Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Mishrimalmuni
Publisher: Marudharkesari Sahitya Prakashan Samiti Jodhpur
View full book text
________________
२८८
- मूल
संस्कृत
-
मूल -
संस्कृत
मूल
संस्कृत
(१४)
जत्येव पासे कह दुप्पउत्तं काएण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरेज्जा आइओ खिप्पमिव क्खलीणं ॥
यत्र व पश्येत्क्वचिदुष्प्रयुक्त कायेन वाचाऽथ मानसेन । तत्रव धीरः प्रतिसंहरेदाकीर्णकः क्षिप्रमिव खलिनम् ॥
(१५) जोग जिड़ दियस्स
धिमओ सप्पुरिसस्स निच्चं ।
जस्सेरिया
तमाहु लोए feबुद्धजीवी सो जीवइ
यस्येशा योगा जितेन्द्रियस्स
धृतिमतः तमाहर्लोके
सत्पुरुषस्य नित्यम् । प्रतिबुद्धजीविनं
स जीवति संयमजीवितेन ||
संजमजीविएणं ॥
(१६) अप्पा खलु सययं रक्aिroat
सव्वदिह सुसमाहिहि । अरक्खिओ जाइपहं उवेइ
सुरक्खिओ सव्वदुहाण मुच्चइ ॥
दशवैकालिकसूत्र
=
आत्मा खलु सततं रक्षितव्यः सर्वेन्द्रियैः सुसमाहितैः । अरक्षितो जातिपथ मुपैति सुरक्षितः सर्वदुःखेभ्यो मुच्यते ॥
विइया विवित चरिया चूलिका सम्मत्ता |
-त्ति
- इति ब्रवीमि

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335