________________
२३४
मूल
संस्कृत
मूल -
संस्कृत
मूल
संस्कृत -
अवण्णवायं
परम्मुहस्स पच्चक्सओ परिणीयं च भासं । ओहारिणि अप्पियकारिणि च भासं न भासेज्ज सया स पुज्जो ॥
अवर्णवाद
(e)
पराङ्मुखस्य
प्रत्यक्षतः प्रत्यनीकां च भाषाम् ।
च
च
अवधारिणीमप्रियकारिणीं
गुण :
भाषां न भाषेत सदा स पूज्यः ॥
(१०)
अलोलुए
अक्कुहए
अपिसुणे आवि नो भावए नो वि य भावियप्पा अकोउहल्लो य सया स पुज्जो ॥
अलोलुपोऽकुहको माय
विज्ञाय
अपिशुनश्चापि अदोनवृत्तिः । नो भावयन्नो अपि च भावितात्मा अकौतूहलश्च सदा स पूज्यः ॥ (११) गुणेहि साहू अगुणेहि साह गिण्हाहि साहु-गुण मुंचऽसाहू । वियाणिया अप्यगमप्पणं
जो रागदोसेहि समो स पुज्जो ॥
साघुरगुणैरसाधुः
गृहाण साधु गुणान् मुञ्चासाधून् । आत्मकमात्मकेन
यो राग-द्वेषयोः समः स पूष्यः ।
अमाई
अदोणवित्ती ।
दशवैकालिकसूत्र