SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८६ दशवकालिकसूत्र संस्कृत- न वा लभेत निपुणं सहायं गुणाधिकं वा गुणतः समं वा। एकोऽपि पापानि विवर्जयन् विहरेत्कामेष्वसज्जन ॥ मूल संवच्छरं चावि परं पमाणं वीयं च वासं न तहिं बसेज्जा । सुत्तस्स मग्गेण चरेज्ज भिक्खू सुत्तस्स अत्थो जह आणवेह ॥ संस्कृत - संवत्सरं वापि परं प्रमाणं द्वितीयं च वर्ष न तत्र वसेत् । सूत्रस्य मार्गेण चरेद् भिक्ष : सूत्रस्याओं यथा ज्ञापयति ।। (१२) जो पुवत्तावररत्तकाले संपिक्खई अप्पगमप्पएणं । कि मे कडं किं च मे किच्चसेसं कि सक्कणिज्जं न समायरामि ॥ संस्कृत- यः पूर्वरावापररात्रकाले संप्रेक्षते आत्मकमात्मकेन । किं मया कृतं किं च मे कृत्यशेषं कि शकनीयं न समाचरामि ।। भूल-. कि मे परो पासइ किं व अप्पा कि वाहं खलियं न विवज्जयामि । इच्चेव सम्मं अणुपासमाणो ____ अगागयं नो परिबंध कुज्जा । किं मम परः पश्यति किं वात्मा किं वाहं स्खलितं विवर्जयामि । इत्येवं सम्यगनुपश्यन् __ अनागतं नो प्रतिबन्धं कुर्यात् ।। संस्कृत
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy