________________
- शवैकालिक के सुभाषित
१ धम्मो मंगलमुक्किट्ठ ।
२ अच्छंदा जे न भुजंति न से चाइत्ति बुच्चइ ।
३ साहीणे चयइ भोए से हु चाइ त्ति वुच्चइ । ४ पढमं नाणं तओ दया ।
५ सोच्चा जाणइ कल्लाणं सोच्चा जाणड पावगं । ६ दुल्लहा हु मुहादाई मुहाजीवी वि दुल्लहा । ७ काले कालं समायरे ।
८ अलाभो त्ति न सोएज्जा, तवो त्ति अहियासए । e अदीणो वित्तिमेसेज्जा
१० अहिंसा निउणं दिट्ठा सव्वभूएस संजमो ।
११ जे सिया सन्निही कामे गिही पव्वइए न से ।
१२ मुच्छा परिग्गहो वृत्तो ।
१३ सच्चा वि सा न वत्तब्वा जओ पावस्स आगमो ।
१४ वएज्ज बुद्ध हियमाणुलोमियं ।
१५ मियं भासे ।
१६ आसुरत्तं न गच्छेज्जा ।
१७ देहे दुक्खं महाफलं ।
१८ सुयलाभे न मज्जेज्जा ।
१६ से जाणमजाणं वा कट्टु आहम्मियं पयं । संवरे खिष्पमप्पाण बीयं तं न समायरे ॥
२० अणायारं परकम्म नेव गूहे न निण्हवे । २१ जरा जाव न पीलेइ वाही जाव न वड्ढई । जाविदिया न हायंति ताव धम्मं समायरे ॥
२६५
१०१
२२
२३
४|१०
४|११
५।१।१००
५।२२४
५।२६
५।२।२६
६८
६११८
७।११
७५६
८१६
८२५
८२७
८१३०
८।३२
८३२
८।३५