________________
दशवकालिकसूत्र जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करतं पि अन्नं न समणुजाणामि । तस्स मंते, परि
कामि निवामि गरिहामि अप्पाणं वोसिरामि। सस्कृत- स भिक्ष र्वा भिक्षुकी वा संयत-विरत प्रतिहत-प्रत्याख्यात-पापकर्मा
दिवा वा रात्री वा एकको वा परिषद्-गतो वा सुप्तो वा जाग्रद्वा-अथ उदकं वा ओसं वा हिमं वा महिकां वा करकं वा हरतनुकं वा शुद्धोदकं वा उदकाद्रं वा कायं उदकाद्रं वा वस्त्र सस्निग्धं वा कार्य सस्निग्धं वा वस्त्रं- नाऽमृशेत्, न संस्पृशेत्, नाऽपीडयेत्, न प्रपीडयेत्, नाऽऽस्फोटयेत्, न प्रस्फोटयेत नाऽऽतापयेत, न प्रतापयेत, अन्येन नाऽऽमर्शयेत्, न संस्पर्शयेत्, नाऽपीडयेत्, न प्रपीडयेत्, नाऽऽस्फोटयेत् न प्रस्फोटयेत्, नाऽतापयेत्, न प्रतापयेत्, अन्यमामृशन्तं वा, संस्पृशन्तं वा, आपीडयन्तं वा प्रपीडयन्तं वा, आस्फोटयन्तं वा, प्रस्फोटयन्तं वा, आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयात् । यावज्जीवं त्रिविधं त्रिविधेन-मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त, प्रतिक्रामामि निन्दामि गहें आत्मानं व्युत्सृजामि ।
(२०) मूल- से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पच्चक्खाय
पावकम्मे दिया वा राओ वा एगो वा परिसागओ वा सुत्त वा जागरमाणे वा - से अणि वा इंगालं वा मुम्मुरं वा अच्चि वा जालं वा अलायं वा सुखागणि वा उक्कं वा न उजेज्जा, न घट्टज्जा, न उज्जालेज्जा, न निव्वावेज्जा अन्नं न उजावेज्जा, न घट्टावेज्जा, न उज्जालावेज्जा, न निव्वावेज्जा अन्न उंजंत वा घट्टतं वा उज्जालंतं वा निव्वावंतं वा न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं-मणेणं वायाए काएणं न करेमि न कारवेमि, करंतं पि अन्न न समणुजाणामि । तस्स मंते, पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि ।