Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Mishrimalmuni
Publisher: Marudharkesari Sahitya Prakashan Samiti Jodhpur
View full book text
________________
२९६
दशवकालत
८.४६
२२ कोहं माणं च मायं च लोहं च पाववडणं ।
बमे चत्तारि दोसे उ इच्छंतो हियमप्पणो । ८.३६ २३ कोहो पीई पणासेइ माणो विणयनासणो ।
माया मित्ताणि नासेइ लोहो सव्वविणासणो॥ ८३७ २४ उवसमेण हणे कोहं, माणं मद्दवया जिणे ।
मायं चज्जवभावेण, लोभं संतोसओ जिणे ॥ ८.३८ २५ राइणिएसु विणयं उजे ।
८.४० २६ निदच न बहुमन्नेज्जा ।
८.४१ २७ बहुस्सुयं पज्जुवासेज्जा।
८.४३ २८ अपुच्छिओ न भासेज्जा भासमाणस्स अंतरा।
૪૬ २६ पिट्ठिमंसं न खाएज्जा ।
८।४६ ३० दिळं मियं असंदिद्ध पडिपुन वियं जियं । अयंपिरमणुन्विग्गं भासं निसिर अत्तवं ।।
८४८ ३१ आयारपन्नत्तिधरं दिठिवायमहिज्जगं ।
वइविक्खलियं नच्चा न तं उवहसे मुणी ॥ ३२ कुज्जा साहूहिं संथवं।
चा५२ ३३ न यावि मोक्खो गुरुहीलणाए। ३४ सुस्सूसए आयरियमप्पमत्तो।
६।१।१७ ३५ धम्मस्स विणओ मूलं ।
६२।२ ३६ असंविभागी न हु तस्स मोक्खो।
२।२२ ३७ मुहुत्तदुक्खा हु हवंति कंटया अओमया ते वि तो सुउद्धरा।
वायादुरुत्तणि दुरुद्धराणि वेराणुबंधीणि महन्मयाणि ॥ ३७ ३८ गुणेहि साहू अगुणेहिसाहू ।
६३११ ३६ सुयं मे भविस्सइ त्ति अज्झाइयव्वं ।
सू० ६।४१५ ४० एगग्गचित्तो भविस्सामि त्ति अज्झाइयव्वं । सू० ६।४५ ४१ निज्जरठ्याए तवमहिढेज्जा ।
सू० ६।४६ ४२ वंतं नो पडियायई।
१०१ ४३ अत्तसमे मनेज्ज छप्पिकाए।
१०१५ ४४ नेय वुग्गहियं कहं कहेज्जा ।
१०।१० ४५ पुढवि-समे मुणी हवेज्जा। ४६ अत्ताणं न समुक्कसे।
१०१८ ४७ मणुयाण जीविएकुसग जलबिंदु चंचले । चू० सू० १११६ ४८ चएज्ज देहं न उ धम्मसासणं ।
चू० १११७
१०११३

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335