________________
केवलि पन्नतस्स अहिंसा लख्खणस्स सच्चाऽहिट्ठियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवण्णिअस्स नवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिख्खावित्तिअस्स कुख्खीसंबलस्स निरग्गिसरणस्स संपख्खालिअस्स चत्तदोसस्स गुणग्गाहियस्सनिम्वियारस्स निवित्तिलख्खणस्स पंचमहव्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइयस्स संसारपारगामियस्स निव्वाणगमणपज्जवसाणफलस्स पुट्विं अण्णाणयाए असवणयाए अबोहियाए अणऽभिगमेणं अभिगमेण वा पमाएणं राग दोस पडिबडयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारवगरुयाए चनक्कसाओवगएणं पंचिंदिओवसऽट्टेणं पडिपुन्नभारियाए सायासोरुखमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु राईभोअणं भुत्तं(खायाहो) वा भुंजावियं (खबरायाहो) वा भुजंतं (खाये जातेकुं) वा परेहि समऽणुन्नायं, तं निंदामि गरिहामि तिविहं तिविहेणं, मणेणं वायार काएणं.अईयं निंदामि पडुप्पन्नं संवरोमि अणागयं पच्चख्खामि, सव्वं राईभोअणं,जावज्जीवाए अणिस्सिओऽहं.नेव सयं राईभोअणं भुंजेजा, नेवऽन्नेहिं राईभोअणं भुंजावेज्जा, राईभोअणं भुंजते वि अन्ने न समणुजाणिज्जा, तंजहा
355555555555555
॥१८॥
For Personal Private Use Only