________________
प्रश्नोत्तर प्रथम
तृतीयं शिक्षाव्रतमुच्यते-तत्र ‘पोष' पुष्टिं प्रक्रमाद्धर्मस्य 'धत्ते' करोतीति पौषधः अष्टमीचतुर्दशीपूर्णिमाअमावास्यादि पर्वदि वसानुष्ठेयो व्रतविशेषः " इति धर्मरत्नप्रकरणवृत्तौ । तथा श्रावकदिनकृत्यसूत्रमांहि " छण्हं तिहीण मज्झम्मि, का तिही ? अज्ज बासरे । किं वा कल्लाणगं? अज्ज, लेोगनाहाण संतिनं ॥१॥ "एहवई पाठई करि २ पाठमी २ चवइमि १ पुनिमं १ श्रमवासि, एवं छ तिथि तथा कल्याणकतिथि मर्व एतली तिथि पोसह लेवानी कही-वृत्तिमांहिवखाणी छइ, तउ आगमोक्त एह पोसह लेवानी तिथि थकी अधिकी पोसह लेवानी तिथि मानई छइ ते आगमै तथा आचरणा थकी विरुद्ध जाणिवू, राग-द्वेषना वाह्या कहइ प्रमाण न थाई, एतलइ आगमोक्त पोसह व्रत पर्व तथेजि सदा लेवउ, परं पर्वतिथि पखइ न लेवर, एवं शास्त्रनी हुंडीना पाठ विशेषार्थीयई पोसहछत्रीसीनी वृत्ति थकी जोइवा ॥ १ ॥
ભાષા:-સિદ્ધાંતમાં “પિસહવાસ” નામને જે અગ્યારમો વ્રત શ્રાવકને કહ્યો છે તે પૌષપવાસ, આઠમ, ચૌદસ, પૂનમ અને અમાસ, આ પર્વતિથિએ કરવાનું કહ્યું છે, જેમ કે સૂયગડાંગ સૂત્ર (આગોદય સમિતિએ પ્રકાશિતના પાના ૪૦૮ ) માં લખ્યું છે કે “તે લેપ નામને શ્રાવક ચૌદસ આઠમ તથા ઉદિષ્ટ તિથિ એટલે
અમાસ અને તીર્થંકરદેવની કલ્યાણકતિથિઓ, તથા પૂનમ. આ બધી Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com