग)पण्हावागरणं(प्रश्नध्याकरणांग)विवागसुयं(विषाष श्रुप्त)
35555555555555555445
For Personal Private Use Only