Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Mishrimalmuni
Publisher: Marudharkesari Sahitya Prakashan Samiti Jodhpur

View full book text
Previous | Next

Page 307
________________ २६४ दशवकालिकसूत्र मूल- अमज्जमंसासि अमच्छरीया अभिक्खणं निविगई गया य । अभिक्खणं काउस्सग्गकारी समायजोगे पयओ हवेज्जा ।। संस्कृत- अमद्यमांसाशी अमत्सरी च अभीक्ष्णं निर्विकृतिं गतश्च । अभीक्ष्णं कायोत्सर्गकारी स्वाध्याययोगे प्रयतो भवेत् ।। सूल न पडिन्नवेज्जा सयणासणाई सेज्जं निसेज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे ममत्तभावं न कहिं पि कुज्जा ।। न प्रतिज्ञापयेच्छयनासनानि शय्यां निषद्यां तथा भक्तपानम् ।। ग्रामे कुले वा नगरे वा देशे ममत्वभावं न क्वचित्कुर्यात् ॥ संस्कृत- गिहिणो वेयावडियं न कुज्जा अभिवायणं वंदण पूयणं च । असंकिलिजेंहि समं वसेज्जा मुणी चरित्तस्स जो न हाणी ।। संस्कृत- गृहिणो वैयावृत्यं न कुर्यादभिवादनं वन्दनं पूजनं च । असंक्लिष्टः समं वसेन्मुनिश्चारित्रस्य यतो न हानिः ।। मूल न वा लभेज्जा निउणं सहायं गुणाहियं वा गुणो समं वा । एक्को वि पावाई विवज्जयंतो विहरेन्ज कामेसु असज्जमाणो॥

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335