Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Mishrimalmuni
Publisher: Marudharkesari Sahitya Prakashan Samiti Jodhpur

View full book text
Previous | Next

Page 311
________________ २८८ - मूल संस्कृत - मूल - संस्कृत मूल संस्कृत (१४) जत्येव पासे कह दुप्पउत्तं काएण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरेज्जा आइओ खिप्पमिव क्खलीणं ॥ यत्र व पश्येत्क्वचिदुष्प्रयुक्त कायेन वाचाऽथ मानसेन । तत्रव धीरः प्रतिसंहरेदाकीर्णकः क्षिप्रमिव खलिनम् ॥ (१५) जोग जिड़ दियस्स धिमओ सप्पुरिसस्स निच्चं । जस्सेरिया तमाहु लोए feबुद्धजीवी सो जीवइ यस्येशा योगा जितेन्द्रियस्स धृतिमतः तमाहर्लोके सत्पुरुषस्य नित्यम् । प्रतिबुद्धजीविनं स जीवति संयमजीवितेन || संजमजीविएणं ॥ (१६) अप्पा खलु सययं रक्aिroat सव्वदिह सुसमाहिहि । अरक्खिओ जाइपहं उवेइ सुरक्खिओ सव्वदुहाण मुच्चइ ॥ दशवैकालिकसूत्र = आत्मा खलु सततं रक्षितव्यः सर्वेन्द्रियैः सुसमाहितैः । अरक्षितो जातिपथ मुपैति सुरक्षितः सर्वदुःखेभ्यो मुच्यते ॥ विइया विवित चरिया चूलिका सम्मत्ता | -त्ति - इति ब्रवीमि

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335