Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Mishrimalmuni
Publisher: Marudharkesari Sahitya Prakashan Samiti Jodhpur
View full book text
________________
२८६
दशवकालिकसूत्र संस्कृत- न वा लभेत निपुणं सहायं गुणाधिकं वा गुणतः समं वा।
एकोऽपि पापानि विवर्जयन् विहरेत्कामेष्वसज्जन ॥
मूल
संवच्छरं चावि परं पमाणं
वीयं च वासं न तहिं बसेज्जा । सुत्तस्स मग्गेण चरेज्ज भिक्खू
सुत्तस्स अत्थो जह आणवेह ॥ संस्कृत - संवत्सरं वापि परं प्रमाणं द्वितीयं च वर्ष न तत्र वसेत् । सूत्रस्य मार्गेण चरेद् भिक्ष : सूत्रस्याओं यथा ज्ञापयति ।।
(१२) जो पुवत्तावररत्तकाले
संपिक्खई अप्पगमप्पएणं । कि मे कडं किं च मे किच्चसेसं
कि सक्कणिज्जं न समायरामि ॥ संस्कृत- यः पूर्वरावापररात्रकाले
संप्रेक्षते आत्मकमात्मकेन । किं मया कृतं किं च मे कृत्यशेषं
कि शकनीयं न समाचरामि ।।
भूल-.
कि मे परो पासइ किं व अप्पा
कि वाहं खलियं न विवज्जयामि । इच्चेव सम्मं अणुपासमाणो ____ अगागयं नो परिबंध कुज्जा । किं मम परः पश्यति किं वात्मा
किं वाहं स्खलितं विवर्जयामि । इत्येवं
सम्यगनुपश्यन् __ अनागतं नो प्रतिबन्धं कुर्यात् ।।
संस्कृत

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335