________________
दशवकालिकसूत्र
(१२) मूल- जो जीवे वि न याणाइ अजीवे वि न याणई ।
जीवाजीवे अयाणंतो कहं सो नाहिइ संजमं ।। संस्कृत- यो जीवानपि न जानाति अजीवानपि न जानाति ।
जीवाजीवानजानन् कथं स ज्ञास्यति संयमम् ।।
मूल- जो जीवे वि वियाणाइ अजीवे वि वियाणई ।
जोवाजोवे वियागंतो सो हु नाहिइ संजमं ॥ संस्कृत -- यो जीवानपि विजानाति अजीवानपि विजानाति । जीवाजीवान् विजानन् स हि शास्यति संयमम् ।।
(१४) मूल- जया जीवे अजोवे य दो वि एए वियाणई ।।
तया गई बहुविहं सव्व जीवाण जाणई । संस्कृत- यदा जीवानजीवांश्च द्वावप्येतो विजानाति ।
तदा गति बहुविधां सर्व जीवानां जानाति ॥
मूल-- जया गई बहुविहं सबजीवाण जाणई ।
तया पुण्णं च पावं च बंधं मोक्खं च जाणई। संस्कृत- यदा गति बहुविधां सर्वजीवानां जानाति ।
तदा पुण्यं च पापं च बन्धं मोक्षं च जानाति ॥
मूल- जया पुग्णं च पावं च बंषं मोक्खं च जाणई ।
तया निविविए मोए जे विश्वे जे प माणुसे ।। संस्कृत- यदा पुण्यं च पापं च बन्धं मोक्ष च जानाति ।
तदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् ॥